समाचारं

आस्ट्रेलियादेशस्य कृषिसमूहाः चीनदेशस्य विपण्यां प्रवेशं कर्तुं उत्सुकाः सन्ति : अन्तिमेषु सप्ताहेषु चीनदेशः आस्ट्रेलियादेशस्य कृषकैः, मत्स्यजीविभिः, मद्यनिर्मातृभिः च सङ्कीर्णः अस्ति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता नी हाओ] यथा यथा चीन-ऑस्ट्रेलिया-देशस्य आर्थिक-व्यापार-सम्बन्धाः पुनः मार्गं प्राप्नुवन्ति तथा तथा ऑस्ट्रेलिया-देशस्य कृषि-उत्पाद-व्यापारिणां संघानां संख्या अन्तिमेषु दिनेषु चीन-देशं गतवती, चीनी-विपण्ये प्रवेशस्य वा पुनरागमनस्य वा अवसरान् अन्विष्य। तस्मिन् एव काले आस्ट्रेलियादेशस्य कोषमन्त्री चाल्मर्स् इत्यनेन ८ दिनाङ्के आस्ट्रेलियादेशस्य मीडियाभिः सह साक्षात्कारे उक्तं यत् सः सेप्टेम्बरमासस्य अन्तिमसप्ताहे बीजिंगनगरे चीनदेशस्य वरिष्ठाधिकारिभिः सह "रणनीतिक आर्थिकसंवादस्य" कृते मिलति इति। सप्तवर्षेभ्यः परं आस्ट्रेलियादेशस्य कोषाध्यक्षस्य चीनदेशस्य प्रथमयात्रा भविष्यति । ९ दिनाङ्के ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणां साक्षात्कारे प्रासंगिकविशेषज्ञाः अवदन् यत् चीनदेशः १.४ अर्बजनसंख्यायुक्तः अतीव विशालः विपण्यः अस्ति, जनानां उत्तमजीवनस्य आकांक्षा च आस्ट्रेलियादेशस्य जनाः स्पष्टतया अवगतवन्तः यत् चीनदेशः विपण्यम् अस्ति यत् ऑस्ट्रेलिया-देशस्य कृषि-उत्पादानाम् कृते त्यक्तुं कठिनम् अस्ति सम्भाव्यतया बृहत्-विपण्यम्।
चीनदेशं प्रति एप्पल् निर्यातः आस्ट्रेलियादेशस्य कृषिक्षेत्रे "आशां" जनयिष्यति इति अपेक्षा अस्ति
९ दिनाङ्के अनामिकानां अन्तःस्थजनानाम् उद्धृत्य "द आस्ट्रेलियन" इत्यस्य अनुसारं गतवर्षस्य नवम्बरमासे आस्ट्रेलियादेशस्य प्रधानमन्त्री अल्बानीजः चीनदेशं गतः ततः परं आस्ट्रेलिया-चीन-देशयोः अधिकारिणः "पर्दे पृष्ठतः वार्तायां" आरब्धाः, आस्ट्रेलिया-देशस्य एप्पल्-कम्पनी विश्वस्य प्रवेशाय योग्यतां प्राप्तुं योग्यतां प्राप्तुं शक्नोति वा इति च चर्चां कृतवन्तः द्वितीयं बृहत्तमं अर्थव्यवस्थां बृहत् अर्थव्यवस्थासु विपणयः सम्झौतां प्राप्नुवन्ति। ऑस्ट्रेलिया-देशस्य सर्वकारीयविभागाः, उद्योगसङ्घः, आस्ट्रेलिया-देशे चीन-दूतावासः च एतस्याः वार्तायां किमपि वक्तुं अनागतवन्तः । परन्तु आस्ट्रेलिया-देशस्य माध्यमैः उक्तं यत् प्रायः दशवर्षेभ्यः अनन्तरं आस्ट्रेलिया-देशस्य कृषि-उत्पादानाम् चीन-विपण्ये प्रवेशः प्रथमवारं भविष्यति, "एतेन सम्पूर्णे (ऑस्ट्रेलिया-देशस्य) कृषिनिर्यातस्य आशा भविष्यति" इति च
सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् २०१७ तमस्य वर्षस्य उत्तरार्धात् विशेषतः पूर्व-ऑस्ट्रेलिया-प्रधानमन्त्री मॉरिसनस्य सत्तां प्राप्तस्य अनन्तरं चीन-देशस्य प्रति आस्ट्रेलिया-सर्वकारस्य दृष्टिकोणः तीव्ररूपेण क्षीणः अभवत्, चीनस्य द्विपक्षीय-आर्थिक-व्यापार-सम्बन्धेषु सम्बद्धेषु विषयेषु सः बहुवारं उत्तेजनाम् अकरोत् तदनन्तरं हिमबिन्दुपर्यन्तं पतिताः सन्ति । परन्तु "द ऑस्ट्रेलियाई" इत्यनेन उल्लेखितम् यत् वर्षाणां व्यापारस्य "दमनस्य" अनन्तरम् अपि चीनदेशः अद्यापि आस्ट्रेलियादेशस्य बृहत्तमः कृषिनिर्यातविपण्यः अस्ति २०२२-२०२३ तमे वर्षे चीनदेशं प्रति निर्यातः प्रायः १७ अरब आस्ट्रेलिया-डॉलर्-रूप्यकाणां भवति, यत् जापानस्य द्वितीयस्थाने (प्रायः) दूरम् अतिक्रमति ५ अरब अस्ट्रेलियन डॉलर)। अल्बानीज-देशस्य सत्तां प्राप्तस्य अनन्तरं आस्ट्रेलिया-सर्वकारेण चीन-नीतेः समायोजनं कृत्वा अधिकं व्यावहारिकं तर्कसंगतं च पक्षं दर्शितम् । मैत्रीपूर्णपरामर्शानन्तरं चीन-ऑस्ट्रेलिया-देशयोः अनेकेषां व्यापारिकघर्षणानां सम्यक् समाधानं कृतम्, द्वयोः पक्षयोः आर्थिकव्यापारसम्बन्धः क्रमेण सम्यक् मार्गे प्रत्यागतवान् चीनदेशं प्रति अङ्गारस्य, कपासस्य, यवस्य, मद्यस्य इत्यादीनां उत्पादानाम् आस्ट्रेलियादेशस्य निर्यातः अद्यापि पुनः स्वस्थः भवति ।
आस्ट्रेलियादेशस्य कृषिसमूहाः व्यापारस्य अवसरान् अन्वेष्टुं चीनदेशम् आगच्छन्ति
“अगतसप्ताहेषु चीनदेशः आस्ट्रेलियादेशस्य कृषकैः, मत्स्यजीविभिः, मद्यनिर्मातृभिः च सङ्कीर्णः अस्ति लाभार्थी। ऑस्ट्रेलिया-देशस्य एवोकाडो-सङ्घस्य प्रतिनिधिमण्डलं अद्यैव चीनदेशस्य युन्नान्-नगरं, गुआङ्गडोङ्ग-नगरस्य शेन्झेन्-नगरं च गतः, यत्र ते स्थानीयसर्वकारस्य अधिकारिभिः प्रमुखैः आयातकैः च सह मिलितवन्तः ऑस्ट्रेलिया-देशस्य एवोकाडो-उद्योगस्य विश्लेषणेन अनुमानितम् अस्ति यत् चीनीय-विपण्ये प्रवेशेन आस्ट्रेलिया-देशस्य एवोकाडो-निर्यातस्य परिमाणं त्रिगुणाधिकं भविष्यति । अधुना एव आस्ट्रेलिया-देशस्य बेरी-सङ्घः चीनदेशं जनान् प्रेषितवान् यत् ते विपण्यसंशोधनं कर्तुं शक्नुवन्ति । एसोसिएशनस्य कार्यकारीनिदेशकः मैकेन्जी इत्यनेन उक्तं यत् आस्ट्रेलियादेशस्य प्रीमियम-ब्लूबेरी-वृक्षाणां कृते "महत्त्वपूर्णाः" अवसराः सन्ति । तदतिरिक्तं चीनीयविपण्ये प्रवेशाय आस्ट्रेलियादेशस्य ट्रफ्ल्, नाशपाती, गाजरं च उत्पादकाः अपि परिश्रमं कुर्वन्ति ।
