समाचारं

किं "xia ke island" तथा "apple tax" चीनस्य कृते न्याय्यौ स्तः?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - विदेशजालम्
यदि भवान् एप्पल्-फोन्-एण्ड्रॉयड्-फोन्-इत्येतयोः स्वामित्वे अस्ति तर्हि भवान् पश्यति यत् यदि भवान् एप्पल्-फोन्-मध्ये समान-मात्रायां वर्चुअल्-मुद्रां क्रीणाति तर्हि एप्पल्-फोन्-मध्ये प्रदर्शितं मूल्यं सर्वदा एण्ड्रॉयड्-फोन्-मध्ये यत् मूल्यं भवति तस्मात् किञ्चित् अधिकं भविष्यति continuous monthly membership of the video platform, the android phone may cost 26 yuan , यदा एप्पल् मोबाईलफोनस्य विषयः आगच्छति, तदा सटीकं समानं वस्तु 30 युआन् मूल्यं भवति।
एतत् बृहत्-दत्तांशस्य परिणामः नास्ति, अपितु “एप्पल्-करस्य” उच्चकर-दरस्य परिणामः अस्ति ।
अपि च चीनदेशस्य “एप्पल्-करः” ३०% यावत् अधिकः अस्ति, यः विश्वस्य सर्वाधिकः अस्ति ।
एकम्‌
"एप्पल कर" किम् ?
संक्षेपेण, यावत् भवन्तः एप्पल्-फोनस्य वा टैब्लेट्-इत्यस्य वा उपयोगं कुर्वन्ति, एप्पल्-अवलोकनार्थं भुङ्क्ते वा, अथवा सॉफ्टवेयर-अन्तर्गतं सदस्यतां, पुरस्कारं दातुं, पुनः चार्जं कर्तुं वा, एप्पल्-आयोगस्य भागं गृह्णीयात्
अस्य अर्थः अस्ति यत् अस्माकं दैनिकं मोबाईल-उपभोग-परिदृश्येषु, शॉपिंग-जालस्थलेषु वस्तूनि क्रयणस्य अतिरिक्तं, अन्य-भुगतानानि यथा गेम-प्रोप्स्-क्रयणं, विडियो-मञ्चेषु सदस्यतां योजयितुं, लाइव-प्रसारण-पुरस्कारं च एप्पल्-"करं" दातुं न शक्नुवन्ति - चीनदेशे एप्पल् अमेरिकी-डॉलर्-अधिकं वार्षिकं राजस्वं येषां एप्स् कृते ३०% भागं गृह्णाति । अपि च, न केवलं लाभः, अपितु प्रणाल्याः अन्तः एप्-अन्तर्गत-भुगतानस्य परिचालन-प्रवाहः अपि अनिवार्यः "करः" भवति ।
एप् स्टोर् आयोगं गृह्णाति, न तु केवलं एप्पल्। परन्तु सामान्यतया एप्पल् इत्यस्य “कर-रणनीतिः” विकासकानां उपभोक्तृणां च कृते अधिकं कठिनं करोति एतत् मुख्यतया त्रयः पक्षेषु निहितम् अस्ति- ।
प्रथमं एप्पल्-प्रणाली अत्यन्तं बन्दं भवति यदि भवान् एप्पल्-फोनेषु सॉफ्टवेयरं संस्थापयितुम् इच्छति तर्हि विकासकाः एप्पल्-एप्-स्टोर्-इत्यत्र सॉफ्टवेयरं स्थापयितुम् अर्हन्ति, ततः आयोगः अपरिहार्यः अस्ति;
