समाचारं

कार्यप्रदर्शनस्य हानिः अभवत् अपि च अद्यापि उत्पादनस्य विस्तारार्थं ६४.५ अरब युआन् निवेशः कृतः, तथा च "प्रकाशस्य द्वितीयपीढी" लियू शुकी इत्यनेन टोङ्ग्वेइ इत्यस्य भागाः वन्यरूपेण चालिताः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षस्य प्रथमार्धे १३.२ अरब युआन् लाभात् ३.१ अरब युआन् अधिकं हानिपर्यन्तं टोङ्ग्वेई कम्पनी लिमिटेड् इत्यस्य प्रदर्शनं केवलं एकस्मिन् वर्षे एव पर्वतस्य शिखरात् अधः यावत् पतितम्

अगस्तमासस्य ३१ दिनाङ्के टोङ्ग्वेई कम्पनी लिमिटेड् इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं विलम्बेन आगतं । आँकडा दर्शयति यत् 2024 तमस्य वर्षस्य प्रथमार्धे, tongwei co., ltd., 43.797 अरब युआन परिचालन आयः प्राप्तवान्, वर्षे वर्षे 40.87% न्यूनता, तथा च -3.129 अरब युआन, मूलकम्पनीयाः कारणीयं शुद्धलाभं साक्षात्कृतवान्, लाभात् हानिपर्यन्तं वर्षे वर्षे परिवर्तनम्।

ज्ञातव्यं यत् गतवर्षस्य अस्मिन् एव काले घरेलु-प्रकाश-विद्युत्-विज्ञानस्य "सिलिकॉन-सामग्रीणां राजा" टोङ्ग्वेई-कम्पनी-लिमिटेड्-संस्थायाः अपि १३.२७० अरब-युआन्-रूप्यकाणां लाभः अभवत् केवलं एकस्मिन् वर्षे तस्य ३.१ अरब युआन्-अधिकं हानिः अभवत् ।

1 अतिक्षमता दुर्गता भवति, विस्तारिता च भवतिघटकव्यापारः कम्पनीहानिम् विस्तारयति

जलीयभोजनरूपेण आरब्धस्य टोङ्ग्वेई कम्पनी लिमिटेड् इत्यस्य वर्तमानकाले खाद्यकृषिपशुपालनव्यापारः कम्पनीयाः द्वितीयबृहत्तमव्यापारे अवरोहितः अस्ति विपण्यां टोङ्ग्वेई कम्पनी लिमिटेड् चीनदेशे “सिलिकॉन् मटेरियल्स् इत्यस्य राजा” इति नाम्ना अधिकतया प्रसिद्धा अस्ति, तथा च सिलिकॉन् मटेरियल मार्केट् इत्यस्मिन् कच्चामालस्य आपूर्तिः मूल्ये च स्वाभाविकतया तीव्र उतार-चढावः अभवत्

२०२२ तमे वर्षे विपण्यमाङ्गस्य विस्फोटस्य कारणात् सिलिकॉन् सामग्रीयाः मूल्यानि पुनः पुनः वर्धितानि, मूल्यानि न्यूनतमं ६०,००० युआन्/टनतः अधिकतमं ३,००,००० युआन्/टनतः अधिकं यावत् वर्धितानि

सिलिकॉन् वेफर्स्, मॉड्यूल् इत्येतयोः विपरीतम्, सिलिकॉन् उत्पादनक्षमतायाः निर्माणे प्रकाशविद्युत् उद्योगशृङ्खलायां सर्वाधिकं समयः भवति । सामान्यतया निर्माणात् सफलोत्पादनपर्यन्तं समयचक्रं प्रायः १८ मासाः भवति, उत्पादनक्षमतायाः वर्धनाय अर्धवर्षं यावत् समयः भवति । अत्यन्तं दीर्घकालं यावत् उत्पादनक्षमतानिर्माणसमयः सिलिकॉन् कम्पनीभ्यः अपि दीर्घकालं यावत् विशाललाभं निर्वाहयितुं शक्नोति ।

