समाचारं

सबलेन्का ११ क्रीडाविजयस्य अभिलेखं कृत्वा प्रथमसेट् मध्ये पेगुला मुखोवा इत्यस्य पश्चात् अस्ति;

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे सेप्टेम्बर्-मासस्य ६ दिनाङ्के यूएस ओपन-क्रीडायाः ११ तमे मेलनदिवसस्य आरम्भः अभवत् । सबालेन्का अन्तिमपक्षे झेङ्ग किन्वेन् इत्यस्य कृते स्वीपं कृत्वा क्रमशः ११ विजयाः सफलतया प्राप्तवान्, सेमीफाइनल्-क्रीडायां च टाईब्रेकर-क्रीडायां नवारो-इत्यस्य पराजयं कृत्वा महत्त्वपूर्णौ अभिलेखौ स्थापितवान्, फ्लशिंग्-इत्यस्य प्रथमं चॅम्पियनशिपं प्राप्तुं सर्वाधिक-प्रयासं च कुर्वन् अस्ति तस्मिन् एव काले अन्यस्मिन् सेमीफाइनल्-क्रीडायां पेगुला प्रथमे सेट्-मध्ये मुखोवायाः कृते १-३ इति स्कोरेन पृष्ठतः अभवत् यद्यपि सा तृतीयक्रीडायां बहुविध-ब्रेक्-पॉइण्ट्-कृते युद्धं कृतवती तथापि सा नगदं प्राप्तुं असफलतां प्राप्तवती ।ततः सा सर्व्-धारणे हारितवती, स्थितिः च अधिकाधिकं तनावग्रस्तः अभवत् ।

सबलेन्का सम्प्रति विश्वे द्वितीयस्थाने अस्ति, तस्य पूर्वमेव आस्ट्रेलिया-ओपन-उपाधिद्वयं अस्ति । अस्मिन् ऋतौ सा सिन्सिनाटी-१०००-अन्तिम-क्रीडायां पेगुला-इत्येतत् पराजय्य चॅम्पियनशिप्-विजेता अभवत् ततः सा यू.एस. सेमीफाइनल्-क्रीडायां सा झेङ्ग-किन्वेन्-इत्येतत् सहजतया पराजितवती, चीनीय-नम्बर-१-भगिन्याः विरुद्धं क्रमशः त्रीणि किल्स् सम्पन्नवती, अन्तिम-स्थानं प्राप्तुं नवारो-इत्यनेन सह स्पर्धां कर्तुं सफलतया च अन्तिम-पर्यन्तं गता प्रतियोगितायां १३ तमे बीजरूपेण नावारो प्रथमवारं यूएस ओपन-क्रीडायाः सेमीफाइनल्-क्रीडायां प्रवेशं कृतवान्, परन्तु सबालेन्का-महोदयस्य दृढसर्वस्य आक्रमणस्य च सामनां कृतवान्, अन्ततः दबावं सहितुं असफलः अभवत् सबलेन्का क्रीडायां ८ ऐस् मारितवती, यत्र प्रतिद्वन्द्वीनां अपेक्षया २१ अधिकाः विजयाङ्काः प्राप्ताः, अन्ते सा नवारो इत्यस्य ६-३, ७-६ इति स्कोरेन सीधा सेट्-मध्ये पराजितवती, अमेरिकी-ओपन-क्रीडायाः कृते सफला च अभवत् अन्तिमपक्षे। एषा विजयः न केवलं तस्याः भ्रमणस्य क्रमशः ११ विजयं दत्तवती, अपितु द्वौ अभिलेखौ अपि स्थापितवान् : द्वितीयवर्षं यावत् यू.एस. तथा तृतीयं ग्राण्डस्लैम् उपाधिं प्राप्तवान् ।

तस्मिन् एव काले पेगुला-मुखोवा-योः मध्ये सेमीफाइनल्-क्रीडायां प्रथमः सेट् परस्परं गारण्टीभिः आरब्धः यद्यपि पेगुला-इत्यनेन त्रीणि ब्रेक-पॉइण्ट्-इत्येतत् बाध्यं कृतम्, तथापि ते सर्वे मुखोवा-इत्यनेन समाधानं कृतम्, ततः स्कोरः टाई-बहु-रूपेण पुनः आगतः times. , मुखोवः अन्ततः सर्व् धारयितुं संघर्षं कृतवान्, ततः चतुर्थे क्रीडायां सहजतया सर्व् भग्नवान् । पेगुला सम्प्रति मुखोवातः १-३ इति स्कोरेन पश्चात् अस्ति, प्रथमसेट् मध्ये पराजयः अपि भवितुम् अर्हति ।