समाचारं

चीनीयपुरुषफुटबॉलक्रीडकानां शीर्ष ५ "धनीपत्न्यः" : ते सर्वे धनिनः सुन्दराः च सन्ति ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य पुरुषपदकक्रीडादलः दूरस्थक्रीडायां जापानीपुरुषपदकक्रीडादलेन सह ०-७ इति स्कोरेन पराजितः, येन चीनदेशस्य राष्ट्रियपदकक्रीडादलस्य इतिहासे आधिकारिकक्रीडायां बृहत्तमः अंकान्तरः अपि निर्मितः चीनदेशस्य पुरुषपदकक्रीडादलस्य प्रदर्शनेन प्रशंसकाः अतीव निराशाः सन्ति । ते क्रीडायां एतावन्तः रक्तहीनाः आसन्! अनेके प्रशंसकाः राष्ट्रियपदकक्रीडकाः केवलं परस्परं न्यूनाः इति सन्देशान् त्यक्तवन्तः । तदपि राष्ट्रियपदकक्रीडकानां उच्चवेतनं न निवारयति, तस्मादपि आश्चर्यं धनिकानां आकर्षकपत्नीनां विवाहः राष्ट्रियपदकक्रीडकानां बहवः पत्नयः न केवलं सुन्दराः, अपितु अत्यन्तं धनिनः अपि सन्ति! तदनन्तरं वयं ५ राष्ट्रियपदकक्रीडाक्रीडकानां सूचीं कुर्मः।

प्रथमस्थानं : किन् शेङ्गः वाङ्ग जियान्कुन् च ।

वाङ्ग जियान्कुन् एकदा मिस् गुआङ्गडोङ्ग प्रतियोगितायां भागं गृहीतवान् । पश्चात् एकेन धनिकेन तस्य छायाचित्रं गृहीतम् । संक्षिप्तः विवाह-इतिहासः आसीत् । पश्चात् पूर्वपतिस्य साहाय्येन सा व्यापारजगति प्रविष्टवती! सः गुआङ्गडोङ्ग-नगरे अपि प्रसिद्धः उद्यमी अभवत् । चीनस्य पूर्वराष्ट्रीयपदकक्रीडकः किन् शेङ्गः । पूर्वं ग्वाङ्गझौ एवरग्राण्डे इति क्रीडासङ्घस्य कृते क्रीडितः । २०१३ तमे वर्षे वाङ्ग जियान्कुन् इत्यनेन सह विवाहः अभवत् । गुआङ्गझौ एवरग्राण्डे इति क्रीडासङ्घस्य कृते क्रीडन् किन् शेङ्ग् इत्यनेन लीग् चॅम्पियनशिप्, एएफसी चॅम्पियन्स् लीग् च प्राप्तुं साहाय्यं कृतम् । पश्चात् किन् शेङ्गः शाङ्घाई-शेनहुआ-नगरं गतः । सामाजिकमेलननिर्धारणस्य कारणेन अद्यैव गृहीतः।