समाचारं

महिला युद्धक्रीडिका उत्पीडनं कर्तुं बाध्यतां प्राप्तवती परन्तु प्रतिरोधं न कृतवती, सा च पीडितां चिह्नं त्यक्त्वा ताडितवती ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार वू शुआंगजियान

अद्यैव एकेन पुरुषेण बलात् उत्पीडनस्य विषये एकस्याः महिलायाः युद्धक्रीडकस्य विषये एकः वार्ता नेटिजनानाम् ध्यानं आकर्षितवान् यत् रेलयानद्वारा वेइबो @ पुलिस-नागरिकः - जिंग'आन् इत्यनेन ज्ञापितं यत् तस्य पुरुषस्य झोउ मौ इत्यस्य अनुसारं आपराधिकरूपेण निरोधः कृतः the law for forcibly molesting others तथापि तस्याः अनिच्छा प्रतियुद्धस्य क्रियायाः कारणात् "मम सामाजिकमाध्यमेषु विस्फोटः जातः, तथा च बहवः जनाः मां प्रतियुद्धं न कृत्वा ताडयितुं आगतवन्तः। (शेन्झेन् प्रेस ग्रुप् ड्यूट् न्यूज् इत्यस्य ९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारम्)

सुश्री जू प्रशिक्षणं कुर्वती अस्ति (वीडियो स्क्रीनशॉट्)

जूमहोदया अवदत् यत् सा मुष्टिभ्यां उत्थाप्य ततः अवतारितवती। यतः सा मन्यते स्म यत् सा युद्धं न हिंसां कर्तुं, अपितु स्वप्नानां अनुसरणं कर्तुं शिक्षेत् । तस्मिन् एव काले सः भीतः आसीत् यत् यदि सः प्रतियुद्धं करोति तर्हि सः पुरुषः गम्भीररूपेण क्षतिग्रस्तः भविष्यति अतः सः प्रतियुद्धं न कृतवान् । सत्यं वक्तुं शक्यते यत् तस्याः घटनायाः निबन्धनं अतीव तर्कसंगतं आसीत् । प्रथमं सोपानं भवति यत् तत्र सम्बद्धं पुरुषं उज्ज्वलस्थानं प्रति नेतुम्, ततः पुलिसं आह्वयितुं शक्यते।

केचन जनाः वदन्ति यत् युद्धं शिक्षितुं कोऽपि उपयोगः नास्ति, यतः भवन्तः स्वस्य रक्षणमपि कर्तुं न शक्नुवन्ति। वस्तुनिष्ठरूपेण एतत् मतं समस्याप्रदम् अस्ति । युद्धं ज्ञात्वा एव तस्याः शान्ततया घटनायाः निवारणं कर्तुं, विषयस्य विकासं नियन्त्रणे स्थापयितुं च आत्मविश्वासः प्राप्तः

अन्यत् विवरणं यत् तस्य पुरुषस्य उपरि छूरी आसीत् । यदि सा प्रतियुद्धं करोति, सः पुरुषः छूरीम् बहिः आकर्षयति, उभयपक्षः च व्याकुलः भवति तर्हि घटना अधिका भवति, क्षतिं च जनयति । अन्ते जू-महोदया "विजयी" अपि, सा वैध-रक्षायां कार्यं करोति वा अति-रक्षायां वा? मम भयम् अस्ति यत् एतत् संवीक्षणस्य श्रृङ्खलायाः सामनां करिष्यति।

सा तर्कसंगतरूपेण घटनां सम्पादितवती इति कारणेन एव घटना सरलं स्पष्टं च आसीत्, नकारात्मकपरिणामाः च सीमिताः इति वक्तुं शक्यते सः पुरुषः अधुना आपराधिकनिरोधस्थाने अस्ति, तस्य मूल्यं अवश्यमेव दास्यति।

अगस्तमासस्य २२ दिनाङ्के चीनीयमहिला झाङ्गमहोदयेन थाईलैण्डदेशस्य फुकेट्-नगरे विदेशीयपुरुषेण भेदभावः अपमानितः च इति भिडियो-मञ्चे प्रकाशितम्, अन्ततः प्रतिरोधस्य समये झाङ्ग-महोदयेन शारीरिकः संघर्षः अभवत् विदेशीयस्य शर्टं विदारयन् ध्यानं आकर्षितवान् . पश्चात् झाङ्गमहोदया स्थानीयस्य मुक्केबाजीव्यायामशालायाः स्वामिनी इति प्रकटितवती । अनेके नेटिजनाः एतस्य घटनायाः प्रशंसाम् अकरोत्, झाङ्गमहोदयायाः अपि "अत्यन्तं श्रेष्ठा महिला" इति अपि उक्तवन्तः ।

