समाचारं

सूर्य क्षियाओफाङ्गः - भगिन्याः अयुनस्य स्मितं

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भगिन्याः अयुनस्य हल्कं रक्तं स्मितं तस्याः हृदये नीलं निगूहति।
यदा अयुन् भगिनी स्मितं करोति तदा तस्याः सर्वं शरीरं रक्तं भवति।
यथा बाल्ये यदा गृहे विद्युत्-विच्छेदः आसीत् तदा मम मातापितृभिः प्रज्वलितस्य मोमबत्तीशिरसि रक्ता उष्णज्वाला आसीत् ।
प्रथमवारं मया तां मिलित्वा सर्वे अद्यापि युवानः एव आसन्, पश्चात् अहं ज्ञातवान् यत् सा अधुना एव तलाकं प्राप्तवती । सा मम अपेक्षया अधिका परिपक्वा अस्ति, विश्वस्य मार्गं च अधिकं अवगच्छति, परन्तु अहं केवलं गृहे एव तिष्ठामि, प्रतिदिनं dvd चलच्चित्रं पश्यितुं च रोचये, अहं तथाकथितं चलच्चित्रसमीक्षां लिखित्वा मञ्चे स्थापयिष्यामि। एकेन चलच्चित्रमञ्चेन आयोजिते चलच्चित्रदर्शनपार्टिषु वयं मिलितवन्तः। वस्तुतः वयं मञ्चे चिरकालात् परस्परं ज्ञाताः आसन्, यदा वयं प्रथमवारं वास्तविकजीवने मिलितवन्तः तदा सा मां दृष्ट्वा उष्णतया किन्तु किञ्चित् स्मितं कृत्वा मां दर्शयित्वा अवदत् यत् "त्वं तत् एवम्- and-so," अन्ते वास्तविकं व्यक्तिं मिलितवान्। तस्मिन् कार्यक्रमे सा सर्वेभ्यः एतादृशं व्यवहारं कृतवती, सर्वान् उष्णतया किन्तु अतल्लीनस्मितेन अभिनन्दितवती, यत् मम तस्याः विषये अन्तर्जालद्वारा धारणा सह असङ्गतम् आसीत् ।
तस्याः लिखितानां चलच्चित्रसमीक्षाणां अनुसरणं मम बहु रोचते। सा पुरातनशङ्घाई-चलच्चित्रेभ्यः अतीव परिचिता अस्ति तस्याः कथनात् अहं ज्ञातवान् यत् झोउ ज़ुआन् इत्यस्य मूलनाम सु पु इति, तस्याः स्वर्णः स्वरः अस्ति, एतावन्तः लोकप्रियगीतानि च गायति स्म, एकदा फी मु नामकः निर्देशकः आसीत् यः चलच्चित्रं निर्मितवान् १९४८ तमे वर्षे बुद्धिजीवीनां आन्तरिकजीवनस्य विषये "spring in a small town" इति निराशाजनकं चलच्चित्रं विश्वस्य चलच्चित्रस्य इतिहासे अतीव उच्चा प्रतिष्ठा अस्ति ।
तस्याः विशेषतया सन डाओलिन् अभिनीतं "फेब्रुवरीमासे वसन्तस्य आरम्भः" इति चलच्चित्रे चित्रितं जियाङ्गनान् जलनगरस्य जीवनं तस्याः कृते अतीव परिचितम् अस्ति । सा एतादृशस्य लघुनगरस्य विषये लिखितवती यत् सरलाः किन्तु स्मार्टाः निवासिनः, नगरेण गच्छन्त्याः लघुनदीः गोल-उच्च-शिला-सेतुः च, तथैव भोजनसमये गल्ल्याः मध्ये व्याप्तः तण्डुलानां सुगन्धः, अबाधिताः च अन्नं यत् वर्षभरि नगरेण प्रवहति ऋतौ नवीनम्।
