समाचारं

चीन-आफ्रिका-सहकार्यस्य सम्मुखे पश्चिमदेशः किमर्थं “क्रुद्धः” अस्ति ? |अनन्य सन्दर्भ

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ८ सितम्बर् दिनाङ्के वृत्तान्तःयदि भविष्ये आफ्रिका विश्वस्य प्रौद्योगिकीविकासस्य केन्द्रं वैश्विक-आर्थिक-वृद्धेः चालकं च भवितुम् अर्हति तर्हि एतस्याः सम्भावनायाः विषये भवान् किं मन्यते? एतत् भवति, यद्यपि शनैः शनैः। अद्य पुनः अस्मिन् विषये चर्चा प्रफुल्लिता अस्ति।
सितम्बर् ४ तः ६ पर्यन्तं बीजिंगनगरे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य शिखरसम्मेलनस्य सङ्गमेन एषा उष्णचर्चा अभवत्। शिखरसम्मेलने प्रकाशितदस्तावेजेभ्यः वयं सम्पूर्णस्य विश्वस्य विकासदिशां द्रष्टुं शक्नुमः, न केवलं आफ्रिकादेशस्य।
संक्षेपेण चीन-आफ्रिका-सहकार्यस्य दीर्घः प्रथमचरणः समाप्तः अस्ति । नूतनः मञ्चः आरब्धः, तस्य मुख्यशब्दाः औद्योगिकीकरणं, आधुनिकीकरणं, प्रतिभासंवर्धनं च सन्ति । ततः पूर्वं मुख्यतया भविष्यविकासाय आधारभूतसंरचनानिर्माणस्य विषयः आसीत् ।
चीन-आफ्रिका-सहकार्यस्य विषये अद्यापि ब्लूमबर्ग्-न्यूज् इत्यादयः माध्यमाः पश्चिमस्य अयोग्य-क्रोधस्य निन्दां कर्तुं, अभिव्यक्तुं च यथाशक्ति प्रयतन्ते |. यथा, चीनदेशे आफ्रिकादेशिनः "अपारदर्शकयोजनाभिः" धनं प्रदातुं "ऋणजालं" च निर्मातुं आरोपः अस्ति ।
किमर्थं क्रुद्धाः सन्ति ? यतः ते पूर्वं शिथिलाः आसन्, आफ्रिकादेशं त्यक्तवन्तः च, परन्तु अधुना ते दुःखिताः अनुभवन्ति । अत्र वस्तु अस्ति : १९९० तमे दशके आरम्भे आफ्रिकादेशः सोवियतसङ्घस्य अमेरिकादेशस्य च प्रतिस्पर्धाक्षेत्रं नासीत्, आफ्रिकादेशस्य विषये पश्चिमस्य दृष्टिकोणः स्पष्टतया शीतलं जातः आसीत् तस्मिन् समये जी-८-समागमे अधिकतया सामान्यचर्चा आसीत् यत् आफ्रिकादेशाय केचन "हस्तपत्राणि" दातव्यानि वा इति ।
ब्रिटिश "इकोनॉमिस्ट्" पत्रिकायाः ​​२००० तमे वर्षे "a continent without hope" इति आवरणलेखः प्रकाशितः । परन्तु अस्मिन् वर्षे एव चीन-आफ्रिका-सहकार्यस्य मञ्चस्य स्थापना अपि अभवत्, आफ्रिका-महाद्वीपस्य नूतनजीवनस्य आरम्भः अपि अभवत् ।
एषः सहकार्यः वस्तुतः आधारभूतसंरचनायाः आरम्भः भवति । चीनदेशः आफ्रिकादेशे चिरकालात् एकां प्रमुखां समस्यां आविष्कृतवान् यत् तत्र अनेकाः आधुनिकमार्गाः सन्ति चेदपि ते महाद्वीपे देशान् न सम्बध्दयन्ति । ते बहिः प्रसृताः, यत्र उपनिवेशकाः किमपि निर्यातं आयातं वा कर्तुम् इच्छन्ति स्म, तत्र बन्दरगाहं प्रति गच्छन्ति स्म ।
सम्प्रति चीनदेशः आफ्रिकादेशे १०,००० किलोमीटर् तः अधिकस्य रेलमार्गस्य, प्रायः एकलक्षकिलोमीटर् यावत् मार्गस्य, प्रायः १,००० सेतुः, प्रायः १०० बन्दरगाहस्य, ६६,००० किलोमीटर् यावत् विद्युत्सञ्चारस्य परिवर्तनस्य च रेखानां निर्माणे, नवीनीकरणे च भागं गृहीतवान् अस्ति चीनदेशः अपि नूतननिर्माणपरियोजनासु भागं गृह्णीयात् ।
सम्पूर्णं आफ्रिकामहाद्वीपं धातुना डामरेण च संयोजयन् – एतावत् दृश्यमानं यत् बहवः अन्येषां, तुच्छप्रतीतानां उपलब्धीनां उपेक्षां कुर्वन्ति एतादृशाः उपलब्धयः बहवः वर्धमानाः च सन्ति। उदाहरणरूपेण (चीनी) निवेशपरियोजनां गृह्यताम् : तंजानियादेशे काचकारखाने सहकारि-उद्यमानां कृते १०१२ कार्याणि ३,८५७ कार्याणि च सृज्यन्ते
पुनः वक्तुं : अद्यतनस्य चीन-आफ्रिका-साझेदारी-प्रधानं वैशिष्ट्यं आधुनिकीकरणस्य अत्याधुनिक-प्रौद्योगिक्याः च विषये केन्द्रीकरणं वर्तते – अद्यतन-जगति प्रौद्योगिकी-नेतारः के सन्ति इति न विस्मरन् |.
आधारः स्थापितः अस्ति, अग्रे विकासस्य नूतनः चरणः अस्ति । एषा कठिना प्रक्रिया भविष्यति न संशयः । परन्तु अन्ते केनचित् प्रकारेण नूतना आफ्रिका-अर्थव्यवस्था भविष्यति, यत्र कृषिक्षेत्रे उच्चप्रौद्योगिकीविकासस्य विभिन्नक्षेत्रेषु च वृद्धिः भविष्यति ।
अयं लेखः ria novosti इति जालपुटे ६ सितम्बर् दिनाङ्के प्रकाशितः ।मूलतः अस्य शीर्षकं "the west missed the miracle in africa" ​​इति आसीत् तथा च लेखकः रूसीराजनैतिकपर्यवेक्षकः दिमित्री कोसेलेवः आसीत् (झू लाइफङ्ग इत्यनेन संकलितम्)
प्रतिवेदन/प्रतिक्रिया