समाचारं

१-३! पोग्बा विना फ्रान्सदेशः यूरोपस्य द्वितीयस्तरस्य त्रयः रक्षकाः इति न्यूनीकृतः अस्ति टोनाली इटलीदेशं परिवर्तयति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ७ दिनाङ्के प्रातः ०२:४५ वादने बीजिंग-समये यूईएफए-राष्ट्र-लीग्-ए-क्रीडायाः प्रथम-परिक्रमे फ्रान्स्-देशः स्वगृहे इटली-देशस्य सामनां कृतवान् ।

प्रथमे अर्धे बार्कोला १३ सेकेण्ड् यावत् यावत् गोलस्य अभिलेखं भङ्गं कृतवान्, द्वितीयपर्यन्तं पक्षद्वयं १-१ इति स्कोरेन बराबरी अभवत् with a tackle.

अन्ते इटलीदेशेन १-३ इति स्कोरेन फ्रान्सदेशः विपर्यस्तः अभवत्, तस्य आरम्भः अपि दुर्गतिः अभवत् ।

फ्रांस् विरुद्धं इटली, डेशाम्प्स् ४२३१ गठनस्य व्यवस्थां कृतवान्, यस्य प्रारम्भिकमूल्यं ५८४ मिलियन यूरो आसीत्, तस्य पृष्ठतः ग्रिज्मैन् आसीत्, तस्य पार्श्वे ओलिस् तथा बार्कोला, तथा च फोफाना तथा कान्ते द्विगुणं मध्यक्षेत्रं निर्मितवन्तौ , क्लाउस्, कोनाटे, सालिबा, तथा थियो पृष्ठचतुष्टयं निर्मितवान्, लक्ष्ये मैग्नान् इत्यनेन सह स्पैलेडी इत्यनेन ३८१ मिलियन यूरो प्रारम्भिकमूल्येन सह, रेटेगुई अग्रे आगतः, पेलेग्री च तस्य पृष्ठतः आसीत् नी, टोनाली, एस-रिच्ची, फ्रैटेसी च त्रि- निर्माणं कृतवान्; मध्यक्षेत्रस्य खिलाडी डिमार्को, कम्बियासो च द्विपक्षीयपक्षस्य, कालाफिओरे, बास्टोनी, डि लोरेन्जो च गोलस्य त्रिकेन्द्रपृष्ठस्य निर्माणं कुर्वन्ति ।