समाचारं

ड्रोन्-वाहनानां तर्जने बाह्यकवचैः टङ्कैः नूतनं रूपं प्राप्यते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी "जार मंगल" टङ्क। चित्रस्य स्रोतः : रूसी रक्षामन्त्रालयः
पान कैपिंग द्वारा व्यापक संकलन
रूस-युक्रेन-देशयोः दीर्घकालीन-सङ्घर्षेण टङ्क-टङ्क-विरोधी-शस्त्राणां प्रचारार्थं "विरोध-युद्धे" पुनः पुनः नूतनाः अध्यायाः आरब्धाः रूसीसैन्येन प्रक्षेपितं वन्यरूपं "कच्छपटङ्कं" नवीनतमं प्रमाणम् अस्ति । बाह्यसंरक्षणयन्त्राणां माध्यमेन अयं टङ्कः ड्रोन्-यानानां खतरान् न्यूनीकर्तुं शक्नोति, परन्तु रूस-निर्मित-टङ्कानां पारम्परिकं लाभं गुप्तरूपेण बलिदानं करोति
कतिपयदिनानि पूर्वं रूसस्य आधिकारिकमाध्यमस्य "रेड् स्टार" इत्यस्य एकः भिडियो अन्तर्जालमाध्यमेन प्रसारितः आसीत् । अस्मिन् भिडियो मध्ये एकः अद्वितीयः सुरक्षात्मकः संरचनायुक्तः टी-८० टङ्कः दृश्यते एषा संरचना कच्छपस्य खोलस्य इव अस्ति तथा च टङ्कस्य तुल्यकालिकरूपेण नाजुकस्य उपरिभागस्य च कृते कठिनं रक्षणं दातुं शक्नोति।
अस्य बाह्यसुरक्षासाधनस्य टङ्कसङ्केतनाम "जार मङ्गल्" अस्ति । रूसीसैनिकाः साक्षात्कारेषु अवदन् यत् धातुगोलस्य मुख्यं उद्देश्यं युक्रेनदेशस्य ड्रोन्-विमानानाम् आक्रमणानां प्रतिरोधः एव । युद्धयोः मध्ये सैनिकानाम् विश्रामार्थं धातुशैलस्य अन्तः तन्तुशय्या अपि स्थापिता भवति । रूसस्य रक्षामन्त्रालयः अपि सामाजिकमाध्यममञ्चे टेलिग्राम इत्यत्र अपि एतादृशं भिडियो साझां कृतवान् । यद्यपि विशिष्टः समयः स्थानं च अद्यापि स्पष्टं न कृतम्, तथापि सामान्यतया एतत् "कच्छपटङ्कः" डोनेट्स्क्-प्रदेशे युद्धे भागं गृहीतवान् इति मन्यते
अमेरिकी "business insider" इति जालपुटे विश्लेषितं यत् संघर्षे द्वयोः पक्षयोः कृते आत्मघाती ड्रोन्-यानानां बहूनां संख्या बखरीबलानाम् कृते प्रथमक्रमाङ्कस्य खतरा अभवत् कुशलाः ड्रोन्-सञ्चालकाः टङ्क-कवचस्य दुर्बलतम-क्षेत्रेषु समीचीनतया प्रहारं कर्तुं शक्नुवन्ति, अथवा ड्रोन्-इत्यस्य प्रत्यक्षतया वाहनस्य अन्तः विस्फोटं कर्तुं अपि उड्डीयन्ते । फलतः रूस-युक्रेन-देशयोः टङ्कयोः भिन्न-आकारस्य बाह्य-कवचं स्थापयितुं त्वरितम् अभवत् ।
परन्तु एतेषु "अस्थायी त्वरितम्" आपत्कालीनयोजनासु बहवः दोषाः सन्ति । ते टङ्कस्य भारं वर्धयन्ति, तस्याः गतिशीलतां न्यूनीकरोति च तेषां विशालस्य आकारस्य कारणात् टङ्कस्य प्रक्षेपितक्षेत्रं अपि महत्त्वपूर्णतया वर्धते, येन तस्य आविष्कारः आक्रमणं च सुलभं भविष्यति अस्मिन् एव विषये रूसस्य नवप्रक्षेपितः “कच्छपटङ्कः” विशेषतया समस्याप्रदः अस्ति ।
परम्परागतरूपेण रूसीनिर्मितानि टङ्कयः आकारेण, टनभारेन च लघुतराः आसन्, येन गतिशीलतायाः उपरि बलं दत्तम् अस्ति । एतत् डिजाइनदर्शनं तेषां पाश्चात्यसमकक्षेभ्यः अपेक्षया कठिनतया ज्ञातुं कठिनं करोति, येषु शक्तिशालिना तोपैः सह युग्मितं व्यापकं रक्षणं दृश्यते । "सामान्यतया एतत् मन्यते यत् रूसी निर्मिताः टङ्काः अमेरिकनटङ्काः च स्वकीयाः गुणाः सन्ति।" दीर्घतरं व्याप्तियुक्तं भवति, अधिका अग्निशक्तिः च भवति।" बलिष्ठतराः; रूसीनिर्मिताः टङ्काः दशकपूर्वतः एव गोपनस्य लचीलतायाः च कृते प्रसिद्धाः सन्ति, येन प्रतिद्वन्द्वीनां कृते अन्वेषणं लक्ष्यं च कठिनं भवति
परन्तु अधुना यथा यथा रूस-युक्रेन-देशयोः टङ्कयोः सर्वविधं विचित्रं बाह्य-सुरक्षा-उपकरणं स्थापयति तथा तथा रूस-निर्मित-टङ्कयोः पारम्परिक-लाभाः क्रमेण अन्तर्धानं भवन्ति |. यथा, यद्यपि "कच्छपटङ्कस्य" धातुशैलः अतिरिक्तं रक्षणं ददाति तथापि रूसीनिर्मितस्य टङ्कस्य लाभं दुर्बलं करोति यत् सः लघुतरः अस्ति, सुलभतया प्रहारः न भवति
यदा रूस-युक्रेन-सङ्घर्षः द्वितीयवर्षे प्रविष्टः तदा आरभ्य विस्फोटकं वहन्तः ड्रोन्-यानानि टङ्क-विरोधी-कार्यक्रमेषु बहुधा उपयुज्यन्ते । अद्यत्वे प्रायः प्रतिदिनं प्रथमपुरुषस्य भिडियोषु एतेषां भ्रमणशीलानाम् "कटनीकारानाम्" आश्चर्यजनकं विनाशकारीशक्तिं अभिलेखयति ।
ड्रोन्-यानानां खतरान् न्यूनीकर्तुं रूस-युक्रेन-देशयोः सर्वसम्मत्या वाहनेषु पञ्जरप्रकारस्य अतिरिक्तं कवचं योजयितुं चिन्तितम् । २०२३ तमस्य वर्षस्य जूनमासस्य समीपे रूसी-एमटी-एलबी-बख्रयुक्तानां कार्मिकवाहकानां, टी-७२बी-टङ्कानां च बाह्यभागे वेल्ड्ड्-कृतानां अनियमितधातु-अवरोधानाम् छायाचित्रं अन्तर्जाल-माध्यमेन प्रादुर्भूतम् प्रथमं एते रक्षकाः कच्चाः दृश्यन्ते स्म, परन्तु कालान्तरे तेषां निर्माणं, रक्षात्मकं च प्रभावं सुधरति स्म । युक्रेनदेशेन प्राप्तेषु अमेरिकानिर्मितेषु एम१-टङ्केषु अपि एतादृशाः सुरक्षायन्त्राणि स्थापितानि, ये गोपुरस्य उपरिभागादिक्षेत्राणि पतलेन कवचेन अधिकतया आच्छादयितुं शक्नुवन्ति
पूर्वं केषुचित् स्थानीयसङ्घर्षेषु समानबाह्यधातुपञ्जरसंरक्षणपरिहारस्य उदाहरणानि अभवन् उदाहरणार्थं इराक्-अफगानिस्तानयोः अमेरिकीसैन्येन नियोजितं "स्ट्राइकर" चक्रयुक्तं युद्धवाहनं टङ्कविरोधिविरुद्धं रक्षणार्थं तस्य उपयोगं करोति स्म उग्रवादिनः शस्त्राणि। परन्तु अद्यतनयुक्रेनदेशे यथा यथा ड्रोन्-यानानां त्रासः अधिकाधिकं गम्भीरः भवति तथा तथा एषा एकः रक्षणपद्धतिः वाहनानां सुरक्षां सुनिश्चित्य पर्याप्तं नास्ति फलतः रूसदेशेन अधिकं कट्टरपंथी प्रयासः कृतः, ततः "कच्छपटङ्कः" अस्तित्वं प्राप्तवान् ।
"व्यापार-अन्तःस्थः" इत्यनेन सूचितं यत् यद्यपि "कच्छप-टङ्कस्य" परिकल्पना रूस-निर्मित-टङ्कैः सर्वदा अनुसृतस्य गोपनस्य लचीलतायाः च विरुद्धं भवति तथापि रूस-युक्रेन-सङ्घर्षे एतत् संतुलनं युक्तियुक्तं प्रतीयते यतः वर्षद्वयाधिके वास्तविकयुद्धे टङ्क-टङ्क-द्वन्द्वयुद्धं दुर्लभतया एव अभवत्, अतः दिने दिने ड्रोन्-यानानां धमकी वर्धिता अस्ति अस्य कारणात् एकदा सम्माननीयानां गुरु-बखरी-युनिट्-समूहानां जीवनयापनार्थं नूतनाः उपायाः अन्वेष्टव्याः आसन्
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया