समाचारं

६ वर्षाणां अनन्तरं स्क्रैप् कृतम्? नवीन ऊर्जायानानां सेवाजीवनं इन्धनवाहनानां सेवाजीवनात् अधिकं भवितुम् अर्हति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता फैन गुओफेई
"षड्वर्षाणां उपयोगानन्तरं नूतनानां ऊर्जायानानां परित्यागः अनुशंसितः। पेट्रोलवाहनानां सेवाकालः किमर्थम् एतावत् अल्पः?"
अधुना एव याङ्ग क्यूई (छद्मनाम) दशवर्षेभ्यः अधिकं यावत् चालितं ईंधनवाहनं त्यक्त्वा नूतनं क्रेतुं योजनां कृतवान् । कारस्य चयनं कुर्वन् सः आविष्कृतवान् यत् कारव्यापारनीतिः षड्वर्षाणां नूतनानां ऊर्जायानानां परित्यागं प्रोत्साहयति, समर्थयति च ।
यदा याङ्ग क्यूई एतां सूचनां दृष्टवान् तदा सः अतीव भ्रमितः अभवत् किं सः नूतनं ऊर्जायानं क्रेतव्यम्? किं वास्तवमेव सेवाजीवनं तावत् अल्पं भवति ?
वाहनस्य आयुः केवलं ६ वर्षाणि एव न भवति
सम्यक् प्रयोगः कृतः चेत् दीर्घकालं यावत् स्थातुं शक्नोति ।
अद्यैव वाणिज्यमन्त्रालयसहिताः सप्तविभागाः कारस्य उपायान् अधिकं स्पष्टीकर्तुं परिनियोजयितुं च "नवीनकारानाम् कृते पुरातनकारानाम् व्यापारसम्बद्धकार्यस्य अग्रे सुधारस्य सूचना" (अतः परं "सूचना" इति उच्यते) जारीकृतवन्तः व्यापार-प्रवेशः । "सूचना" इत्यस्य आवश्यकतानुसारं, व्यक्तिनां कृते यात्रीवाहनानां स्क्रैप् कर्तुं शर्ताः राष्ट्रियतृतीयस्य तथा ततः न्यूनानां उत्सर्जनमानकानां (३० जून २०११ तः पूर्वं), तथा च ३० अप्रैल, २०१८ तः पूर्वं पञ्जीकृतानां नवीन ऊर्जावाहनानां ईंधनवाहनानां कृते सीमिताः सन्ति
अन्येषु शब्देषु, १३ वर्षाणाम् अधिकसेवाजीवनं युक्ताः ईंधनवाहनानि व्यापार-अनुदान-नीतिं भोक्तुं शक्नुवन्ति, ६ वर्षाणाम् अधिकं सेवा-जीवनं येषां नूतनानां ऊर्जा-वाहनानां कृते तस्य आनन्दं लब्धुं शक्नुवन्ति, यत् आर्धसमयात् न्यूनम् अस्ति पूर्व। अनेन नूतनानां ऊर्जावाहनानां अल्पसेवाजीवनस्य विषये अपि चिन्ता उत्पन्ना अस्ति ।
वोडाफोर् डिजिटल ऑटोमोबाइल अन्तर्राष्ट्रीयसहकारसंशोधनकेन्द्रस्य निदेशकस्य झाङ्ग क्षियाङ्गस्य मते नूतन ऊर्जावाहनानां सेवाजीवनं प्रभावितं कुर्वन् विद्युत् बैटरी सर्वाधिकं महत्त्वपूर्णं कारकं भवति पूर्वं केषाञ्चन नूतनानां ऊर्जायानानां प्रौद्योगिकी पर्याप्तं परिपक्वा नासीत्, शक्तिबैटरीक्षीणीकरणं च गम्भीरम् आसीत् । नीतिः नूतनानां ऊर्जावाहनानां स्क्रैपेज-कालं शिथिलं करोति तथा च एतेषां मॉडल्-आदीनां मार्गदर्शनं करोति ये तस्मिन् समये नूतनानि ऊर्जावाहनानि क्रीतवन्तः ते लाभं प्राप्नुवन्ति। "अवश्यं, अस्य अर्थः न भवति यत् नूतनानां ऊर्जायानानां सेवाजीवनं केवलं ६ वर्षाणि एव भवति। यदि मॉडलस्य शक्तिबैटरी अत्यधिकं न क्षीयते तर्हि अपि तस्य उपयोगः स्क्रैपिंगं विना कर्तुं शक्यते।