आस्ट्रेलियादेशस्य समुद्रीभोजनोद्योगस्य प्रतिनिधिमण्डलम् अपि चीनदेशम् आगतं, यत् जीवितानां लॉबस्टरानाम् व्यापारप्रतिबन्धानां उन्मूलनार्थं लॉबिंग् कर्तुं आशां कुर्वन् आसीत् । प्रतिवेदने प्रासंगिकदत्तांशस्य उद्धृत्य उक्तं यत् २०२० तः चीनदेशस्य लॉबस्टरप्रतिबन्धेन आस्ट्रेलियादेशस्य लॉबस्टर-उद्योगस्य प्रायः २ अर्ब-ऑस्ट्रेलिया-डॉलर्-रूप्यकाणां हानिः अभवत् यदा चीनदेशेन अस्मिन् वर्षे मार्चमासस्य अन्ते आस्ट्रेलियादेशस्य मद्यस्य विरुद्धं डम्पिंगविरोधी, डम्पिंगविरोधी च उपायाः उत्थापिताः, तदा आरभ्य आस्ट्रेलियासर्वकारेण लॉबस्टरप्रतिबन्धस्य उत्थापनं स्वस्य सर्वोच्चविदेशव्यापारप्राथमिकता कृता। "द आस्ट्रेलियन" इत्यनेन उक्तं यत् चीनविरुद्धं आस्ट्रेलियादेशस्य "कृषि-आक्रमणम्" उभयपक्षेभ्यः राजनैतिकसमर्थनं दृश्यते । चीन-ऑस्ट्रेलिया-देशयोः द्विपक्षीयव्यापारस्य वृद्धिं द्रष्टुं उभयपक्षस्य राजनेतारः इच्छां प्रकटितवन्तः ।
आस्ट्रेलियादेशस्य कोषाध्यक्षः सप्तवर्षेभ्यः परं पुनः चीनदेशं गमिष्यति
यथा आस्ट्रेलियादेशस्य कृषिसमूहाः व्यापारस्य अवसरान् अन्वेष्य चीनदेशम् आगच्छन्ति तथा आस्ट्रेलियादेशस्य कोषसचिवः चाल्मर्स् ८ दिनाङ्के प्रकाशितवान् यत् सः मासस्य अन्ते चीनदेशं गमिष्यति इति। ब्लूमबर्ग्-पत्रिकायाः ​​अनुसारं चाल्मर्स् इत्यनेन उक्तं यत् सः "व्यापारप्रतिबन्धादिविषयेषु" चर्चां करिष्यति, वैश्विक-अर्थव्यवस्थां पक्षद्वयं कथं पश्यति इति विषये विचाराणां आदान-प्रदानं करिष्यति इति ऑस्ट्रेलियादेशः स्वस्य विदेशीयनिवेशरूपरेखायां सुधारं कुर्वन् विदेशीयनिवेशप्रतिबन्धानां विषये अपि चर्चा भविष्यति।
पूर्वी चीन-सामान्यविश्वविद्यालयस्य आस्ट्रेलिया-अध्ययनकेन्द्रस्य निदेशकः चेन् हाङ्गः ९ दिनाङ्के ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् चीन-ऑस्ट्रेलिया-सम्बन्धानां व्यापकसुधारेन सह चीन-ऑस्ट्रेलिया-सम्बन्धानां समीचीनमार्गे अर्थव्यवस्था व्यापारश्च गिट्टी अस्ति। द्विपक्षीय आर्थिकव्यापारसहकार्यं अधिकं सुदृढं करणं अपरिहार्यप्रवृत्तिः अस्ति . विशेषतः चीन-ऑस्ट्रेलिया-देशयोः मित्रवतः परामर्शद्वारा तथा च विश्वव्यापारसंस्थायाः परिधिमध्ये व्यापारविवादानाम् समाधानं सफलतया कृतम्, येन आस्ट्रेलिया-देशस्य कृषि-उत्पादानाम् चीन-विपण्ये प्रवेशस्य आशा प्राप्ता चेन् हाङ्गस्य मतं यत् आर्थिकव्यापारसम्बन्धानां विकासः परस्परं भवति, तथा च चीनीयकम्पनीनां कृते ऑस्ट्रेलियादेशे व्यापारं निवेशं च कर्तुं न्याय्यं, न्याय्यं, अभेदभावपूर्णं च व्यावसायिकवातावरणं अपि ऑस्ट्रेलियादेशे प्रदातव्यम्।
प्रतिवेदन/प्रतिक्रिया