सिलिकॉन् सामग्रीभ्यः महती लाभः अनेकानां कम्पनीनां ईर्ष्याम् अकरोत्, अनेके कम्पनयः च व्ययस्य अपेक्षां विना सिलिकॉन् सामग्री उद्योगे प्रवेशं कर्तुं आरब्धाःअनेकसंस्थानां भविष्यवाणीनुसारं २०२४ तमे वर्षे घरेलुनियोजितसिलिकॉनसामग्रीनिर्माणक्षमता ४० लक्षटनात् अधिका भवितुं शक्नोति, यत् १२००gw तः अधिकस्य प्रकाशविद्युत्मॉड्यूलस्य वैश्विकमागधां समर्थयितुं शक्नोति वस्तुतः २०२४ तमे वर्षे प्रकाशविद्युत्मॉड्यूलस्य वैश्विकमागधां समर्थयितुं शक्नोति केवलं प्रायः ६००gw अस्ति ।

अस्य अपि अर्थः अस्ति यत् विद्यमानस्य उत्पादनक्षमतानुसारं उत्पादितस्य सिलिकॉनस्य प्रायः अर्धं भागं अतिक्षमतायां पतति । अस्य प्रभावेण सिलिकॉन्-सामग्रीणां मूल्यं पुनः पुनः न्यूनम् अभवत् । अस्मिन् वर्षे अगस्तमासे बहुसिलिकनस्य न्यूनतमं मूल्यं ३९,००० युआन्/टनपर्यन्तं पतितम्, प्रायः सर्वाणि सिलिकॉन् सामग्रीकम्पनयः हानिषु पतितवन्तः ।

टोङ्ग्वेई शेयर्स् इत्यस्य अपि तथैव भवति । सार्वजनिकसूचनाः दर्शयति यत् tongwei co., ltd एतावन्तः न्यूनाः सन्ति।

चिन्ताजनकं तु अस्ति यत् एतावता प्रमुखकम्पनीभिः सिलिकॉन्-सामग्रीणां विस्तारः न स्थगितः ।योजनानुसारं २०२४ तमस्य वर्षस्य अन्ते टोङ्ग्वेइ इत्यस्य वास्तविकं उत्पादनक्षमता ८५०,००० टनपर्यन्तं भविष्यति ।

ज्ञातव्यं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे टोङ्ग्वेइ-नगरस्य उच्चशुद्धतायाः स्फटिकस्य सिलिकॉन्-विक्रयः केवलं २२८,९०० टनः एव आसीत् । तदतिरिक्तं जीसीएल टेक्नोलॉजी तथा डाको एनर्जी इत्येतयोः द्वयोः अपि अनेकाः सिलिकॉन् परियोजनाः सन्ति येषां उत्पादनं २०२४ तमे वर्षे भविष्यति । अस्मात् दृष्ट्या सिलिकॉनसामग्रीमूल्यानां कृते अल्पकालीनरूपेण महत्त्वपूर्णं सुधारः कठिनः भवति, तथा च टोङ्ग्वेई कम्पनी लिमिटेड् इत्यस्य सिलिकॉनसामग्रीहानिः निरन्तरं भवितुम् अर्हति

जीसीएल टेक्नोलॉजी तथा डाको एनर्जी इत्येतयोः विपरीतम्, ये सिलिकॉन् सामग्रीनिर्माणे केन्द्रीकृताः सन्ति, टोङ्ग्वेई कम्पनी लिमिटेड् इत्यनेन अपि प्रकाशविद्युत् उद्योगशृङ्खलायाः अधःप्रवाहस्य व्यवस्था कृता अस्ति २०२४ तमे वर्षे प्रथमार्धे टोङ्ग्वेइ इत्यस्य मॉड्यूलविक्रयः १८.६७gw आसीत्, यत् उद्योगे पञ्चमस्थानं प्राप्तवान् ।