वस्तुतः ६ वर्षाणाम् अधिकपुराणाः बहवः विद्युत्वाहनानि अद्यापि उत्तमं प्रदर्शनं कुर्वन्ति, तेषां परित्यागः अपि दूरम् अस्ति । वाङ्ग युए (छद्मनाम) ८ वर्षपूर्वं शुद्धं विद्युत्कारं क्रीतवन् आसीत्, मूलतः कार्यात् अवतरितुं गन्तुं च अस्य उपयोगः भवति, यस्य कुलवाहनपरिधिः ६०,००० किलोमीटर् इत्यस्मात् किञ्चित् अधिकः अस्ति "अहं यदा कारं क्रीतवन् आसीत् तदा अहं चिन्तितः आसम्, परन्तु वास्तविकप्रयोगानन्तरं बैटरी सम्भवतः २०% तः न्यूनतया अवनतिम् अभवत्। यावत् सम्यक् चार्जः, डिस्चार्जः, परिपालनं च भवति तावत् अन्यस्य कृते चालितं चेत् महती समस्या न भविष्यति पञ्च षट् वा वर्षाणि” इति ।
बैटरी-प्रौद्योगिक्याः महती उन्नतिः अभवत्
इन्धनवाहनानां सेवाजीवनं अधिकं भवितुम् अर्हति
यात्रीकारसङ्घस्य नवीनतमदत्तांशैः ज्ञायते यत् अगस्तमासे राष्ट्रव्यापी यात्रीकारविक्रयः १.९०५ मिलियनं यूनिट् यावत् अभवत्, यत् मासे मासे १०.८% वृद्धिः अभवत् तेषु नूतन ऊर्जायात्रीवाहनविपण्ये १.०२७ मिलियन यूनिट् खुदराविक्रयः अभवत्, मासे मासे १७.०% वृद्धिः, नूतन ऊर्जावाहनानां खुदराविक्रयस्य अनुपातः पुनः ५०% अतिक्रान्तवान्, ५३.९% यावत् अभवत् नूतन ऊर्जावाहनानां क्रयणं बहुभिः युवानां कृते कारक्रयणकाले प्रथमः विकल्पः अभवत् ।
यथा यथा बैटरी-प्रौद्योगिक्याः उन्नयनं भवति तथा तथा नूतन-ऊर्जा-वाहनानां सेवा-जीवनं दीर्घतरं दीर्घतरं भविष्यति, ईंधन-वाहनानां सेवा-आयुः अपि अधिकं भविष्यति ।
सम्प्रति अनेके नवप्रक्षेपिताः नवीन ऊर्जावाहनानि ८००v वास्तुकलाम् अङ्गीकुर्वन्ति, यत् न केवलं चार्जिंग्-वेगं कार्यक्षमतां च महत्त्वपूर्णतया सुधारयति, अपितु बैटरी-क्षयम् अपि किञ्चित्पर्यन्तं मन्दं करोति, बैटरी-समग्र-प्रदर्शने सेवा-जीवने च सुधारं करोति उपभोक्तृणां चिन्तानां निवारणाय बहवः कारकम्पनयः ८ वर्षपर्यन्तं वा १२०,००० किलोमीटर्पर्यन्तं बैटरी-वारण्टीं ददति, केचन ब्राण्ड्-संस्थाः आजीवनं वारण्टीं अपि ददति
यथा, geely इत्यस्य नवप्रक्षेपितस्य aegis dagger बैटरी इत्यस्य सुरक्षितं चालनपरिधिः १० लक्षकिलोमीटर्पर्यन्तं गन्तुं शक्नोति । अनुमानं भवति यत् साधारणः पारिवारिकः कारः एकस्मिन् वर्षे २०,००० किलोमीटर् यावत् गन्तुं शक्नोति, तथा च एजिस् कटलास् बैटरी ५० वर्षाणि यावत् "सेवायां" भवितुम् अर्हति, येन बैटरी कोशिकानां निवृत्तिः महत्त्वपूर्णतया विलम्बः भवति तथा च शुद्धविद्युत् द्वितीयस्य अवशिष्टमूल्यं वर्धयति। हस्तकाराः ।
तदतिरिक्तं एनआईओ इत्यादिभिः कारकम्पनीभिः बैटरी-अदला-बदली-विधिः आरब्धा, येन ऊर्जा-पुनर्पूरणस्य कार्यक्षमता वर्धते तथा च, तत्सहकालं कार-स्वामिनः बैटरी-क्षयस्य चिन्ता न कुर्वन्ति "ग्राहकस्य गृहे चार्जिंग-राशिं स्थापयितुं शर्ताः नास्ति, परन्तु तस्य गृहं बैटरी-अदला-बदली-स्थानकस्य अतीव समीपे अस्ति। कारं क्रीत्वा सः अर्ध-मासे एकवारं बैटरी-परिवर्तनार्थं बैटरी-अदला-बदली-स्थानकं गच्छति, तथा च सः पञ्चषड्निमेषेषु पूर्णतया चार्जितं बैटरी प्राप्तुं शक्नोति।’ अतीव सुविधाजनकम्।" weilai auto sales इत्यनेन chao news इति संवाददात्रे उक्तम्।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया