समाचारं

यूईएफए नेशन्स् लीग् : बार्कोला प्रथमे १३ सेकेण्ड् मध्ये गोलं कृतवान्, फ्रान्सदेशः इटलीदेशेन गृहे १-३ इति स्कोरेन विपर्यस्तः अभवत्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूईएफए नेशन्स् लीग् ए इत्यस्य प्रथमपरिक्रमे फ्रान्स्-देशः स्वगृहे इटली-देशस्य सामनां कृतवान् । प्रथमे अर्धे बार्कोला इत्यनेन १३ सेकेण्ड् यावत् यावत् कालपर्यन्तं गोलस्य अभिलेखः भङ्गः कृतः, डिमार्को इत्यनेन स्कोरस्य बराबरी कृता । पक्षपरिवर्तनानन्तरं फ्राटेसिः अग्रे गन्तुं फाल्तुना गोलं कृतवान्, रास्पाडोरी च अन्यं विजयं प्राप्तवान् । अन्ते इटलीदेशेन फ्रान्सदेशः १-३ इति स्कोरेन विपर्यस्तः अभवत् ।

क्रीडायाः केवलं १३ सेकेण्ड् यावत् बार्कोला डि लोरेन्जो इत्यस्य चोरीं कृतवान् ततः शान्ततया डोनारुम्मा इत्यस्य विरुद्धं गोलं कृतवान् ।

३१ तमे मिनिट् मध्ये डिमार्को, टोनाली च भित्तिं प्रहार्य सहकार्यं कृत्वा कन्दुकं अविरामं जालपुटे वॉली कृत्वा इटलीदेशः १-१ इति बराबरीम् अकरोत्

५० तमे मिनिट् मध्ये इटालियन् मध्यक्षेत्रस्य खिलाडी कन्दुकं चोरयित्वा स्थले एव प्रतिहत्याम् अकरोत्, रेटेगुइ इत्यनेन मध्ये बहिः गच्छन् फ्राटेसी इत्यनेन गोलं कृत्वा २- इति स्कोरः कृतः । १.

७४ तमे मिनिट् मध्ये उडोजी वामतः कन्दुकं पारितवान्, रास्पाडोरी च मध्ये कन्दुकं स्थगयित्वा जालपुटे निम्नं गोलं कृतवान् इटली ३-१ इति स्कोरेन स्वस्य लाभं विस्तारितवान् ।

फ्रांस् प्रारम्भः : १६-मैग्नान्, २१-क्लाउस् (७८' ५-कोण्डे), १५-कोनाटे, १७-सालिबा, २२-थियो, १९-फोफाना (५८' ६- कोने), १३-कान्ते (७७' १८-एमेरी ), २०-बार्कोला, ७-ग्रीजमैन (७७' ९-थुरम), १४-ओलिस् (५८' ११-डेन पेले), १०-म्बाप्पे

फ्रांस् विकल्पः : १-साम्बा, २३-अरेओला, ३-डिग्ने, ४-उपमेकानो, ८-गुएण्डौजी, १२-मोआनी

इटलीदेशस्य प्रारम्भिकपङ्क्तिः : १-गोनारुम्मा, ३-डिमार्को (८१' १४-ब्रेस्सियानिनि), ५-कालाफिओली (७१' ४-बुओन्जिओर्नो), २१-बास्टोनी, २२-डी लोरेन्जो, १५-कैम्बियासो, ८-टोनाली, १६-फ्रेटेसी (62' 19-उडोजी), 7-सैमुअल रिची, 10-पेलेग्री नी (46' 18-रास्पाडोरी), 9-रेटेगुई (81' 11-कीन)

इटालियन विकल्पाः : १३-विकारिओ, २३-मेरेट्, २-ओकोली, ६-गट्टी, १२-बेलानोवा, १७-फचिओली, २०-जाकाग्नी

प्रतिवेदन/प्रतिक्रिया