समाचारं

लियू क्षिउक्सियाङ्गः - पर्वतात् बहिः गमनम् कदापि पलायनस्य विषयः नास्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लिन्यी विश्वविद्यालयस्य २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां कृते सितम्बर्-मासस्य ६ दिनाङ्कः प्रथमः दिवसः अस्ति । अस्मिन् दिने गुइझोउ-प्रान्तस्य कियन्क्सिनान्-प्रान्तस्य वाङ्गमो-काउण्टी-प्रयोगात्मक-उच्चविद्यालयस्य उपप्रधानाध्यापकः लियू-क्सिउक्सियाङ्गः पुनः स्वस्य अल्मा-मेटर-नगरं प्रत्यागतवान्

षोडशवर्षपूर्वं छात्रः पुत्रः च इति नाम्ना लियू क्षिउक्सियाङ्गः स्वमातरं महाविद्यालयं गन्तुं सहस्राणि माइलपर्यन्तं वहति स्म, येन मीडिया-माध्यमानां व्यापकं ध्यानं आकर्षितम् । षोडशवर्षेभ्यः अनन्तरं सः शिक्षकः पूर्वविद्यार्थी च इति नाम्ना स्वस्य छात्रान् लिन्यी विश्वविद्यालये पञ्जीकरणार्थं प्रेषितवान् ।

तादात्म्यं परिवर्तितम्, परन्तु मूल अभिप्रायः समानः एव अस्ति । लियू क्षिउक्सियाङ्गः १६ वर्षपूर्वं प्रथमवारं विश्वविद्यालये प्रवेशं कृत्वा छात्राणां वक्षसि विद्यालयस्य बिल्लां स्थापयति स्म, "आशासे यत् भवान् एतां सौन्दर्यं पारयितुं शक्नोति" इति।

यदा जीवने जनकल्याणं मुख्यशब्दः भवति

लियू क्षिउक्सियाङ्गस्य जीवनस्य प्रत्येकस्मिन् चरणे एकः कीवर्डः भवति । बहुवर्षेभ्यः पूर्वं तस्य मुख्यशब्दः "पुत्रपुत्रः" इति आसीत्, यत् मीडियाभिः जनसामान्यैः च दत्तम् ।

लियू क्षिउक्सियाङ्ग् इत्यस्य जन्म गुइझोउ-नगरस्य एकस्मिन् दूरस्थे पर्वतग्रामे अभवत् । तस्य पिता ४ वर्षीयः सन् स्वर्गं गतः, तस्य मातुः अपि रोगकारणात् स्वस्य परिचर्याक्षमता नष्टा अभवत् । युवा लियू क्षिउक्सियाङ्ग इत्यनेन अपरिपक्वस्कन्धेषु जीवनस्य भारं वहितुं अभवत् । स्वपरिवारस्य जीवनं निर्वाहयितुम्, रोगी मातुः कृते औषधं क्रेतुं च लियू ज़िउक्सियाङ्गः अत्यल्पवयसा एव अवशेषान् उद्धर्तुं, विषमकार्यं कर्तुं, प्रौढानां अनुसरणं कृत्वा पर्वतं गत्वा औषधसङ्ग्रहं कर्तुं आरब्धवान् अध्ययनं कुर्वन् मातुः परिचर्यायां च लियू क्षियाङ्ग् मार्गे ठोकरं खादितवान् ।

२००८ तमे वर्षे लियू क्षिउक्सियाङ्गः लिन्यी नॉर्मल् विश्वविद्यालये (लिन्यी विश्वविद्यालयस्य पूर्ववर्ती) प्रवेशं प्राप्तवान् । यदा सेप्टेम्बरमासे नवीनाः छात्राः विद्यालयं आरब्धवन्तः तदा सः स्वमातरं विश्वविद्यालये पञ्जीकरणार्थं नीतवान् । अस्मिन् काले तस्य कथा मीडियाद्वारा आविष्कृता यत् "स्वमातरं सहस्रशः मीलपर्यन्तं विद्यालयं नीतवान्" इति पुत्रपुत्रस्य लियू क्षिउक्सियाङ्गस्य कथा अनेकेषु माध्यमेषु प्रादुर्भूतवती

तस्मिन् समये मीडिया-रिपोर्ट् (दत्तांश-नक्शा) २.

"यदा व्यक्तिः जीवति तदा सः दयालुः, दयालुः वा न भवेत्, अपितु सौहार्दपूर्णः, प्रशंसनीयः, आदरणीयः च भवेत्" इति लियू ज़िउक्सियाङ्गः अवदत् यत् यद्यपि सः सर्वेषां साहाय्यं न स्वीकुर्वति तथापि सः समाजस्य सद्भावनाम् "स्वस्य हृदयं" च अनुभवितुं शक्नोति उष्णम् अस्ति।" .

