समाचारं

नवीनं bentley flying spur विमोचितम्: w12 इञ्जिनस्य स्थाने v8 प्लग-इन् संकरप्रणाली

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १० सितम्बर् दिनाङ्के ज्ञापितं यत् बेन्ट्ले इत्यनेन नूतनं फ्लायिंग् स्पर् मॉडल् विमोचितं नूतनं कारं ब्राण्ड् इत्यस्य पौराणिकं डब्ल्यू १२ इञ्जिनं परित्यज्य कॉन्टिनेण्टल् जीटी इत्यस्य समानं विद्युत्युक्तं विद्युत् प्रणालीं स्वीकृतवती ।

नवीनकारस्य प्लग-इन् संकरप्रणाली ५९२-अश्वशक्तियुक्तं (bhp) ४.०-लीटरं द्वि-टर्बोचार्जड् v8 इञ्जिनं संचरण-माउण्टेड् विद्युत्-मोटरेन सह कुलम् ७३८ पाउण्ड्-फीट् टोर्क् कृते कुलशक्तिं ७७१ अश्वशक्तिः (bhp ), विच्छिन्न w12 इञ्जिनात् 145 bhp अधिकं, अतः अद्यपर्यन्तं बेन्ट्ले इत्यस्य सर्वाधिकं शक्तिशाली चतुर्द्वारयुक्तं सेडान् अस्ति ।

नवीनं फ्लायिंग् स्पर् शुद्धविद्युत्विधाने अपि चालयितुं शक्नोति, यस्य शीर्षवेगः प्रतिघण्टां ८७ माइल (it house note: प्रायः १४०.०१ किलोमीटर्) भवति । अयं कारः २५.९ किलोवाट् घण्टायाः बैटरीपैक् इत्यनेन सुसज्जितः अस्ति, यस्य अधिकतमं शुद्धविद्युत्परिधिः ४७ माइल (प्रायः ७५.६४ किलोमीटर्) अस्ति । चार्जिंग् अथवा इञ्जिन इन चार्ज मोड् मार्गेण ११ किलोवाट् यावत् वेगेन चार्जिंग् कर्तुं शक्यते । बेन्ट्ले कथयति यत् बैटरी, ईंधनस्य टङ्की च पूर्णा भवति चेत् एतत् कारं ५१५ माइल (प्रायः ८२८.८१ किलोमीटर्) यावत् संयुक्तं व्याप्तिम् प्राप्तुं शक्नोति । कम्पनी अद्यापि सर्वाधिकं कार्यक्षमम् बेन्ट्ले इति दावान् करोति, परन्तु अद्यापि ईंधनस्य उपभोगस्य आँकडानि न प्रकाशितवती ।

बेन्ट्ले इत्यनेन उक्तं यत् यद्यपि नूतनकारस्य भारः पुरातनस्य w12 मॉडलस्य अपेक्षया २०९ किलोग्रामः अधिकः अस्ति तथापि एतेन भारवितरणं परिवर्तनं जातम् । नूतनकारस्य ५२% द्रव्यमानं अधुना पृष्ठाक्षस्य उपरि अस्ति, पूर्वं ४७% द्रव्यमानस्य तुलने, यत् कर्षणं सुधारयितुम् साहाय्यं करोति ।

नूतनकारस्य चेसिस् अपि सुदृढं कृतम् अस्ति, तथा च नूतनाः द्वय-कपाट-आघात-शोषकाः आराम-विधाने उबड़-खाबड-मार्गेषु आरामं सुधारयितुम् अर्हन्ति, तथा च क्रीडा-विधाने शरीरस्य नियन्त्रणं निर्वाहयितुं शक्नुवन्ति इलेक्ट्रॉनिकस्थिरतानियन्त्रणसॉफ्टवेयरं अपि अद्यतनं कृतम् अस्ति यत् कारं विस्तृतपरिदृश्येषु स्थिरं भवति ।

बाह्यपरिवर्तनेषु वर्गाकारः निम्नवायुसेवनं, पुनः परिकल्पिताः एडीएएस-संवेदकाः च सन्ति, यदा तु स्पीड्-माडल-मध्ये कस्टम्-ग्रिल, अग्रे बम्परः, पृष्ठभागस्य विभाजकः च सन्ति नूतनकारस्य इन्फोटेन्मेण्ट्-प्रणाली अधुना वायरलेस् एप्पल् कारप्ले, एण्ड्रॉयड् ऑटो च प्रदाति, तथा च ओटीए-नक्शा-अद्यतनं प्राप्तुं शक्नोति ।

नूतनस्य फ्लायिंग् स्पर् इत्यस्य वितरणम् अस्मिन् वर्षे अन्ते आरभ्यते, यस्य आरम्भमूल्यं प्रायः २२०,००० पाउण्ड् (वर्तमानं प्रायः २.०४८ मिलियन युआन्) भविष्यति