समाचारं

लिथियमस्य मूल्यं पुनः अभिलेखनिम्नतमं स्तरं प्राप्तवान्, तस्य किं प्रभावः भविष्यति?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लिथियमस्य मूल्येषु निरन्तरं न्यूनतायाः कारणेन विपण्यचिन्ता उत्पन्ना अस्ति।

६ सितम्बर् दिनाङ्के मुख्यः लिथियमकार्बोनेट् वायदा-अनुबन्धः एकदा ७०,००० युआन्/टन-अङ्कात् अधः पतितः, पुनः एकवारं सूचीकरणात् परं अभिलेख-निम्नतां प्राप्तवान् ।

दलाली चीनस्य संवाददातृणां मते लिथियमकार्बोनेट्-सङ्ग्रहः अद्यापि उच्चः एव अस्ति तथा च अतिआपूर्ति-माङ्ग-प्रतिमानयोः परिवर्तनं न जातम्, यस्य परिणामेण विपण्यविश्वासस्य अभावः अभवत् यथा यथा लिथियमकार्बोनेट् इत्यस्य मूल्यं त्वरितं भवति तथा तथा बैटरी-श्रेणीयाः लिथियमकार्बोनेट्-उत्पादने हानिः विस्तारिता अस्ति ।

अनेकाः संस्थाः दलाली चीनस्य संवाददातृभ्यः अवदन् यत् मूल्यानां न्यूनतायाः दबावेन खनि उत्पादनस्य न्यूनीकरणं क्रमेण आरभ्यते, अल्पकालीनरूपेण च अतिशयेन निराशावादी भवितुं न उचितम्। परन्तु आगामिषु वर्षद्वयेषु त्रयः यावत् लिथियमकार्बोनेट् अद्यापि अधिशेषचक्रे भविष्यति, उद्योगस्य उत्पादनक्षमतां स्वच्छं कर्तुं प्रक्रिया च तुल्यकालिकरूपेण दीर्घा भवितुम् अर्हति

लिथियमस्य मूल्यं ७०,००० मार्कात् अधः पतति, पुनः अभिलेखात्मकं न्यूनं भवति

अस्मिन् वर्षे मेमासात् आरभ्य लिथियमकार्बोनेट् वायदायां निरन्तरं न्यूनता अभवत्, यत् प्रायः ११०,००० युआन्/टनतः ७०,००० युआन्/टनपर्यन्तं पतितम् । अगस्तमासस्य अन्ते लिथियमकार्बोनेट् इत्यस्य निरन्तरं न्यूनता स्थिरं जातम्, परन्तु सेप्टेम्बरमासे पुनः अधः गतं ।

६ सितम्बर् दिनाङ्के मुख्यः लिथियमकार्बोनेट् वायदा अनुबन्धः २४११ सत्रस्य कालखण्डे ७०,००० युआन्-अङ्कात् अधः पतितः, ६९,७०० युआन्/टनस्य न्यूनतमं स्तरं प्राप्तवान्, यत् तस्य सूचीकरणात् परं नूतनं न्यूनं भवति स्म, विलम्बेन व्यापारे लघुविक्रेतारः लाभं लिथियमकार्बोनेट् च गृहीतवन्तः मूल्यं 70,000 युआन./टनपर्यन्तं प्रत्यागतम्, परन्तु समग्रप्रवृत्तिः अद्यापि दुर्बलः अस्ति, यत्र व्यापारस्य मात्रा 246,000 लॉट् अस्ति, खुले व्याजं च 239,000 लॉट् अस्ति।

गुओसेन् फ्यूचर्स् इत्यस्य मुख्यः अलोह-उद्योगविश्लेषकः गुओ फेङ्गडा इत्यनेन उक्तं यत् अद्यतनकाले अल्पकालीन-उत्थानस्य अनन्तरं लिथियम-कार्बोनेट्-मूल्यं पुनः अधोगति-प्रवृत्तौ अभवत् अस्य कारणं अस्ति यत् अस्मिन् समये लिथियम-कार्बोनेट्-इत्यस्य तीव्र-क्षयः मुख्यतया अस्ति to the weakening fundamental expectations and the impact of commodity sector sentiment , द्वयकारकाणां अनुनादस्य कारणेन लिथियमकार्बोनेट् पुनः एकवारं विपण्यां नूतनं निम्नतमं स्तरं प्राप्तवान्।

"मूलभूतदृष्ट्या यद्यपि अद्यतनकाले लिथियमकार्बोनेटस्य माङ्गपक्षे खलु निश्चितः सीमान्तसुधारः अभवत् तथापि वास्तविकः सीमान्तसुधारः अतीव सीमितः अस्ति। संसाधनपक्षे अद्यापि बृहत्परिमाणेन उत्पादनस्य न्यूनीकरणं निलम्बनं च न दृष्टम् . डिस्कव्यापारस्य तर्कः, येन लिथियमकार्बोनेट् वायदा मूल्यं तीव्ररूपेण पतति" इति गु फेङ्गडा अवदत्।

ज्ञातव्यं यत् सेप्टेम्बरमासे प्रवेशानन्तरं केषाञ्चन लिथियमलवणसंस्थानानां अधःप्रवाहमागधायां सुधारः भविष्यति, यत्र उत्पादनं निरन्तरं किञ्चित् वर्धते अधःप्रवाहसामग्रीकारखानानि पारम्परिकशिखरऋतुस्य सज्जतां कुर्वन्ति, उत्पादनस्य समयसूचनानि च निरन्तरं वर्धन्ते । मौलिकाः सेप्टेम्बरमासे आपूर्ति-माङ्गं वर्धयितुं प्रतिमानं दर्शयितुं शक्नुवन्ति, परन्तु इन्वेण्ट्री-दबावः अद्यापि अधिकः अस्ति ।

लॉन्ग्झोङ्ग इन्फॉर्मेशन इत्यस्य शोधस्य आँकडानां च अनुसारं चीनस्य प्रमुखानां लिथियम कार्बोनेट् उत्पादन उद्यमानाम् क्षमतायाः उपयोगस्य दरः जुलाई २०२४ तमे वर्षे ६५.६% आसीत्, यत् मासे मासे ३.७२ प्रतिशताङ्कस्य न्यूनता अभवत् जुलैमासे लिथियमकार्बोनेट्-विपण्यं निरन्तरं दुर्बलं जातम्, केचन उत्पादनकम्पनयः अनुरक्षणार्थं उत्पादनं न्यूनीकर्तुं आरब्धवन्तः तथापि एकीकृत-उत्पादन-कम्पनीनां उत्पादनस्य इच्छा अधिका आसीत्, तथा च नूतन-उत्पादन-क्षमतायाः, लवण-सरोवरस्य च वृद्ध्या सह मिलित्वा आपूर्तिक्षयः स्पष्टः नासीत् ।

पिंग एन् फ्यूचर्स इत्यस्य गैर-लौहक्षेत्रस्य मुख्यशोधकः चे गुओजुन् इत्यनेन चीन सिक्योरिटीज जर्नल् इत्यस्मै उक्तं यत् अद्यतने लिथियमकार्बोनेट् इत्यस्य मूल्यं तीव्ररूपेण न्यूनीकृतम् अस्ति तस्य मूलविरोधः अस्ति यत् लिथियमकार्बोनेट् इत्यस्य अतिआपूर्तिः, माङ्गलिका च प्रतिरूपे परिवर्तनं न जातम्। केषाञ्चन लिथियमलवणसंस्थानानां अद्यापि सितम्बरमासे अधःप्रवाहमागधायाः अपेक्षाः सन्ति, तथा च उत्पादनं किञ्चित् स्थिरं भवति, वृद्ध्या सह अधःप्रवाहसामग्रीकारखानानि "सुवर्णनवः रजतदश" इति पारम्परिकशिखरऋतुस्य सज्जतां कुर्वन्ति, तेषां उत्पादनकार्यक्रमेषु मास-मासेषु वृद्धिः अभवत् on-month इति । समग्रतया, आपूर्तिः माङ्गं च वर्धमानं भवति चेत्, लिथियमकार्बोनेट्-सूची उच्चस्तरस्य सञ्चयः निरन्तरं भवति, तथा च मार्केट्-वृषभानां सामान्यतया विश्वासस्य अभावः भवति, येन लिथियमकार्बोनेट्-मूल्यानि पुनः ऐतिहासिक-निम्न-स्तरं प्राप्नुवन्ति

खानि-उत्पादनस्य न्यूनीकरणं क्रमेण आरभ्यते

यथा यथा लिथियमकार्बोनेट्-क्षयः त्वरितः भवति तथा तथा अपस्ट्रीम-खनन-कम्पनीनां उपरि दबावः वर्धते, केषाञ्चन लिथियम-लवण-उत्पादन-कम्पनीनां व्ययः गम्भीररूपेण विपर्यस्तः भवति तेषु बैटरी-स्तरीय-लिथियम-कार्बोनेट्-उत्पादने हानिः विस्तारिता अस्ति ।

लॉन्गझोङ्ग इन्फॉर्मेशन-आँकडानां अनुसारं ५ सितम्बरपर्यन्तं बैटरी-ग्रेड-लिथियमकार्बोनेट्-मूल्यं ७३,५०० युआन्/टन आसीत्, यत् गतसप्ताहस्य तुलने १.३४% न्यूनम् अस्ति ।

२०२३ तमस्य वर्षस्य प्रथमार्धे घरेलु-बैटरी-श्रेणीयाः लिथियम-कार्बोनेट्-विपण्यमूल्यं ३२८,६०० युआन्/टन आसीत् ।

चे गुओजुन् इत्यस्य मतं यत् लिथियमकार्बोनेट् इत्यस्य अधोगतिदबावेन खानिकानां उत्पादनस्य न्यूनीकरणं क्रमेण आरभ्यते इति अस्य समर्थनं ऑस्ट्रेलियादेशस्य सान्द्रद्रव्यस्य दक्षिणामेरिकायाः ​​लिथियमकार्बोनेट् निर्यातस्य च आँकडानां मासे मासे न्यूनतायाः कारणेन भवितुं शक्नोति। जियांग्क्सी-नगरे उच्चलाभयुक्तानां अभ्रकखानानां उच्चव्ययस्य कारणात् उद्योगे तुल्यकालिकरूपेण स्पष्टाः वेदनाः भवन्ति सम्प्रति केचन बृहत्संसाधनकम्पनयः मूल्यानि व्ययस्य समीपे भवन्ति तदा उत्पादनं न्यूनीकर्तुं वा विक्रयं नियन्त्रयितुं वा उपक्रमं कृतवन्तः येन विपण्यमूल्येषु अधिकं निपीडनं न भवति

“प्रगलनस्य दृष्ट्या सम्प्रति बाह्य-लिथियम-अयस्क-प्रगलन-कम्पनयः धनहानि-प्रक्रियायां सन्ति, तदनन्तरं खानि-उत्पादने न्यूनीकरणेन प्रगलनकारिणां कृते लिथियम-मूल्यानां अधः-दबावस्य व्यय-अन्तपर्यन्तं प्रसारणं, हानि-विस्तारः च कठिनं भवितुम् अर्हति प्रगलनकर्तानां कृते बृहत्तरं व्यापकं च हानिः भवितुम् अर्हति तथा च गलनकम्पनीनां उत्पादनव्ययः अल्पकालीनलिथियमलवणमूल्यानां समर्थनं करिष्यति" इति चे गुओजुन् अवदत्।

गु फेङ्गडा इत्यस्य मतं यत् व्ययदृष्ट्या खननव्ययस्य न्यूनतायाः कारणात् प्रगलनयन्त्राणां लाभान्तरं निर्वाहितम् अस्ति, येन तेषां उत्पादनं न्यूनीकर्तुं न अपितु उत्पादनं निर्वाहयितुं शक्यते अस्य व्ययसमर्थनस्य पतनस्य कारणेन दूरमासस्य अनुबन्धमूल्यानां सापेक्षिकं दुर्बलीकरणं अपि जातम्, येन समग्रविपण्यमूल्यं प्रभावितं जातम् ।

अतिरिक्त-आपूर्ति-माङ्गस्य प्रतिमानं परिवर्तयितुं कठिनम् अस्ति

एकदा लिथियमकार्बोनेट् उष्णवस्तूनाम् आसीत्, एकदा आपूर्तिः अपि अभावः आसीत् तथापि यतः प्रमुखाः लिथियमखननकम्पनयः उत्पादनं महत्त्वपूर्णतया वर्धितवन्तः, माङ्गलिका च अपेक्षितापेक्षया न्यूनीकृता अस्ति, अतः अधुना उद्योगः अतिआपूर्तिः, माङ्गलिका च इति तीव्रदुविधायां पतितः यतः उद्योगशृङ्खलायां कम्पनीः कठिनाः अभवन्, उद्योगस्य लाभः च तीव्ररूपेण संकुचितः अस्ति ।

वर्षस्य प्रथमार्धे लिथियमखननकम्पनीनां द्वयोः अपि हानिः अभवत् । तेषु गन्फेङ्ग लिथियमस्य ७६ कोटि युआन् हानिः अभवत्, यत् २०१० तमे वर्षे सूचीकरणात् परं कम्पनीयाः प्रथमा अन्तरिमहानिः आसीत्, राजस्वं ९.५८९ अरब युआन् आसीत्, यत् वर्षे वर्षे ४७.१६% न्यूनम् आसीत्

तियानकी लिथियम उद्योगेन प्रकटितस्य नवीनतमस्य अर्धवार्षिकप्रतिवेदनस्य आधारेण, वर्षस्य प्रथमार्धे कम्पनी 6.418 अरब युआन् परिचालन आयं प्राप्तवती, यत् वर्षे वर्षे 74.14% न्यूनता अभवत् , वर्षे वर्षे १८०.६७% न्यूनता अभवत् ।

२०२१ तमस्य वर्षस्य सितम्बरमासस्य उच्चबिन्दुतः अधुना यावत् गन्फेङ्ग् लिथियम उद्योगस्य भागमूल्यं ८०% अधिकं न्यूनीकृतम्, अस्मिन् वर्षे च तियानकी लिथियम उद्योगस्य विपण्यमूल्यं अपि उच्चतमस्थानात् ८०% न्यूनीकृतम् अस्ति, तथा च पतितम् अस्ति अस्मिन् वर्षे ५०% अधिकेन ।

चे गुओजुन् इत्यनेन उक्तं यत् अल्पकालीनरूपेण घरेलुलवणसरोवरस्य उत्पादनस्य चरमऋतुः अतीतः, तथा च सितम्बरमासे अधःप्रवाहस्य उत्पादनस्य समयसूचना निराशाजनकाः न सन्ति लिथियमकार्बोनेट्-बाजारस्य आपूर्ति-माङ्ग-मार्जिनयोः सघनपुनर्पूरणस्य अपेक्षायाः सह राष्ट्रियदिवसस्य अवकाशस्य समये लिथियमकार्बोनेटस्य वर्तमानमूल्यं नगदव्ययवक्रं यावत् पतितम् अस्ति अतः अल्पकालीनरूपेण लिथियमकार्बोनेटस्य मूल्यस्य विषये अतिशयेन निराशाजनकाः न सन्ति भविष्ये लिथियमकार्बोनेट् मूल्ये किञ्चित् पुनः उत्थानम्।

"दीर्घकालीनरूपेण वैश्विकलिथियम-आपूर्ति-माङ्ग-प्रकारः न विपर्यस्तः। आगामिषु २ तः ३ वर्षेषु अद्यापि लिथियमकार्बोनेट् अधिशेषचक्रे भविष्यति, तथा च लिथियमकार्बोनेट्-उद्योगशृङ्खलायाः उत्पादनक्षमतां स्वच्छं कर्तुं प्रक्रिया अपि भवितुम् अर्हति अपेक्षाकृतं दीर्घकालं यावत् तलविपर्ययस्य अवसरः" इति चे गुओजुन् अवदत्।

गु फेङ्गडा इत्यनेन अपि उक्तं यत् मार्केट्-दृष्टिकोणं पश्यन् लिथियम-कार्बोनेटस्य अति-आपूर्तिस्य मौलिक-प्रतिमानं प्रभावीरूपेण न सुधरितम्, तथा च मार्केट् क्रमेण अतिरिक्त-अपेक्षित-व्यापारं प्रति प्रत्यागतवान् यदि अधः-प्रवाहः अप्रत्याशित-पुनर्पूरण-क्रियाः अन्ये वृषभ-कारकाः वा प्राप्तुं असफलाः भवन्ति | उद्भवति चेत् लिथियमकार्बोनेटस्य मूल्यं अधिकं पतति इति अद्यापि उच्चसंभाव्यघटना अस्ति।

तदतिरिक्तं, वर्तमानसामाजिकसूची तथा लिथियमकार्बोनेटस्य कुलगोदामप्राप्तिः उच्चस्तरस्य अस्ति इति विचार्य, सीमान्तविरोधस्य प्रभावी चरणबद्धरूपेण आपूर्ति-माङ्ग-असङ्गतिं निर्मातुं अधिक-संभाव्य-ऊर्जा-सञ्चयस्य आवश्यकता वर्तते, येन लिथियम-मूल्यानां चरणबद्ध-पुनरुत्थानं भवति, तथा लिथियमकार्बोनेट आपूर्तिपक्षस्य वर्तमानलोचना एकदा मूल्यं प्रत्यागत्य प्रगलनकारेभ्यः अपेक्षाकृतं पर्याप्तं प्रसंस्करणलाभं ​​दातुं शक्नोति तदा लिथियमलवणान्तस्य परिचालनदरः पुनः महत्त्वपूर्णतया वर्धयितुं शक्नोति। अपेक्षितं यत् संसाधनपक्षे उत्पादनस्य पर्याप्तं न्यूनीकरणं, उत्पादनस्य निलम्बनं च भवितुं पूर्वं लिथियमकार्बोनेट् तलतः बहिः भविष्यति, पतनं च त्यक्ष्यति इति वक्तुं कठिनम्।