महाविद्यालयस्य चतुर्वर्षेषु लियू क्षिउक्सियाङ्गः स्वस्य अवकाशसमयस्य उपयोगं विविधानि अंशकालिककार्यं कर्तुं, यथा पत्रिकावितरणं, पथविक्रेतृणां स्थापना, ट्यूशनं, परिचारकरूपेण सेवां च कर्तुं शक्नोति स्म स्वस्य अल्पं आयं स्वजीवनाय, मातुः चिकित्सायाः च उपयोगस्य अतिरिक्तं सः शान्ततया दानकार्यमपि कृतवान् ।

"यदा अहं उच्चविद्यालये स्क्रैप्स् उद्धृत्य आसम् तदा अहं त्रयः अनुजभ्रातरः अपि मिलितवान् ये अपि स्क्रैप्स् उद्धृतवन्तः। ते तस्मिन् समये प्राथमिकविद्यालये एव आसन् एतेषां त्रयाणां अनुजभ्रातृणां ।

सहसा एकस्मिन् दिने लियू क्षियाङ्ग् इत्यस्याः समर्थनं कृतवती भगिनी तस्मै अवदत् यत् सा विद्यालयं त्यक्त्वा कार्यं कर्तुं गच्छति इति । लियू क्षियाङ्गः अतीव चिन्तितः आसीत्, दूरभाषेण तां निवारयितुं बहु प्रयत्नं कृतवान् सः तस्याः व्यक्तिगतसाक्षात्कारं कर्तुं स्वगृहनगरं प्रति अपि त्वरितवान्, परन्तु अन्ते सः असफलः अभवत्, भगिनी विद्यालयं त्यक्तवती "एतस्मात् घटनातः अहं चिन्तयितुं आरब्धवान् यत् दूरस्थे पर्वतीयक्षेत्रे बालस्य कृते धनं स्वप्ना वा अधिकं महत्त्वपूर्णं भवति वा इति।"

लियू क्षिउक्सियाङ्गः मूलतः स्नातकपदवीं प्राप्त्वा एकस्मिन् बृहत्नगरे स्थातुं कार्यं कर्तुं च योजनां कृतवान्, बीजिंगनगरस्य एकया कम्पनीयाः अपि उच्चवेतनयुक्तं कार्यनिमन्त्रणं प्रेषितम् अस्ति । सावधानीपूर्वकं विचार्य लियू क्षिउक्सियाङ्गः स्वगृहं प्रति प्रत्यागन्तुं निश्चयं कृतवान् । "कठिनतया अध्ययनं कृत्वा पर्वतात् बहिः गच्छतु, न तु पलायनार्थं, अपितु पर्वतात् बहिः जगतः सौन्दर्यं पुनः आनेतुं।"

लियू क्षिउक्सियाङ्गस्य जीवनदिशा क्रमेण स्पष्टा अभवत् ।

२०१२ तमे वर्षे लियू क्षिउक्सियाङ्ग् विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् । सः स्वमातरं स्वगृहनगरं नीत्वा विशेषशिक्षकरूपेण परीक्षायां उत्तीर्णः अभवत्, प्रान्ते प्रथमस्थानं प्राप्तवान् ।

ततः परं "शिक्षा" "जनकल्याणं" च तस्य जीवने नूतनाः कीवर्डाः अभवन् ।

"अहं वर्षायां गृहीतः अस्मि, अतः अहं तेषां कृते छत्रं धारयितुम् इच्छामि।"

तस्मिन् समये वाङ्गमो-मण्डले शैक्षिकमूलम् अद्यापि अतीव दुर्बलम् आसीत् । २०१२ तमे वर्षे यदा लियू क्षिउक्सियाङ्गः प्रत्यागतवान् तदा काउण्टी-मध्ये एकलक्षाधिकपञ्जीकृतदरिद्रजनानाम् मध्ये ४६% प्राथमिकविद्यालयशिक्षा वा ततः न्यूनं वा आसीत्, केवलं ७० छात्राः एव स्नातककार्यक्रमे प्रवेशं प्राप्तवन्तः

"शिक्षायाः विषये सर्वेषां जागरूकता अतीव दुर्बलं भवति, सामान्यतया च ते मन्यन्ते यत् अध्ययनं व्यर्थम् अस्ति। न केवलं मातापितरः एवम् चिन्तयन्ति, अपितु छात्राः अपि तथैव चिन्तयन्ति।" went to work to earn money to support their families "सर्वोच्चप्राथमिकता अस्ति , ये छात्राः विद्यालयं त्यक्तवन्तः ते कक्षायां प्रत्यागन्तुं प्रेरयितुं।”

