समाचारं

कस्तूरी : मंगलग्रहं प्रति प्रथमं स्टारशिप् अन्तरिक्षयानं २ वर्षेभ्यः परं प्रक्षेपितं भविष्यति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन ८ सितम्बर् दिनाङ्के मस्कः अद्य सामाजिकमाध्यमेषु प्रकाशितवान् यत् मंगलग्रहे गच्छन्तं प्रथमं starship अन्तरिक्षयानं २ वर्षेभ्यः परं प्रक्षेपितं भविष्यति यत् मंगलग्रहे पूर्णतया अवरोहणस्य विश्वसनीयतायाः परीक्षणं भविष्यति यदि अवरोहणं सम्यक् भवति तर्हि manned इत्यस्य प्रथमः बैचः मंगलग्रहं प्रति मिशनं ४ वर्षेभ्यः परं भविष्यति।लक्ष्यं प्रायः २० वर्षेभ्यः मंगलग्रहे स्वावलम्बी नगरस्य निर्माणं करणीयम्

आईटी हाउस् इत्यनेन अवलोकितं यत् मंगलग्रहं गन्तुं मस्कस्य स्वप्नः एव आसीत्, अद्यापि सः तदर्थं अथकं कार्यं कुर्वन् अस्ति । अस्मिन् वर्षे आरम्भे आयोजिते स्पेसएक्स् वार्षिकसभायां मस्कः २०२४ तमस्य वर्षस्य प्रतीक्षया,स्पेसएक्स् प्रतिवर्षं ५०% प्रक्षेपणानां वर्धनस्य प्रवृत्तिं निरन्तरं कुर्वन् प्रक्षेपणानां संख्यां १४४ यावत् वर्धयितुं योजनां करोति

“मानवता बहुग्रहजातीयः भवितुम् आवश्यकः एकः मौलिकः आविष्कारः पूर्णतया पुनः उपयोगयोग्यः, विश्वसनीयः, कार्यक्षमः च रॉकेटः अस्ति” इति सः अवदत् “अष्टवर्षेषु किं साधितम् इति अविश्वसनीयम्, वयं कुत्र इति द्रष्टुं जिज्ञासुः अस्मि अष्टवर्षेभ्यः परं भविष्यति। किं भवति" इति मस्कः मन्यते यत् तावत्पर्यन्तं मनुष्याः पुनः चन्द्रे अवतरितवन्तः स्यात्, मंगलग्रहे अपि अवतरितुं शक्नुवन्ति।तथा मंगलग्रहस्य मानवयुक्तयात्रायाः साक्षात्कारं कुर्वन्ति

जुलैमासे ज्ञातं यत् ५३ वर्षीयः अरबपतिः स्पेसएक्स्-कर्मचारिभ्यः मंगल-नगरस्य डिजाइन-विवरणेषु गहनतया गन्तुं निर्देशं दत्तवान् ।एकः दलः लघुगुम्बजनिवासस्य योजनां कुर्वन् अस्ति, यत्र तेषां निर्माणार्थं उपयोक्तुं शक्याः सामग्रीः अपि सन्ति. मंगलग्रहस्य कठोरवातावरणस्य सामना कर्तुं अन्यः दलः अन्तरिक्षसूटस्य विकासं कुर्वन् अस्ति । तस्मिन् एव काले एकः चिकित्सादलः अध्ययनं कुर्वन् अस्ति यत् मंगलग्रहे मनुष्याः सन्तानं प्राप्तुं शक्नुवन्ति वा इति।