अनेके जनाः एतत् उदाहरणं प्रयुक्तवन्तः यत् जूमहोदयायाः व्यवहारः असन्तोषजनकः इति ।

अवैधरूपेण उल्लङ्घने सर्वेषां स्वस्य रक्षणस्य अधिकारः अस्ति इति वकीलः अवदत्। परन्तु वैधरक्षा वा अतिरक्षा वा इति तत्कालीनविशिष्टस्थितौ, रक्षायाः समयः तीव्रता च युक्तियुक्तपरिधिमध्ये अस्ति वा इति च निर्भरं भवति यदि रक्षात्मकः व्यवहारः स्पष्टतया आवश्यकसीमाम् अतिक्रम्य गम्भीरं क्षतिं जनयति तर्हि तस्य अतिशयेन रक्षारूपेण विकसितस्य अत्यन्तं सम्भावना वर्तते । यदि रक्षा अतिशयेन आसीत् इति निर्धारितं भवति तर्हि सम्बन्धितः पक्षः न केवलं कानूनी उत्तरदायित्वं वहति, अपितु क्षतिपूर्तिं प्रति नागरिकदायित्वं अपि वहितुं शक्नोति

वस्तुतः प्रत्येकस्य प्रकरणस्य विशिष्टाः परिस्थितयः भिन्नाः सन्ति, तेषां तुलना केवलं कर्तुं न शक्यते । यदा स्थितिः नियन्त्रणीयः भवति तदा पुलिसं आह्वयितुं निःसंदेहं सर्वोत्तमः विकल्पः भवति। वकिलः अपि अवदत् यत् यदा महिलाः बलात्कारः, इच्छया चोटः, वधः वा इत्यादीनि स्वजीवनाय प्रत्यक्षं खतरान् जनयन्ति तदा तेषां रक्षणार्थं सर्वेषां साधनानां प्रयोगं प्राधान्यं दातव्यम् इति एतादृशेषु अत्यन्तं भयानकपरिस्थितौ रक्षात्मकक्रियाः प्रायः आत्मरक्षारूपेण विधिना मान्यतां प्राप्नुवन्ति ।

अतः यदा स्त्रियः अवैधहानिम् अनुभवन्ति तदा ते केवलं प्रतिरोधस्य अप्रतिरोधस्य वा उपयोगं कृत्वा सम्यक् अनुचितं वा व्याख्यातुं न शक्नुवन्ति । यदा शारीरिकसुष्ठुता स्पष्टतया हानिः भवति तदा अन्धरूपेण प्रतियुद्धेन अधिकाः गम्भीराः चोटाः भवितुम् अर्हन्ति, तत्र संलग्नाः पक्षाः वास्तविकस्थित्यानुसारं परिस्थित्या अनुकूलतां प्राप्तुं शक्नुवन्ति

नेटिजन्स् जू सुश्री इत्यस्याः चयनस्य विषये सहिष्णुतां स्वीकुर्वन्तु। तस्मिन् समये पीडितः स्वस्य अधिकारस्य रक्षणार्थं यत् पद्धतिं स्वीकृतवान् तत् केवलं सम्यक् अथवा अयोग्यम् इति वक्तुं न शक्यते, न च पश्चात् "दोषं अन्वेष्टुं" तस्य समीक्षा कर्तुं शक्यते यदा स्थितिः नियन्त्रणीयः भवति तदा प्रतिद्वन्द्वस्य प्रतिआक्रमणार्थं हिंसायाः उपयोगः उपशमः इव भासते, परन्तु तत् सर्वोच्चप्राथमिकता न भवेत् ।

एतत् उदाहरणं केवलं दर्शयति यत् केचन युद्धकौशलं आत्मरक्षां च शिक्षमाणाः महिलाः स्वस्य रक्षणे निश्चितां भूमिकां निर्वहन्ति यदि तेषां आत्मविश्वासः भवति तर्हि ते अधिकं तर्कसंगताः भविष्यन्ति। संक्षेपेण वक्तुं शक्यते यत् नेटिजनाः यत् आलोचनां कर्तव्यं तत् पुरुषस्य बलात् उत्पीडनव्यवहारः, न तु पीडितः the bullsey cannot be biased.