समाचारं

फ्राटेसी - फ्रांसदेशस्य दलं प्रथमे १३ सेकेण्ड् मध्ये गोलं कृतवान् तस्मिन् समये अहं चिन्तितवान् यत् वयं ०-६ इति स्कोरेन पराजिताः भविष्यामः।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् ७ : इटलीदेशः विपर्यस्तं कृत्वा फ्रान्सदेशं ३-१ इति स्कोरेन पराजितवान् ततः परं इटलीदेशस्य मध्यक्षेत्रस्य खिलाडी फ्रैटेसी मिश्रितक्षेत्रे मेलनोत्तरसाक्षात्कारं स्वीकृतवान्

सः अवदत् - "अधुना अहं प्रसन्नः अस्मि, यदा लक्ष्यं दलस्य साहाय्यं करोति तदा तस्य अर्थः सर्वदा किमपि अतिरिक्तं भवति। अद्य रात्रौ अस्माकं कृते पुनः आरम्भरात्रिः अस्ति तथा च अहं मन्ये यूरोपीयकपपराजयः मनोवैज्ञानिकः समस्या, वयं बहु दबावे आसन्, अपि वासः-कक्षे सर्वे श्रान्ताः आसन् ।

इटलीदेशे नूतनप्रारम्भस्य विषये

"वयं सर्वदा अस्माकं असफलताभ्यः शिक्षेम तथा च अहं मन्ये इदानीं वातावरणं परिवर्तितम्। वयम् अधुना अधिकं स्वतन्त्राः शान्ताः च स्मः तथा च अस्माभिः तस्मिन् भावनायां अग्रे गन्तव्यम्।"

भवन्तः गोलं कृत्वा स्पैलेट्टी इत्यस्य आलिंगनं कृतवन्तः

"अस्माकं सर्वेषां दुष्टः ग्रीष्मकालः अभवत्, परन्तु पुनः मिलित्वा उत्तरदायित्वं साझां कृतवन्तः। '९९% दोषः स्पैलेट्टी इत्यस्य उपरि अस्ति, १% क्रीडकानां उपरि' इति सत्यं नास्ति यतोहि वयं क्रीडकाः एव तत् क्रीडामः side of the game, let’s just say, स्पैलेट्टी इत्यनेन सह आलिंगनं तत् आलिंगनं आसीत् यत् अस्मान् पुनः आरम्भं कर्तुं शक्नोति स्म।”

क्रीडायाः केवलं १३ सेकेण्ड् यावत् बार्कोला फ्रान्स्-क्लबस्य कृते गोलं कृतवान् भवान् किं चिन्तयति स्म ।

"अधुना क्रीडा ६-० (हसति) समाप्तुं गच्छति स्म। हास्यं एकपार्श्वे, अस्माभिः इव अनुभूतं यत् प्रशिक्षकः अस्मान् यत् कर्तुं आह तत् कर्तुं आरभणीयम्।"

भवतः स्थाने पूर्वमेव स्थापितः

"अहं केवलं किञ्चित् श्रान्तः अस्मि।"

स्पैलेट्टी इत्यस्य विषये

"सः मैदानस्य उपरि अतीव बलवान् आसीत्। क्रीडायाः पूर्वं सः अस्मान् एकं क्रीडां चित्रितवान् तथा च सा क्रीडा यथा पश्चात् वयं वास्तवतः मैदानस्य उपरि क्रीडितवन्तः। वयं समाप्त्यर्थं उत्तमं कार्यं कृतवन्तः।