समाचारं

वज्रपातः, दबावः, परिवर्तनम्... लघु-मध्यम-आकारस्य मालवाहन-कम्पनयः जीवितुं संघर्षं कुर्वन्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ह्यूगो-सीमापारेण प्रकाशितेन "२०२४-सीमापार-ई-वाणिज्य-उद्योगस्य प्रथमत्रिमासिक-रिपोर्ट्" दर्शयति यत् अस्मिन् वर्षे प्रथमत्रिमासे ७३% लघु-मध्यम-आकारस्य मालवाहन-कम्पनीषु वर्षे वर्षे क्षयः अभवत् राजस्वस्य मध्ये, यस्मिन् २६% लघुमध्यम-आकारस्य मालवाहनकम्पनीनां ५०% उच्चराजस्वस्य न्यूनता अभवत् । ] .

"मकर"-आन्ध्र-तूफानस्य अनन्तरमेव शेन्झेन्-नगरस्य मालवाहकः बॉस ली विगतदिनद्वयात् पुनः व्यापारयात्रायां गतः, ग्राहकानाम् दर्शनार्थं हाङ्गझौ-नगरं प्रति उड्डीय गच्छति अधुना दक्षिणचीन-रसद-वृत्ते मालवाहन-कम्पनीनां दिवालियापनस्य, दिवालियापनस्य च बहुधा सूचनाः प्राप्यन्ते “यदि वयं पुनः बहिः न आगच्छामः तर्हि वयं एव दिवालियाः भवितुम् अर्हन्ति, यः अस्ति दशवर्षेभ्यः अधिकं यावत् उद्योगे अस्ति इति निष्कपटतया अवदत्।

बॉस ली चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् वर्षद्वयात् पूर्वं निर्यातस्य उल्लासस्य समये "वस्तूनि जनान् अन्वेषयति (रसदः)" इति उद्योगस्य महिमा सा साक्षी अभवत्, परन्तु अधुना, कम्पनी अधिकान् ग्राहकं कथं अन्वेष्टुं शक्नोति इति चिन्ता कर्तव्या।

"वैश्विकव्यापारस्य" विशाले समुद्रे मालवाहनकम्पनयः जहाजकम्पनीः मालवाहकस्वामिनः च सम्बद्धाः सेतुः सन्ति । यदा विगतकेषु वर्षेषु विपण्यं उत्तमम् आसीत् तदा आन्तरिकमालवाहनकम्पनयः विस्फोटकवृद्धिं दर्शितवन्तः परन्तु यथा यथा माङ्गलिका मन्दतां गता, बाह्य अनिश्चितताः च वर्धन्ते स्म, तथैव मालवाहनकम्पनयः स्वस्य परिसमापनं त्वरयन्ति स्म, शेषकम्पनयः अपि जीवितुं संघर्षं कुर्वन्ति स्म

गर्जन

चीन बिजनेस न्यूज इत्यस्य एकस्य संवाददातुः मते वयं ज्ञातवन्तः यत् अद्यतनकाले मालवाहनकम्पनीषु बन्दीकरणं, खानिविस्फोटः इत्यादीनि समस्याः सन्ति।

१९ अगस्त दिनाङ्के गुआङ्गझौ एन्चेङ्ग इन्टरनेशनल् लॉजिस्टिक्स् कम्पनी लिमिटेड् (अतः परं "एन्चेङ्ग लॉजिस्टिक्स्" इति उच्यते) इत्यनेन घोषणा कृता यत् "कम्पनीयाः दुर्बलप्रबन्धनस्य कारणात् पूंजीशृङ्खला भग्नवती, तथा कम्पनी स्थगितवती आसीत्, कम्पनीयाः वास्तविकनियंत्रकेन मूलव्यापारसञ्चालनं स्थगयितुं सर्वेभ्यः सहकारीग्राहकेभ्यः किमपि शुल्कं न ग्रहीतुं निर्णयः कृतः।