समाचारं

"जापानीयुवा आगन्तुकयुवाविनिमयशिबिरम्" आधिकारिकतया उद्घाटितम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शीनिङ्ग्, ९ सितम्बर् (रिपोर्टरः सन रुई) ९ सितम्बर् दिनाङ्के "जापानीयुवा आगन्तुकयुवाविनिमयशिबिरम्" आधिकारिकतया राष्ट्रियतायाः कृते किङ्घाईविश्वविद्यालये उद्घाटितम्।
चित्रे जापानी किशोराः नाट्यप्रदर्शनं कुर्वन्तः दृश्यन्ते । चीन न्यूज नेटवर्कस्य संवाददाता सन रुई इत्यस्य चित्रम्
शिबिरस्य उद्घाटनसमारोहे चीन-जापान-देशयोः किशोराः अपि नाट्यप्रदर्शनानि कृतवन्तः, येन न केवलं जापानी-किशोराः किङ्घाई-नगरस्य विभिन्नजातीयसमूहानां रीतिरिवाजानां अनुभवं कर्तुं शक्नुवन्ति स्म, अपितु द्वयोः देशयोः छात्राः अन्तरक्रियां कर्तुं, मैत्रीं वर्धयितुं च समर्थाः अभवन्
चित्रे qinghai university for nationalities इत्यस्य छात्राः नाट्यप्रदर्शनं कुर्वन्तः दृश्यन्ते। चीन न्यूज नेटवर्कस्य संवाददाता सन रुई इत्यस्य चित्रम्
चीन-जापानी-सर्वकारैः हस्ताक्षरितस्य "युवा-आदान-प्रदानस्य सुदृढीकरणस्य ज्ञापनस्य" कार्यान्वयनार्थं किङ्घाई-प्रान्ते जापानस्य टोयोटा-नगरस्य १३ सदस्यीयं युवा-प्रतिनिधिमण्डलं "जापानी-युवानां" भागं ग्रहीतुं सितम्बर्-मासस्य ८ तः १३ पर्यन्तं किङ्घाई-नगरं गन्तुं आमन्त्रितम् युवा आदान-प्रदान शिविरस्य भ्रमणम्" "क्रियाकलापः। अस्य आयोजनस्य विषयः "किन्घाई इति स्थानं अस्ति", सामग्रीयां उद्घाटनसमारोहः, चीनीयजापानीयुवानां समागमः, भ्रमणं अध्ययनभ्रमणं च इत्यादयः सन्ति
“चीन-जापान-देशयोः युवानः मित्राणि किङ्घाई-नगरे एकत्र समागताः सन्ति अहं आशासे यत् युवानः मित्राणि चीन-जापान-आदान-प्रदानस्य कृते खिडकी-सेतुः च भवितुम् अवसररूपेण गृह्णन्ति, तथा च चीन-जापान-मैत्री-रक्षकाः भविष्यन्ति | the promoters of sino-japanese exchanges. a promoter of cooperation." किङ्घाई प्रान्तस्य विदेशकार्यालयस्य निदेशकः वाङ्ग झीझोङ्गः अवदत् यत् किङ्घाई विश्वस्य छतौ तिब्बती पठारस्य उपरि स्थितः अस्ति तथा च "त्रयस्य स्रोतः अस्ति नद्यः" तथा "चीनदेशस्य जलगोपुरम्" इति । अत्र भवन्तः भिन्नान् रीतिरिवाजान् अनुभविष्यन्ति, विविधसंस्कृतीनां आकर्षणं अनुभविष्यन्ति, निष्कपटाः, मैत्रीपूर्णाः च मित्राणि च निर्मास्यन्ति ।
टोयोटा-नगरे जापान-चीन-मैत्री-सङ्घस्य अध्यक्षः मासाहिरो सुजुकी अवदत् यत्, “एतत् प्रथमवारं यत् मम सहपाठिनः च अहं च किङ्घाई-नगरम् आगतवन्तौ, अतः वयम् अस्य आदान-प्रदान-कार्यक्रमस्य प्रतीक्षां कुर्मः” इति
संवाददातायाः अवगमनानुसारं आगामिषु कतिपयेषु दिनेषु जापानी-किशोराः हैनान्-फोटोवोल्टिक-औद्योगिक-उद्यानं, किङ्ग्हाई-सरोवरं, हुआङ्गनान् रेगोङ्ग-चित्रकला-अकादमी इत्यादिषु स्थानेषु गत्वा किङ्ग्हाई-युवकैः सह संवादं कर्तुं, अन्तरक्रियां च कर्तुं, स्थानीय-आर्थिक-सामाजिक-विकास-उपार्जनानां विषये ज्ञास्यन्ति, अद्वितीयं च राष्ट्रियरीतिरिवाजाः, तथा च किङ्घाई-नगरस्य सुन्दरपर्वतानां नद्यः च आकर्षणस्य अनुभवं कुर्वन्तु । (उपरि)
प्रतिवेदन/प्रतिक्रिया