समाचारं

यूरोपीयन्यायालयस्य नियमः अस्ति यत् एप्पल् इत्यनेन १३ अरब यूरो पृष्ठकरः दातव्यः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचारसेवा, ब्रसेल्स, सितम्बर् १० (सम्वादकः टोक योङ्गजियान्) यूरोपीयसङ्घस्य सर्वोच्चन्यायिकसंस्था यूरोपीयन्यायालयेन १० दिनाङ्के एप्पल् विरुद्धं यूरोपीयसङ्घस्य विशालकरचोरीप्रकरणस्य अन्तिमनिर्णयः जारीकृतः, यस्मिन् निर्णयः कृतः यत् आयरिशसर्वकारेण करस्य उपयोगः कृतः, a national resource, to provide apple with improper benefits , एप्पल् इत्यनेन आयरिशसर्वकाराय १३ अरब यूरो पृष्ठकरः दातव्यः।

लक्जम्बर्ग्-नगरे मुख्यालयेन स्थापितेन यूरोपीयन्यायालयेन तस्मिन् एव दिने अन्तिमपरिणामस्य घोषणा कृता, यत्र २०२० तमे वर्षे यूरोपीयसङ्घस्य सामान्यन्यायालयस्य "एप्पल्-महोदयस्य करं प्रतिदातुं आवश्यकता नास्ति" इति निर्णयस्य पलटनस्य पुष्टिः कृता, २०१६ तमे वर्षे यूरोपीय-आयोगस्य "एप्पल्-महोदयेन दातव्यम्" इति निर्णयस्य समर्थनं कृतम् back taxes", अर्थात् एप्पल् आयरिश-सर्वकारेण सह कृतस्य करसम्झौतेः लाभं गृहीत्वा कर-परिहारं कृतवान् । एप्पल्-संस्थायाः आयरिश-सर्वकाराय १३ अरब-यूरो-रूप्यकाणां पृष्ठकरः दातव्यः

यूरोपीयन्यायालयेन स्वस्य निर्णये उक्तं यत् २०२० तमे वर्षे यूरोपीयसङ्घस्य सामान्यन्यायालयस्य निर्णये त्रुटयः सन्ति यथा, यूरोपीयआयोगः "पूर्णतया सिद्धं कर्तुं असफलः अभवत्" यत् एप्पल् आयरिशसर्वकारेण सह कृतस्य करसम्झौतेः उपयोगं करपरिहाराय कृतवान्, तथा च यूरोपीय-आयोगेन "अस्मिन् प्रकरणे प्रयोज्य-कर-दरस्य त्रुटिपूर्वकं मूल्याङ्कनं कृतम्।" यूरोपीय आयोगः ।

यूरोपीयन्यायालयस्य अन्तिमनिर्णयेन एप्पल्-सङ्घस्य यूरोपीयसङ्घेन सह वर्षाणां यावत् युद्धस्य समाप्तिः भवति । २०१६ तमे वर्षे यूरोपीयआयोगेन नियामकसंस्थारूपेण निर्धारितं यत् एप्पल् इत्यनेन आयरिशसर्वकारेण सह कृतस्य करसम्झौतेः उपयोगः करपरिहाराय कृतः तथा च एप्पल् इत्यनेन १३ अरब यूरो पृष्ठकरः दातव्यः इति एप्पल् तथा आयरिशसर्वकारः द्वयोः अपि असन्तुष्टिः प्रकटिता, गृहीतवती च यूरोपीयसङ्घस्य सामान्यन्यायालये मुकदमा।

२०२० तमे वर्षे यूरोपीयसङ्घस्य सामान्यन्यायालयेन निर्णयः कृतः यत् यूरोपीय-आयोगः पूर्णतया सिद्धं कर्तुं असफलः अभवत् यत् आयरिश-सर्वकारः एप्पल्-सङ्घस्य कृते अनुचित-प्राथमिकता-प्रदानार्थं कर-प्रयोगं कृतवान्, तदनुसारं यूरोपीय-आयोगस्य निर्णयः अमान्यः अस्ति, एप्पल्-संस्थायाः आवश्यकता नास्ति आयर्लैण्ड्-सर्वकाराय १३ अरब-यूरो-रूप्यकाणां करं प्रतिदातुं । तदनन्तरं यूरोपीय-आयोगः यूरोपीयसङ्घस्य सामान्यन्यायालयस्य निर्णये बहवः "त्रुटयः" सन्ति इति विश्वासं कृत्वा यूरोपीयसङ्घस्य सर्वोच्चन्यायिकसंस्थायाः यूरोपीयन्यायालये प्रकरणं नीतवान्

यूरोपीयन्यायालयस्य अन्तिमनिर्णयस्य विषये एप्पल्-प्रवक्ता १० दिनाङ्के अवदत् यत् एप्पल्-संस्थायाः विशेषसम्झौता न कृता, यूरोपीय-आयोगः कर-कानूनस्य "पुनरावृत्ति-समायोजनं" कर्तुं प्रयतते इति आयरलैण्ड्-देशस्य वित्तमन्त्रालयेन उक्तं यत् आयर्लैण्ड्-देशः कस्यापि कम्पन्योः करलाभं न दत्तवान्, तथा च एप्पल्-संस्थायाः १३ अरब-यूरो-रूप्यकाणां कर-रूप्यकाणि एस्क्रौ-खाते निक्षिप्तवती इति दर्शितवान् यूरोपीय-न्यायालयस्य अन्तिमनिर्णयः केवलं "ऐतिहासिकमहत्त्वस्य" अस्ति

अन्तिमेषु वर्षेषु यूरोपीयआयोगेन यूरोपे बहुराष्ट्रीयदिग्गजानां करचोरीं निवारयितुं समये समये "राज्यसहायतानिषेधः" इति खण्डानां आह्वानं कृतम् अस्ति एप्पल् कर-चोरी-प्रकरणस्य अतिरिक्तं यूरोपीय-आयोगेन फिएट्-लक्जम्बर्ग्-सर्वकारस्य, स्टारबक्स्-डच्-सर्वकारस्य, आईकेईए-डच्-सर्वकारस्य च, नाइक-डच्-सर्वकारस्य च मध्ये कृतानां कर-सन्धिषु अपि अन्वेषणं आरब्धम्, फलतः , स्टारबक्स् तथा फिएट् इत्येतयोः क्रमशः २ कोटितः ३० मिलियनपर्यन्तं यूरोकरं प्रतिदातव्यम् आसीत्, आईकेईए, नाइकयोः करचोरीप्रकरणानाम् अद्यापि अन्वेषणं क्रियते। (उपरि)