समाचारं

अलिपे इत्यस्य “पेङ्गशी” इत्यनेन स्वस्य २ मासस्य रिपोर्ट् कार्ड् घोषितम्: प्रचारस्य गतिः एकस्मिन् एव काले मुख-स्वाइपिंग्-भुगतानस्य ६ गुणा अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

yanzhao महानगर दैनिक अवलोकन समाचार संवाददाता li chunwei
६ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य समावेशबण्ड् सम्मेलनस्य "पेङ्गक्सियाङ्ग् मञ्चे" अलिपे इत्यनेन प्रकटितं यत् "पेङ्गक्सियाङ्ग" इत्यस्य प्रक्षेपणात् आरभ्य मासद्वये प्रचारस्य गतिः मुखपरिचयस्य भुक्तिः ६ गुणा आसीत् same period.
मित्राणां "स्पर्श" पारिस्थितिकीवृत्तं निरन्तरं वर्धते। मोबाईलफोननिर्मातृभ्यः सेवाप्रदातृसाझेदारेभ्यः आरभ्य खुदराब्राण्ड्, सुपरमार्केट्, रेस्टोरन्ट्, चाय-कॉफी, सुविधा-भण्डारः, वस्त्रं, सौन्दर्यं तथा दैनन्दिन-आवश्यकता, गृह-उपकरणं 3c, आभूषणं, बेक्ड् स्नैक्स इत्यादीनि उद्योगस्य अग्रणी-ब्राण्ड्-इत्येतयोः श्रृङ्खलाः यावत् एकस्य अनन्तरं सम्मिलिताः सन्ति अन्यत्‌।
तस्मिन् एव काले, भुगतानस्य अतिरिक्तं, alipay इत्यस्य "pengshi" इत्यनेन भागिनैः सह मिलित्वा 50 तः अधिकानि "pengshi+x" उद्योगसमाधानं निर्मितम् अस्ति । प्रारम्भिक टैप एण्ड पे इत्यस्मात् आरभ्य वर्तमानसदस्यतापर्यन्तं भोजनस्य आदेशः, स्मार्टपात्रं उद्घाटयितुं इत्यादयः। इदं बण्ड् सम्मेलनं चीनदेशे प्रथमं सम्मेलनमपि जातम् यत् सम्पूर्णप्रक्रियायां "स्पर्शितुं" शक्यते ।
एण्ट् ग्रुप् इत्यस्य अध्यक्षः मुख्यवित्तीयपदाधिकारी च हान झीन्यी इत्यनेन उक्तं यत्, "चाङ्गकियाओ इत्यस्य त्रयः प्रमुखाः लाभाः सन्ति - नूतनः अनुभवः, नूतनः व्यापारः, नूतनः प्रौद्योगिकी च: नूतनः अनुभवः युवानः सम्बध्दयति, डिजिटलीकरणेन नूतनव्यापारस्य अवसराः आनयन्ति, नूतना प्रौद्योगिकी च नूतनानां उद्योगस्य अवसरानां उन्नयनं करोति ."
"स्पर्श" इति युवानां पीढीयाः कृते आगामिषु २० वर्षेषु लिङ्कस्य अनुभवं कर्तुं व्यावसायिकः अवसरः अस्ति
"युवाः व्यापारस्य भविष्यं निर्धारयन्ति। 'स्पर्श' इति युवानां कृते स्वाभाविकः अनुभवः अस्ति तथा च आगामिषु विंशतिवर्षेषु व्यापारिकानां कृते व्यापारस्य अवसरैः सह सम्बद्धतां प्राप्तुं सर्वोत्तमः प्रवेशद्वारः अस्ति . सम्पूर्णे विश्वे युवानः शीतलानुभवाः रोचन्ते ।
"चीनदेशः आश्चर्यैः परिपूर्णः अस्ति। भवान् स्वाइप् अथवा स्पर्शेन भुक्तिं कर्तुं शक्नोति, यत् एतावत् सुविधाजनकम् अस्ति" इति विदेशे अध्ययनं कुर्वन् यूरोपीयः छात्रः दानिल् अवदत् यत् चीनदेशे बहवः अपूर्वाः नवीनाः भुक्तिविधयः अनलॉक् कृताः।
कैप्शनः - देशे विदेशे च युवानः नूतनं भुक्ति-अनुभवं बहु रोचन्ते यूरोपीय-छात्रा दानिला "स्पर्श" इत्यनेन शङ्घाई-विनोदानां कृते अलिपे-इत्यस्य उपयोगं करोति ।
familymart, juewei yabo इत्यादयः व्यापारिणः नूतनान् व्यापारस्य अवसरान् आलिंगयन्ति तथा च एतत् उद्योगस्य मानकं भविष्यति।
"स्पर्शः" युगपत् द्रुतपरीक्षणस्य, नवीनभर्तीनां, सदस्यतासञ्चालनस्य, निजीक्षेत्रे च सटीकविपणनस्य "असंभवत्रिकोणस्य" समाधानं करोति कवरेजस्य विस्तारेण व्यावसायिकपरिदृश्यानां च सह तस्य डिजिटलमूल्यं क्रमेण उद्भूतम् अस्ति
"प्रायः ३,००० familymart भण्डाराः alipay इत्यस्य touch app इत्यनेन पूर्णतया प्रारब्धाः भविष्यन्ति" इति ting hsin group इत्यस्य सुविधा रेस्टोरन्ट श्रृङ्खलाव्यापारस्य integrated marketing इत्यस्य vp you renhong इत्यनेन स्वस्य भाषणे उक्तं यत् alipay इत्यस्य touch app एकस्मिन् एव समये भुगतानं, सदस्यतां, विपणनं च सम्भालितुं शक्नोति , तथा च सदस्यता-सञ्चालनार्थं महत्त्वपूर्णं साधनं भविष्ये सुविधा-भण्डार-उद्योगे उद्योगस्य प्रवृत्तिः मानकं च भवितुम् अर्हति । सः प्रकटितवान् यत् सदस्यव्यवहारस्य आदेशाः, सदस्यव्यवहारस्य राशिः, अल्पकाले एव प्रायोगिकरूपेण "टच एण्ड् क्लिक्" सदस्यताभुगतानभण्डारस्य नूतनसदस्यानां संख्या च सर्वेषु द्वि-अङ्कीयवृद्धिः दृश्यते, येषु नूतनसदस्यादेशेषु अधिकतया वृद्धिः अभवत् ४०% ।
जुएवेई फूड्, एकः प्रमुखः ब्रेज्ड् फूड् कम्पनी अपि अद्यैव घोषितवान् यत् देशे सर्वत्र १०,००० तः अधिकाः भण्डाराः "अलिपे टच" इति प्रारम्भं करिष्यन्ति येन सदस्यबिन्दून् एकत्रैव साकारं कर्तुं शक्यते, तथा च "टच" मशीनस्क्रीन् तथा जुएवेई डक् नेक् इत्यस्य ip "लिटिल् फायर डक्" इत्यस्य उपयोगः अपि भविष्यति " अन्तरक्रियायाः अनन्तरं सफलभुगतानानन्तरं जुवेई डक नेक् इत्यस्य वैश्विकब्राण्ड् प्रवक्ता फॅन् चेङ्गचेङ्ग इत्यनेन अनुकूलितं स्वरं प्रसारितं भविष्यति: "स्पर्शं कुर्वन्तु, एकं शब्दं, जुएवेइ!
केवलं अर्धमासे जुएवेइ इत्यनेन सदस्याधिग्रहणदक्षतां ३.५ गुणा, सदस्येभ्यः भुक्तिविक्रयणं च ४.७ गुणाधिकं वर्धयितुं "स्पर्श" इत्यस्य उपयोगः कृतः । जुएवेई समूहस्य मुख्यः डिजिटलगुप्तचरवृद्धिपदाधिकारी चेन् पेङ्गफेइ इत्यनेन प्रशंसितं यत् "पेङ्गशी" ब्राण्ड्-समूहेभ्यः भुगतानविधिषु पुनः आकारं दत्त्वा उपभोक्तृ-अनुभवं अधिकतमं कर्तुं साहाय्यं करोति, तत्सहकालं च अधिकविपणन-अवकाशान् सृजति
"स्पर्श" प्रवृत्तिः उद्योगस्य सहमतिः अभवत् मोबाईल-फोनाः, वेण्डिंग्-यन्त्राणि, सेवाप्रदातारः च "टच + एक्स" इति उन्नयनं कुर्वन्ति ।
जुलैमासे "पेङ्गक्सियाङ्ग" इत्यस्य प्रारम्भात् आरभ्य "पेङ्गक्सियाङ्ग" इत्येतत् उद्योगे नूतनानां उपयोक्तृपरस्परक्रियाणां नूतनपरिदृश्यानां च प्रवेशद्वाररूपेण सर्वसम्मतिः अभवत्, सर्वे पक्षाः च मिलित्वा "पेङ्गक्सियाङ्ग" पारिस्थितिकीतन्त्रस्य निर्माणस्य प्रवर्धनार्थं कार्यं कृतवन्तः
"'टच' मोबाईल-अन्तर्क्रियायाः अग्रिम-पीढी अस्ति।"
ओप्पो कलरओएस संचारसॉफ्टवेयरसंशोधनविकासस्य निदेशकः लियू देहुआङ्गः अवदत् यत् ओप्पो तथा वनप्लस् मोबाईलफोनाः नूतनफोनानां कारखानामानकेषु अन्यतमरूपेण "स्पर्श" इति पूर्णतया समर्थनं करिष्यन्ति। जूनमासे २२ मोबाईलफोनमाडलस्य सम्यक् समर्थनस्य आधारेण अगस्तमासे एषा संख्या ४० मॉडल् यावत् अधिकं वर्धिता ।
अधुना एव xiaomi, oppo, vivo इत्यादयः मोबाईलफोननिर्मातारः alipay इत्यस्य "स्पर्श" इत्यस्य पूर्णतया अनुकूलतायै स्वस्य प्रणालीं उन्नयनं कृतवन्तः । सर्वेषां पक्षानाम् निकटसहकार्यस्य कारणात्, घरेलुमोबाइलफोन-उपयोक्तृणां “स्पर्श”-अनुभवः विदेशीय-ब्राण्ड्-भ्यः महत्त्वपूर्णतया अग्रे अभवत्: न्यूनानि पदानि, द्रुततर-प्रतिक्रिया च
"'पेङ्गक्सियाङ्ग' नूतनपरिदृश्यानां प्रवेशद्वारम् अस्ति। पारिस्थितिकसाझेदारैः सह सह-सृष्टेः माध्यमेन ५० तः अधिकाः नवीनाः 'पेङ्गक्सियाङ्ग+एक्स' उद्योगसमाधानाः प्रारब्धाः" इति ली जियाजिया अवदत्।
कैप्शन: एण्ट् ग्रुप् इत्यस्य अलिपे इत्यस्य उपाध्यक्षः ली जियाजिया अलिपे इत्यस्य “स्पर्श” डिजिटलसेवायाः परिचयं करोति
उबा इत्यस्य "स्पर्श"-वेण्डिंग्-यन्त्रं बण्ड्-सम्मेलने पदार्पणं कृतवान् । उबाओ ऑनलाइन इत्यस्य सीटीओ चाओ हुआ इत्यनेन उक्तं यत् नूतनाः प्रौद्योगिकीः उद्योगस्य पुनरावृत्तिं चालयन्ति, "स्पर्श" इत्यस्य आधारेण च वेण्डिंग् मशीन् उद्योगः पुनः कर्तुं योग्यः अस्ति । यथा, सः अवदत् यत्, "पेङ्गडा पारम्परिकात् ६ सोपानात् २ सोपानपर्यन्तं वेण्डिंग् मशीन् शॉपिङ्ग् सरलीकरोति, उपयोक्तुः प्राकृतिकचयनदरः च ९१.३७% यावत् अधिकः अस्ति
बहूनां नूतनानां दृश्यानां उद्भवेन २०२४ तमे वर्षे बण्ड् सम्मेलनं प्रथमं "स्पर्श" अनुभवसम्मेलनं भवति । मञ्चे प्रवेशार्थं टिकटं जाँचयितुं "स्पर्शः", लघुशक्तिबैङ्कं ऋणं ग्रहीतुं "स्पर्शः", ufida स्मार्टपात्रं "स्पर्शः", चायस्य आदेशं दातुं "स्पर्शः", जुएवेई बकगले सह अन्तरक्रियां कर्तुं "स्पर्शः", "स्पर्शः" सूचनां संग्रहयन्तु, एनबीए-अन्तर्क्रियाशीलक्रीडाणां अनुभवाय "स्पर्शं" कुर्वन्तु इत्यादि। आयोजनस्थले ७० तः अधिकाः ब्राण्ड्-संस्थाः भविष्यस्य व्यापार-रूपस्य नमूनानि "स्पर्श"-माध्यमेन प्रतिभागिभिः सह सम्बद्धाः ।
प्रतिवेदन/प्रतिक्रिया