अधुना प्रकाशविद्युत् मॉड्यूलाः अपि अतिक्षमतायाः पीडिताः सन्ति, मूल्यानि पुनः पुनः पतन्ति, टोङ्ग्वेई कम्पनी लिमिटेड् इत्यस्य मॉड्यूलानां हानिः अपि एतत् महत्त्वपूर्णं कारणं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे तस्य हानिः अधिका अस्ति डाको ऊर्जा तथा जीसीएल प्रौद्योगिक्याः अपेक्षया।

tongwei co., ltd. इत्यस्य कृते इदं द्रष्टुं महत्त्वपूर्णं यत् सिलिकॉनसामग्रीणां घटकानां च मूल्यं कदा स्थिरं भवितुम् अर्हति तथा च पुनः उत्थापनं कर्तुं शक्नोति यदि मूल्येषु निरन्तरं न्यूनता भवति तर्हि tongwei co., ltd कम्पनी "तस्य मांसपेशिनां अस्थिनां च भङ्गं कर्तुं" ।

2 tongwei co., ltd. 64.5 अरब युआन् अधिकं उत्पादनं विस्तारयतिविगतदशवर्षेषु लाभः

अन्येषां सिलिकॉन् कम्पनीनां तुलने टोङ्ग्वेइ इत्यस्य प्रकाशविद्युत् उद्योगस्य पुनर्प्राप्तेः अधिका तात्कालिक आवश्यकता भवितुम् अर्हति, यत् विगतकेषु वर्षेषु कम्पनीयाः पूंजीविन्यासेन सह सम्बद्धम् अस्ति

२०२२ तः २०२३ पर्यन्तं सिलिकॉन् सामग्रीमूल्यानां तीव्रवृद्ध्या टोङ्ग्वेइ-शेयर्स् बहु धनं अर्जयिष्यन्ति ।

आँकडा दर्शयति यत् २०२२ तमे वर्षे २०२३ तमे वर्षे च टोङ्ग्वेइ इत्यस्य शुद्धलाभः मूलकम्पनीयाः कारणं क्रमशः २५.७३ अरब युआन्, १३.५७ अरब युआन् च भविष्यति । यदि उपकरणस्य अवमूल्यनस्य तथा सम्पत्तिक्षयस्य प्रभावः कटौती क्रियते तर्हि tongwei co., ltd. इत्यस्य वास्तविकलाभः अधिकः भविष्यति।

लाभस्य उदयस्य कारणात् tongwei co., ltd. इत्यस्य परिचालननगदप्रवाहः अत्यन्तं उत्तमः अस्ति । अस्मिन् एव काले कम्पनीयाः शुद्धसञ्चालननगदप्रवाहः क्रमशः ४३.८२ अरब युआन्, ३०.६८ अरब युआन् च अभवत् ।

एतादृशं विशालं नकदप्रवाहस्य आयं प्राप्त्वा टोङ्ग्वेई कम्पनी लिमिटेड् अपि २०२२ तमे वर्षे २०२३ तमे वर्षे च प्रायः १७ अरब युआन् लाभांशं दास्यति । तदतिरिक्तं टोङ्ग्वेई कम्पनी लिमिटेड् इत्यनेन उत्पादनविस्तारार्थं विदेशेषु बहुधा निवेशः कृतः ।

२०२३ तमे वर्षे टोङ्ग्वेई कम्पनी लिमिटेड् इत्यनेन ६४.५ अरब युआन् पर्यन्तं बाह्यनिवेशराशिः घोषिता, यस्मिन् केवलं ओर्डोस्-नगरे हरित-सबस्ट्रेट्-एकीकरण-परियोजनायां निवेशराशिः २८ अरब-युआन्-पर्यन्तं अधिका आसीत्

ज्ञातव्यं यत् २०१३ तः २०२२ पर्यन्तं दशवर्षेषु संचितः टोङ्ग्वेई कम्पनी लिमिटेड् इत्यस्य मूलकम्पन्योः कारणं शुद्धलाभः केवलं ४६.१९९ अरब युआन् आसीत् यद्यपि २०२३ तमे वर्षे मूलकम्पनीयाः कारणीभूतः शुद्धलाभः समाविष्टः अस्ति , केवलं ५९.७७३ अरब युआन् भविष्यति ।

अस्य अपि अर्थः अस्ति यत् २०२३ तमे वर्षे एव टोङ्ग्वेइ-शेयराः विगतदशवर्षेभ्यः लाभं अतिक्रमिष्यन्ति ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के tongwei co., ltd. इत्यनेन runyang co., ltd., shanghai yueda new industrial group new energy co., ltd. तथा च runyang co., ltd ., and jiangsu yueda समूह कं, लि.