लियू xiuxiang एकस्य छात्रस्य गृहं गच्छति (data map)

२०१२ तमस्य वर्षस्य अगस्तमासे लियू ज़िउक्सियाङ्ग् इत्यनेन सह अनेके स्थानीयशिक्षकाः "छात्राणां कृते ग्रामाणां भ्रमणम्" इति जनकल्याणकार्यस्य आरम्भं कृतवन्तः, छात्राणां शिक्षणार्थं प्रोत्साहयितुं च द्वारे द्वारे मोटरसाइकिलस्य सवारीं कर्तुं आरब्धवन्तः "तस्मिन् समये अहं केवलं चिन्तितवान् यत् मया छात्राणां गृहेषु गत्वा तान् विद्यालयं प्रति आगन्तुं प्रेरयितव्यम् इति २० गुणाधिकम् ।

"तस्मिन् समये मया बहु अस्वीकाराः प्राप्ताः। एकदा अहं एकस्य छात्रस्य मातापितरौ क्रुद्धः अभवम्, ततः एकेन वन्यकुक्कुरेन दष्टः अभवम्।" १८०० तः अधिकाः छात्राः विद्यालयं प्रत्यागतवन्तः ।

छात्राः विद्यालयं त्यक्त्वा गच्छन्ति इति महत्त्वपूर्णकारणेषु आर्थिकसमस्याः अपि अन्यतमम् अस्ति । आरम्भे लियू क्षियाङ्गः स्वयमेव छात्राणां वित्तपोषणं कृतवान्, तथा च यदा धनं पर्याप्तं नासीत् तदा धनं ऋणं गृहीतवान् पश्चात्, यथा यथा "छात्राणां ग्राम्यक्षेत्रं गन्तुं सहायता" इति जनकल्याणकारी कार्यवाही अधिकाधिकं प्रसिद्धा अभवत्, तथैव अधिकाधिकं सामाजिकं आकर्षयति स्म welfare forces to join the ranks. "' "छात्राः ग्रामीणं गच्छन्ति" एक-एक-बहु-वित्तपोषणस्य रूपं गृह्णाति, वर्षेषु ८,००० तः अधिकानां छात्राणां समर्थनं च कृतवान् ।

आर्थिकसमस्यानां अपेक्षया वैचारिकसमस्यानां समाधानं कठिनतरं भवति। "वास्तविकदरिद्रता आर्थिकदरिद्रता न, अपितु वैचारिकदरिद्रता एव भवति यत् सर्वेषां जागरणं कृत्वा अध्ययनेन तेषां भाग्यं परिवर्तयितुं शक्यते इति गभीरतया अवगत्य एव छात्राणां विद्यालयं त्यक्तुं समस्यायाः मौलिकरूपेण समाधानं कर्तुं शक्यते।

लियू ज़िउक्सियाङ्गः स्वस्य वाक्क्षमतायाः उपयोगं कृत्वा छात्राणां नैतिकशिक्षायाः सह संयोजयित्वा प्रेरकभाषणानां मार्गं आरब्धवान् "अहं छात्रान् ज्ञापयितुं स्वस्य उदाहरणरूपेण उपयुञ्ज्यामि यत् यदि लियू ज़िउक्सियाङ्गः बहिः आगन्तुं शक्नोति तर्हि ते निश्चितरूपेण आगन्तुं समर्थाः भविष्यन्ति।" out, because they don’t need to be like me." मातुः सह धावनं मम कृते इव कठिनं न भवितुमर्हति।”

“छात्राः ग्रामीणक्षेत्रं गच्छन्ति” इति जनकल्याणकार्यस्य प्रमुखं वैशिष्ट्यं प्रेरकभाषणानि अभवन् । २०१६ तमे वर्षे लियू क्षिउक्सियाङ्ग् इत्यनेन स्वकीयः स्टूडियो स्थापितः । स्टूडियोस्य एकं कार्यं देशस्य परिभ्रमणं व्याख्यानानि दत्त्वा अधिकान् शिक्षकान् छात्रान् च स्वकथाभिः प्रेरयितुं भवति। "अहं वर्षायां गृहीतः अस्मि, अतः अहं तेषां कृते छत्रं धारयितुम् इच्छामि स्म।"

"आदौ केवलं अहमेव आसीत्, परन्तु पश्चात् बहवः जनाः सम्मिलिताः, यत्र मया पाठिताः शिक्षकाः, व्यापारिणः, परिचर्याशीलाः जनाः, छात्राः च सन्ति ।

