समाचारं

श्कोल्ज् - रूस-युक्रेन-सङ्घर्षस्य समाप्तिः कथं कर्तव्या इति चर्चायाः समयः अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ९ सितम्बर् दिनाङ्के वृत्तान्तःरूसी उपग्रहसमाचारसंस्थायाः ९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जर्मनीदेशस्य कुलपतिः श्कोल्ज् इत्यनेन ८ दिनाङ्के जर्मनटीवीस्थानकस्य २ साक्षात्कारे उक्तं यत् अधुना रूस-युक्रेन-सङ्घर्षस्य समाप्तिः कथं त्वरिता कर्तव्या इति चर्चायाः समयः अस्ति।
"मम विचारेण वर्तमानस्थित्याः शान्तिपर्यन्तं युद्धं कथं सम्प्रति अपेक्षितापेक्षया शीघ्रं गन्तव्यमिति चर्चायाः समयः अस्ति" इति श्कोल्ज् अवदत् इति कथ्यते।
श्कोल्ज् इत्यनेन अपि उक्तं यत् - "जेलेन्स्की च अहं च सहमतौ यत् रूसः अपि अग्रिमे शान्तिसम्मेलने भागं गृह्णीयात्" इति ।
समाचारानुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् ५ दिनाङ्के पूर्वीय-आर्थिक-मञ्चस्य पूर्णसत्रे युक्रेन-देशेन सह वार्तायां सम्भावनायाः विषये टिप्पणीं कृतवान् यत् न्यूनातिन्यूनं कार्यं कर्तुं शक्नुवन्ति इति प्रपत्राणि गारण्टीश्च अन्वेष्टव्याः इति।
समाचारानुसारं पुटिन् ५ दिनाङ्के अवदत् यत् २०२२ तमे वर्षे सम्भाव्यस्य शान्तिसम्झौतेः प्रायः सर्वा विषयेषु रूस-कीव-देशयोः सहमतिः प्राप्ता, दस्तावेजे च हस्ताक्षरं कृतम्
पुटिन् अवदत् यत् - "अस्माभिः अस्मिन् विषये बहुवारं चर्चा कृता, सम्भाव्यशान्तिसम्झौतेः प्रायः सर्वेषु तत्त्वेषु कीव-सर्वकारस्य प्रतिनिधिभिः सह सहमतिः कृता, सर्वं च सहमताः। तथा च वार्ताकार-प्रतिनिधिमण्डलस्य प्रमुखेन अस्मिन् सम्झौते हस्ताक्षरं कृतम्। ततः , (तदा ब्रिटिशप्रधानमन्त्री) जॉन्सन् महोदयः गत्वा अन्तिमपर्यन्तं युद्धस्य निर्देशं दत्तवान्, ब्रिटिश-अधिकारिणः च एतत् न अङ्गीकृतवन्तः ।"
प्रतिवेदन/प्रतिक्रिया