घोषणा दर्शयति यत् tongwei co., ltd. लेनदेनस्य समाप्तेः अनन्तरं, runyang co ., लिमिटेड् टोङ्ग्वेइ इत्यस्य होल्डिङ्ग् सहायककम्पनी भविष्यति।

सूचना अस्ति यत् रुन्याङ्ग कम्पनी लिमिटेड् अपि एकीकृतः प्रकाशविद्युत् उद्यमः अस्ति, यः पॉलीसिलिकन्, मॉड्यूल् इत्यादीनां उत्पादानाम् उत्पादनं करोति । २०२२ तमे वर्षे एकदा तस्याः मूलकम्पन्योः कारणं कम्पनीयाः शुद्धलाभः २ अरब युआन् अतिक्रान्तवान् ।

अत्यधिकविस्तारस्य कारणात् रुन्याङ्गस्य सम्पत्ति-देयता-अनुपातः वर्षभरि ८०% परिमितः अस्ति । यथा यथा प्रकाशविद्युत्-उद्योगशृङ्खलायाः समृद्धिः न्यूनीभवति तथा तथा रुन्याङ्ग-कम्पनी-लिमिटेड्-संस्थायां छंटनी-वेतन-कटौती, वेतन-निलम्बनस्य च अफवाः अपि सन्ति"स्वयं विक्रयणं" tongwei co., ltd. इत्यस्मै केवलं runyang co., ltd. इत्यस्य तत्काल आवश्यकतायाः समाधानं कृतवान्।

यदि सौदाः सम्पन्नः भवति तर्हि २०२४ तमस्य वर्षस्य अन्ते टोङ्ग्वेइ इत्यस्य बहुसिलिकॉन् उत्पादनक्षमता १० लक्षटनस्य समीपे भविष्यति, तस्य विपण्यभागः ३०% समीपे भविष्यति, तस्य मॉड्यूल् उत्पादनक्षमता अपि अधिकं विस्तारिता भविष्यति

परन्तु नित्यं विदेशीयनिवेशस्य कारणेन tongwei co., ltd. इत्यस्य स्थिरसम्पत्त्याः निर्माणाधीनपरियोजनानां च तीव्रविस्तारः अपि अभवत् । २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं कम्पनीयाः स्थिरसम्पत्त्याः निर्माणस्य च प्रगतिशीलस्य शेषस्य कुलम् १०२.८८ अरब युआन् आसीत्, यदा तु टोङ्ग्वेई इत्यस्य स्थिरसम्पत्त्याः निर्माणस्य च प्रगतिशीलस्य २०२१ तमे वर्षे ५० अरब युआन् इत्यस्मात् न्यूनम् आसीत्

स्थिरसम्पत्त्याः विस्तारः, उत्पादनक्षमता च उद्योगस्य उदये कम्पनीं पर्याप्तं लाभं प्राप्स्यति । परन्तु यदा उद्योगः अधः गच्छति तदा सः कम्पनीयाः लाभं अपि खादिष्यति।

२०२३ तमे वर्षे २०२४ तमस्य वर्षस्य प्रथमार्धे च टोङ्ग्वेई-कम्पनी-लिमिटेडस्य सम्पत्ति-अवमूल्यनस्य, इन्वेण्ट्री-हानिस्य च कारणेन उत्पन्ना सम्पत्ति-हानि-राशिः क्रमशः ६.२३६ अरब-युआन्, २.२५५ अरब-युआन् च आसीत्, येन टोङ्ग्वेई-कम्पनी-लिमिटेड्-इत्यस्य लाभप्रदतां गम्भीररूपेण प्रभाविता .

तदतिरिक्तं टोङ्ग्वेई कम्पनी लिमिटेड् इत्यस्य सक्रियबाह्यविस्तारस्य कारणात् व्याजधारकऋणस्य परिमाणमपि तीव्रगत्या वर्धमानम् अस्ति । २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं टोङ्ग्वेई-कम्पनी-लिमिटेड्-संस्थायाः व्याज-धारक-देयता ७० अरब-युआन्-अधिका अभवत्, तथा च, तस्मिन् एव काले कम्पनीयाः मौद्रिक-निधिः केवलं १९.४८ अरब-युआन्-रूप्यकाणि एव आसीत्

एतादृशेन विशालेन व्याजयुक्तेन ऋणेन टोङ्ग्वेई कम्पनी लिमिटेड् इत्यस्य मूल्यं २०२४ तमस्य वर्षस्य प्रथमार्धे एव कम्पनीयाः वित्तीयव्ययः ७६१ मिलियन युआन् यावत् भविष्यति ।

उन्मत्त-उत्पादन-विस्तारस्य प्रभावेण टोङ्ग्वेई-कम्पनी-लिमिटेड्-संस्थायाः सम्पत्ति-देयता-अनुपातः अपि तीव्रगत्या वर्धमानः अस्ति ।२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं कम्पनीयाः सम्पत्ति-देयता-अनुपातः ६७.१९% आसीत्, यदा तु गतवर्षस्य समानकालस्य ५३.१६% आसीत् ।

उद्योगे अतिक्षमता प्रमुखैः उद्यमैः संयुक्तरूपेण उत्पादनविस्तारेण भवति । परन्तु एतत् अनिर्वचनीयं यत् उद्योगे अग्रणीकम्पनीरूपेण टोङ्ग्वेई कम्पनी लिमिटेड् इत्यनेन विगतकेषु वर्षेषु उद्योगे सर्वोत्तमेषु सिलिकॉन् उत्पादनक्षमतायाः विस्तारः कृतः, येन किञ्चित्पर्यन्तं उद्योगे अधिका अतिक्षमता अभवत्

अस्मिन् परिस्थितौ टोङ्ग्वेई कम्पनी लिमिटेड् अद्यापि बाह्यविलय-अधिग्रहणयोः माध्यमेन स्वस्य उत्पादनक्षमतां विस्तारयति । यदि प्रकाशविद्युत् अतिक्षमता यथाशीघ्रं समाप्तुं शक्यते तर्हि टोङ्ग्वेई इत्यस्य द्यूतं कम्पनीं उच्चस्तरं प्रति गन्तुं शक्नोति यदि प्रकाशविद्युत् उद्योगस्य मन्दता निरन्तरं भवति तर्हि विशालाः ऋणाः अतिरिक्ताः उत्पादनक्षमता च टोङ्ग्वेइ इत्यस्य कार्यप्रदर्शने महतीं क्षतिं जनयिष्यति

3 स्टॉकमूल्यानि आर्धानि, ऋणस्य दबावः वर्धितः,लियू शुकी कम्पनीं वन्यरूपेण चालयितुं नेतृत्वं करोति

उद्योगस्य दृष्ट्या निःसंदेहं प्रमुखानां प्रकाशविद्युत्कम्पनीनां कृते एषः कठिनः क्षणः अस्ति, तथा च टोङ्ग्वेई कम्पनी लिमिटेड् इत्यस्य कृते अपि तथैव भवति । सिचुआन्-नगरस्य धनीतमस्य पुत्री लियू शुकी इत्यस्याः कृते निःसंदेहं महत् आव्हानं वर्तते, सा केवलं ३५ वर्षीयः अस्ति, १८ मासाभ्यः न्यूनकालं यावत् कार्यभारं स्वीकृतवती अस्ति

सिचुआन्-नगरस्य धनीतमस्य पुरुषस्य, टोङ्ग्वेई-कम्पनी-लिमिटेड्-इत्यस्य वास्तविक-नियन्त्रकस्य च लियू-हन्युआन्-इत्यस्य पुत्रीत्वस्य अतिरिक्तं, लियू-शुकी-महोदयस्य सौन्दर्यस्य कारणेन, वयसि एव कम्पनीं स्वीकृतवती इति तथ्यं च सर्वैः चर्चा क्रियते ३५ तः न्यूनस्य ।

२०२३ तमस्य वर्षस्य मार्चमासस्य २२ दिनाङ्के टोङ्ग्वेई कम्पनी लिमिटेड् इत्यनेन १९ मार्च दिनाङ्के अध्यक्षस्य ज़ी यी इत्यस्य लिखितरूपेण त्यागपत्रं प्राप्तम् व्यक्तिगतकारणात् निदेशकानां .

राजीनामा दत्तस्य अनन्तरं ज़ी यी कम्पनीयां अन्येषु पदं न धारयिष्यति। तस्मिन् एव काले कम्पनी लियू शुकी इत्यस्य संचालकमण्डलस्य अध्यक्षत्वेन, तत्सहकालं च कम्पनीयाः मुख्यकार्यकारीरूपेण च निर्वाचितवती ।

लियू शुकी इत्यस्य उत्तराधिकारेण बहिः जगत् किञ्चित् आश्चर्यचकितं जातम् अन्ततः ३४ वर्षे "द्वितीयपीढी" इत्यस्य कार्यभारं ग्रहीतुं सामान्यं नास्ति । कार्यभारं स्वीकृत्य लियू शुकी इत्यनेन अपि केचन उपलब्धयः प्राप्ताः यथा २०२४ तमस्य वर्षस्य मे-मासस्य १० दिनाङ्के टोङ्ग्वेइ इत्यनेन लोङ्गी ग्रीन एनर्जी इत्यनेन सह तस्य सहायककम्पनीभिः सह ३९.१ अरबं शुद्धस्फटिकीयसिलिकॉन् उत्पादविक्रयसन्धिः कृतः

तदतिरिक्तं, तस्य उत्तराधिकारस्य अनन्तरं, tongwei co., ltd. इत्यनेन बाह्यविस्तारस्य गतिः अधिकं त्वरिता अस्ति, यथा december 2023 तमे वर्षे 28 अरब युआन सिलिकॉन सामग्री परियोजना तथा च runyang co., ltd. इत्यस्य हाले 5 अरब युआन अधिग्रहणम् समता।

यद्यपि कम्पनी तीव्रगत्या विस्तारं कुर्वती अस्ति तथापि एतत् अनिर्वचनीयं यत् रुन्याङ्ग-शेयरस्य ५ अरब-युआन्-रूप्यकाणां अधिग्रहणेन टोङ्ग्वेइ-शेयरस्य ऋणदबावः अधिकं वर्धयितुं शक्यते

पूर्वं longi green energy अध्यक्षः zhong baoshen इत्यनेन उक्तं यत् अस्मिन् स्तरे अधिग्रहणार्थं उपलब्धासु सम्पत्तिषु सामान्यतया अधिकं ऋणभारः भवति, अधिग्रहणेषु च कम्पनीयाः कृते अधिकं ऋणभारः आनेतुं शक्यते।

यद्यपि लियू शुकी टोङ्ग्वेई कम्पनी लिमिटेड् इत्यस्य वन्यरूपेण चालनस्य नेतृत्वं करोति तथापि टोङ्ग्वेई कम्पनी लिमिटेड् इत्यस्य वर्तमानस्थितिः २०२२ तः २०२३ पर्यन्तं यथा उत्तमः आसीत् तथा दूरम् अस्ति ।

सिलिकॉनसामग्रीमूल्यानां मॉड्यूलमूल्यानां च निरन्तरं न्यूनतायाः कारणेन कम्पनीयाः लाभः क्षीणः अभवत्, नित्यं विस्तारमाणा उत्पादनक्षमता च पचितुं न शक्यते इति लज्जाजनकपरिस्थितेः सम्मुखीभवति

आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं टोङ्ग्वेइ इत्यस्य सूचीपरिमाणं ११.२२ अरब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते प्रायः ३.५ अर्ब युआन् इत्यस्य वृद्धिः अभवत् ।

भविष्ये यदा टोङ्ग्वेई इत्यस्य वित्तीयदबावः परिचालनप्रदर्शने च सुधारः भवति तदा प्रकाशविद्युत् उद्योगशृङ्खलायां कदा सुधारः भवति इति निर्भरं भवति, परन्तु सम्पूर्णस्य उद्योगशृङ्खलायाः वर्तमाननिर्माणक्षमतायाः आधारेण अल्पकालीनरूपेण उद्योगविपर्ययः द्रष्टुं कठिनम् अस्ति लियू शुकी इत्यस्य नेतृत्वे टोङ्ग्वेई शेयर्स् इत्यस्य हानिः दीर्घकालं यावत् भवितुम् अर्हति।

तदतिरिक्तं क्षीणप्रदर्शनस्य कारणेन तथा च विपण्यनिवेशकानां प्राधान्येषु परिवर्तनस्य कारणात् लियू शुकी इत्यस्य कार्यभारं स्वीकृत्य टोङ्ग्वेइ इत्यस्य शेयरमूल्यं प्रायः आर्धं जातम्, तस्य विपण्यमूल्यं च ७० अरब युआन् अधिकं वाष्पितम् अभवत्

अस्य कृते tongwei co., ltd. इत्यनेन अपि 2 अरबतः 4 अरबपर्यन्तं युआन् यावत् भागपुनर्क्रयणयोजना आरब्धा, तथा च कम्पनीयाः नियन्त्रणभागधारकः tongwei group अपि स्वस्य धारणाम् 1 अरबतः 2 अरबपर्यन्तं युआन् यावत् वर्धयितुं योजनां करोति

एतेषां पुनर्क्रयणानां, भागधारकवृद्धेः च परिमाणं प्रकाशविद्युत् उद्योगे सर्वोत्तमेषु अन्यतमम् अस्ति । अस्य कदमस्य आधारेण tongwei co., ltd., tongwei group च द्वौ अपि liu shuqi इत्यस्य कार्यस्य समर्थनार्थं वास्तविकधनस्य उपयोगं कुर्वन्ति । परन्तु प्रकाशविद्युत् उद्योगे निरन्तरं मन्दतायाः सन्दर्भे एतत् द्रष्टव्यं यत् पुनः क्रयणार्थं एतावता महतीं धनराशिं व्यययित्वा उपभोक्तृविश्वासं पुनः स्थापयितुं शक्यते, स्टॉकमूल्यानां पुनरुत्थानं च उत्तेजितुं शक्यते वा इति।

यथा टोङ्ग्वेई कम्पनी लिमिटेड् इत्यस्य विषये लियू शुकी इत्यस्य नेतृत्वे टोङ्ग्वेई कम्पनी लिमिटेड् इत्यस्य गतिः प्रचलति। यदि प्रकाशविद्युत् उद्योगः अल्पकालीनरूपेण परिवर्तनं कर्तुं शक्नोति तर्हि प्रकाशविद्युत् उद्योगस्य इतिहासे अत्यन्तं तेजस्वी अध्यायः लिखितुं शक्यते यदि प्रकाशविद्युत् उद्योगस्य मन्दता निरन्तरं भवति तर्हि टोङ्ग्वेई इत्यस्य विशालस्य उत्पादनक्षमतायाः उच्चऋणपरिमाणस्य च कारणं अनिवार्यतया भविष्यति "तस्य मांसपेशिनां क्षतिं कुर्वन्तु।"

एतत् च सर्वं प्रकाशविद्युत् "आवृत्तिः" कदा समाप्तः भवति इति विषये निर्भरं भवति ।