तस्मिन् समये मम जनानां सह वार्तालापः बहु न रोचते स्म, मम मुखेन "माम् त्यजतु" इति उक्तम् आसीत् । अयुन् भगिनीं सर्वेभ्यः स्मितं कृत्वा सर्वैः सह वार्तालापं कुर्वतीं दृष्ट्वा मम किञ्चित् अवमानना ​​अभवत्। परन्तु तस्याः विशेषं आकर्षणं वर्तते, तया सह वार्तालापं मम बहु रोचते। वयं qq इत्यत्र सम्मिलिताः भूत्वा किञ्चित्कालं यावत् दिवारात्रौ गपशपं कृतवन्तः, चलचित्रे शाङ्घाई इत्यस्य विषये जीवनस्य विविधपक्षेषु च चर्चां कृतवन्तः अहं तया सह अधिकाधिकं परिचितः अभवम्। अहं अवदम् सा जीवने रक्ता, मोमबत्ती इव रक्ता आसीत् सा सर्वैः सह एतावत् परिचिता, तस्याः कृते च एतावत् उत्तमः इव आसीत्। परन्तु जनानां सह व्यवहारे तापः मोमबत्तीप्रकाशः इव भवति केवलं स्वस्य अल्पं क्षेत्रं प्रकाशयति, गभीरं न प्रविशति । अहं परिवर्तमानमात्रेण तापमानं न्यूनम् अभवत् ।
अहं मन्ये तस्याः हृदयं नीलम् अस्ति। मया "किमा ब्लू" इति विज्ञानकथा लघुचलच्चित्रं दृष्टम् अस्ति यत् एतत् एकस्य रोबोट् कलाकारस्य कथां कथयति यस्य हस्ताक्षरकार्यं ब्रह्माण्डस्य गभीरतायां न-तथा-उज्ज्वलं, तथापि किञ्चित् गहनं नीलवर्णं प्रयोक्तुं भवति यत्... तारा ।
अयुन् भगिन्याः हृदये नीलवर्णस्य एतादृशः स्पर्शः अस्ति इव। सा शाङ्घाई-नगरस्य बहिः स्थिते प्राचीनजलनगरे जन्म प्राप्नोत्, बाल्यकालात् एव सा अस्मिन् भूमिषु अतीव आसक्तः अस्ति, परन्तु सा नगरात् बहिः गत्वा झोउ-नगरस्य लेशान् अन्वेष्टुं शाङ्घाई-नगरं गन्तुम् इच्छति इति अहं अनुभवामि ज़ुआन् तथा झाङ्ग ऐलिंग्।
सा जनानां सह संवादं कर्तुं रोचते, सर्वैः सह स्वस्य स्मितं साझां कर्तुं इच्छति च यदा बहवः जनाः सन्ति तदा सा वन्यतया निश्छलतया च हसति, यत् शङ्घाईभाषायां किञ्चित् "उन्मत्तम्" अस्ति। परन्तु तत् केवलं रूपम् एव वस्तुतः हृदयेन नीलवर्णीयः व्यक्तिः अस्ति सा एकान्ते भवितुं रोचते, अन्येभ्यः दूरतायाः भावः अपि अस्ति। अहं लेखितुं इच्छुकः अस्मि, न केवलं चलचित्रस्य विषये, अपितु मम गृहनगरस्य विषये, मम प्रेम्णः विषये, मम नीरसतायाः विषये अपि।
यथार्थतः सा जनानां सह व्यवहारे सदैव स्मितं कर्तुं प्रीयते । परन्तु केवलं अहमेव जानामि यत् तस्याः स्मितं वस्तुतः पर्दा इव अधिकं भवति, तां बहिः जगतः पृथक् करोति । पर्दानां लाभः अस्ति यत् ते मृदुः सुन्दराः च सन्ति, विरक्तजनानाम् असहजतां न जनयिष्यन्ति ।
अहं तां पुनः कतिपयवर्षेभ्यः न दृष्टवान्। परन्तु अहं जानामि यत् सा स्वस्य गृहनगरस्य विषये, स्वस्य गृहनगरात् निर्गमनस्य कथां च लिखति स्म । सा यत् जगत् लिखति तत् अधिकाधिकं रोमाञ्चकं भवति। अहं तस्याः विषये न केवलं तस्याः अद्वितीयत्वात् लिखामि, अपितु तस्याः सामाजिकदूरतायाः भावः अतीव "शंघाई" इति कारणतः अपि लिखामि: सा सर्वदा जनानां सह सम्यक् व्यवहारं करोति, दुर्लभतया च जनान् स्वस्य आन्तरिकजगति प्रविष्टुं ददाति।
पुनः तां पश्यतु, अद्यापि तस्याः लघुरक्तहसः अस्ति। अहम् अपि स्मितं कृत्वा ताम् अवदम् अयुन् भगिनी, तव स्मितं अद्यापि जगत् पृथक् कुर्वन् पर्दा इव अस्ति, त्वं न इच्छसि यत् अन्ये तव हृदये नीलं द्रष्टुम् ।
अस्मिन् समये सा यथार्थतया स्मितं कृतवती । (सूर्य क्षियाओफाङ्ग) २.
प्रतिवेदन/प्रतिक्रिया