द्वितीयं, अन्येषु एप्-भण्डारेषु आयोगस्य सीमितपरिधिः भवति वास्तविक-आयोगः मुख्यतया गेमिंग-उद्योगस्य कृते भवति तथा च सामाजिक-संजालस्य, लाइव-प्रसारणस्य, ऑनलाइन-वीडियो-उपकरणस्य इत्यादीनां एप्पल्-इत्यस्य च कमीशनं न गृह्णाति तथापि एप्पल्-इत्यस्य प्रकारस्य परवाहं विना सर्वाणि आयोगानि गृह्णाति ;
तृतीयम्, अन्ये एप्-भण्डाराः आयोगस्य छूटस्य विस्तृतां श्रेणीं प्रदास्यन्ति, केचन विकासकान् शुल्कं न गृहीत्वा तृतीयपक्षस्य भुगतानस्य उपयोगं कर्तुं शक्नुवन्ति, अन्ये तु सर्वेभ्यः विकासकेभ्यः प्रथमे $1 मिलियन-रूप्यकाणां राजस्वस्य 50% छूटं ददति
केवलं २०२३ तमे वर्षे चीनदेशस्य विपण्यं "एप्पल् कर" इत्यस्मिन् ४० अरब युआन् अधिकं "योगदानं" करिष्यति । केचन संस्थाः अनुमानयन्ति यत् यदि आगामिषु पञ्चवर्षेषु आयोगस्य दरः अपरिवर्तितः तिष्ठति तर्हि चीनीयविपण्येन उत्पन्नः "एप्पल् करः" २८० अरब युआन् अधिकः भविष्यति
द्वि
"एप्पल् करस्य" विषये अमेरिकादेशे एकः अत्यन्तं प्रसिद्धः मुकदमा अस्ति ।
२०२० तमे वर्षे अमेरिकनक्रीडाकम्पनी एपिक् गेम्स् इत्यनेन विकसितः "फोर्टनाइट्" इति क्रीडा एप्पल् इत्यनेन अलमारयः निष्कासिता यतः एप्पल् इत्यस्य आधिकारिकचैनेल्-इत्येतत् बाईपासं कृत्वा खिलाडयः भुक्तिं कर्तुं शक्नुवन्ति स्म तदनन्तरं एपिक् गेम्स् इत्यनेन एप्पल् इत्यस्य विरुद्धं मुकदमा कृतः । अस्य कदमस्य समर्थनं मस्कतः अपि प्राप्तम् - सामाजिकमञ्चेषु मस्कः बहुवारं "एप्पल् करस्य" आलोचनां कृतवान् यत् सः अत्यधिकः, "भवितव्यात् १० गुणाधिकः" इति अपि च अवदत् यत् "यदि एप्पल् (मूल ट्विटर) निष्कासयति तर्हि मेक एषः कार्यक्रमः एम्बेडेड् कृत्वा एकः मोबाईल-फोनः” इति ।
अस्मिन् वर्षे जनवरीमासे अमेरिकी सर्वोच्चन्यायालयेन निर्णयः कृतः यत् एप्पल् अनुप्रयोगेषु तृतीयपक्षस्य भुक्तिप्रक्रियाविधिनाम् उपयोगं निरन्तरं प्रतिबन्धयितुं शक्नोति, परन्तु तया विकासकान् अन्यदेयताविधिविषये उपयोक्तृभ्यः सूचयितुं अनुमतिं दातुं शक्नोति। तदनन्तरं एप्पल् इत्यनेन अमेरिकादेशे स्वस्य एप् स्टोर् नियमाः संशोधिताः, येन विकासकाः उपयोक्तृभ्यः लेनदेनार्थं आधिकारिकजालस्थलं प्रति मार्गदर्शनार्थं बाह्यलिङ्कानां उपयोगं कर्तुं शक्नुवन्ति, अमेरिकादेशे आयोगस्य दरं ३ प्रतिशताङ्कैः न्यूनीकृतवान्
अमेरिकादेशस्य अतिरिक्तं “एप्पल् कर” इत्यस्य न्यूनीकरणं बहुषु स्थानेषु अन्तिमेषु वर्षेषु अभवत्——
२०२१ तमे वर्षे एप्पल् दक्षिणकोरियादेशे तृतीयपक्षस्य भुक्तिं उद्घाटयिष्यति तथा च "करं न्यूनीकरोति" २६% यावत्;
अस्मिन् वर्षे एप्पल् इत्यनेन यूरोपीयसङ्घस्य प्रमुखसमायोजनं प्रारब्धम्, तृतीयपक्षस्य डाउनलोड्, तृतीयपक्षस्य भुक्तिः च उद्घाटिता अस्ति, तस्मिन् एव काले मूल ३०%, १५% च समायोजनं कृत्वा १७%, १० च अभवत् %, and will use app external links to बाह्यजालस्थलेषु कूर्दन्ति ये लेनदेनाः तेषां करदरः 10%-15% यावत् न्यूनीकरोति;
……
त्रयः
चीनीयविपण्ये एप्पल्-संस्थायाः ब्राण्ड्-परिचयः प्रबलः अस्ति । परन्तु चीनीयविकासकाः उपभोक्तारः च पृच्छिष्यन्ति, यतः "एप्पल् करः" अनेकेषु देशेषु प्रदेशेषु च न्यूनीकृतः अस्ति, अतः चीनदेशे अद्यापि ३०% किमर्थम् अस्ति? केचन नेटिजन्स् आक्रोशितवन्तः यत् "यदि भवान् एप्पल् इत्यस्य उपयोगं करोति तर्हि भवतः बटुकं किञ्चित् गभीरं, किञ्चित् गभीरं च भवितुमर्हति।"
कश्चन गणनां कृतवान् अस्ति यत् यदि एप्पल् चीनीयविपण्ये आयोगानुपातं न्यूनीकरोति, यद्यपि केवलं कोरिया-मानकं (26%) निर्दिशति, तर्हि चीनीयविकासकानाम् उपभोक्तृणां च "एप्पल् करः" 37.4 अरब युआन् न्यूनीकरिष्यते next five years;if यूरोपीयसङ्घस्य नियमानाम् अनुसरणं कृत्वा, ये ३०% तः १७% यावत् न्यूनीकृताः सन्ति, चीनीयविपण्ये "एप्पल् करः" आगामिषु पञ्चषु ​​वर्षेषु १२१.७ अरब युआन् न्यूनीकरिष्यते।
एषः अल्पः योगः नास्ति। स्पष्टतया, संयुक्तराज्यसंस्थायां यूरोपे च कमीशनदराणां न्यूनतायाः सन्दर्भे यदि एप्पल्-कम्पन्योः महत्त्वपूर्णविपण्येषु अन्यतमः चीनदेशः अद्यापि ३०% दरेन "करं दातुं" अर्हति तर्हि विकासकानां उपभोक्तृणां च असन्तुष्टिः सहजतया भविष्यति । मनोदशा। अधुना एव एप्पल् इत्यनेन लघुक्रीडासु लघुनाटकेषु च "एप्पल् करः" आरोपयितुं एप्पल्-भण्डारतः wechat, douyin इत्यादीनि चीनीय-एप्स् अपसारयितुं धमकी दत्ता इति वार्ता आसीत्, येन "एप्पल्-करस्य" विषये विवादः पुनः सजीवः अभवत्
सत्यं यत् बहुराष्ट्रीय-उद्यमानां कृते भिन्न-भिन्न-देशेषु क्षेत्रेषु च विभेदित-व्यापार-रणनीतयः कार्यान्वितुं सामान्यव्यापार-व्यवहारः अस्ति, परन्तु आधारः अयं भवितुमर्हति यत् अनुचित-व्यय-भारः न भवति अस्मात् दृष्ट्या “एप्पल् कर” चीनदेशस्य कृते न्याय्यः वा ?
पाठ/शान किउ
सम्पादक/युंगे
स्रोत/xia ke island wechat सार्वजनिक खाता
प्रतिवेदन/प्रतिक्रिया