दानव्याख्याने लियू xiuxiang (दत्तांशमानचित्रम्)

विगतवर्षद्वये "ग्रामीणक्षेत्रं गन्तुं छात्राणां सहायता" इति जनकल्याणकारीकार्यं पुनः परिवर्तितम्, "व्यक्तिगतछात्राणां सहायतां कृत्वा अधिकान् शिक्षकान् प्रेरयितुं" इति। लियू क्षिउक्सियाङ्गः अवगच्छत् यत् "प्रकाशपुञ्जः मार्गं प्रकाशयितुं शक्नोति, शिक्षकस्य प्रेरणा च बालसमूहस्य भाग्यं परिवर्तयितुं शक्नोति" इति ।

"प्रेरणादायकं भाषणं, शिक्षकप्रशिक्षणं, छात्रनैतिकशिक्षा, निर्धनछात्राणां कृते आर्थिकसमर्थनं च 'छात्राः ग्रामीणाः गच्छन्ति' जनकल्याणकारीकार्याणां चत्वारि प्रमुखाणि भागानि सन्ति, लियू xiuxiang भावेन पूरितः आसीत्: आर्थिकविषयः यस्य आवश्यकता आसीत् अतीते अधिकांशं ध्यानं अधुना सर्वाधिकं महत्त्वपूर्णं जातम् अस्ति, प्रारम्भिकेषु प्रमुखेषु कार्येषु अन्यतमं कार्यं कर्तुं प्रेरयितुं इतिहासः जातः "2023 तः आरभ्य वयं मूलतः न dropouts" इति ।

अत्र जनाः जागरिताः भवन्ति इति लियू क्षिउक्सियाङ्ग् अवदत् ।

वाङ्गमो काउण्टी इत्यस्मिन् शिक्षायाः स्थितिः पृथिवी-कम्पनं कृतवान् अस्ति महाविद्यालयस्य प्रवेशपरीक्षायाः स्कोरः कियन्क्सिनान्-प्रान्तस्य अन्तिमः स्थानात् राज्ये चतुर्णां वर्षाणां कृते क्रमशः तृतीयस्थानं प्राप्तवान् अस्ति वाङ्गमो-मण्डले उच्चविद्यालये प्रवेशितानां जनानां संख्या अस्ति २०१२ तमे वर्षे ७० तः २०२४ पर्यन्तं वर्धितम् ।प्रतिवर्षं १७०० तः अधिकाः जनाः । छात्राणां पर्याप्तः भागः स्नातकपदवीं प्राप्त्वा स्वस्य गृहनगरस्य निर्माणे समर्पयितुं चयनं करोति, यत्र लियू क्षिउक्सियाङ्गस्य बहवः छात्राः अपि सन्ति ।

वाङ्गमो काउण्टी इत्यत्र लियू क्षियाङ्ग इत्यस्य छात्राः सर्वकारीयविभागेषु, बङ्केषु, उद्यमानाम् अन्येषु च यूनिटेषु दृश्यन्ते “तेषां बहवः ग्राम्यबालाः सन्ति, अपितु तेषां कृते न केवलं शिक्षायाः माध्यमेन स्वस्य भाग्यस्य परिवर्तनं कृतम् अस्ति स एव ग्रामः” "शिक्षा दैवं परिवर्तयति"।

लियू ज़िउक्सियाङ्गस्य बहवः छात्राः स्वगृहनगरे कार्यं कर्तुं प्रत्यागत्य "छात्राणां ग्राम्यक्षेत्रं गन्तुं सहायतां" इति जनकल्याणकारीकार्याणि कर्तुं चयनं कृतवन्तः एतेन लियू ज़िउक्सियाङ्गः "समग्रविश्वे आड़ूः, बेरः च" इति अपेक्षया अधिकं गर्वितः अभवत् "जनकल्याणस्य सारः सामान्यकल्याणम् अस्ति, अर्थात् सर्वे मिलित्वा लाभं प्राप्नुवन्ति। सर्वेषां लाभः भवति, एतत् सर्वं उत्तमम्, एतत् उत्तमं जनकल्याणस्य प्रतिरूपम् अस्ति," लियू ज़िउक्सियाङ्गः अवदत्, "वास्तवतः, एकस्मात् दृष्ट्या वयं स्वयमेव... बृहत्तमाः लाभार्थिनः” इति ।

एकस्मात् व्यक्तितः जनानां समूहं यावत्, ग्राहकात् सहायकान् यावत्। अत्र तृणमूलजनकल्याणपरियोजनया पाशः बन्दः अभवत् ।