समाचारं

एनआईओ राजमार्गवेगेन १२० गजपर्यन्तं ५४ सेकेण्ड् यावत् विद्युत्विच्छेदः अभवत् इति स्वामिना उक्तं यत् सः भाग्यशाली अस्ति यत् सः अस्य घटनायाः सुरक्षितरूपेण जीवितुं समर्थः अभवत्।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव "taste hot pot and milk tea together" इति उपनामयुक्तः एकः उपयोक्ता स्वेन क्रीतस्य nio कारस्य उच्चवेगेन चालनकाले 54 सेकेण्ड् यावत् अचानकं शक्तिं नष्टम् इति आरोपं कृत्वा एकं भिडियो स्थापितवान्। अन्वेषणानन्तरं ज्ञातं यत् वाहनस्य स्वचालितप्रणाली उन्नयनं भवति, तथा च सम्पूर्णवाहनस्य विद्युत्प्रदायं पूर्णं कर्तुं कटितव्यम् आसीत्, यस्य परिणामेण आकस्मिकं विद्युत्विच्छेदः, चालकबलस्य हानिः च अभवत्

अस्मिन् वर्षे मेमासस्य आरम्भे एव एतादृशी घटना अभवत् । अनुरक्षणप्रक्रियायां प्रमादस्य कारणात् कारस्य परिपथः सम्यक् न संयोजितः आसीत्, यस्य परिणामेण राजमार्गे एनआईओ ईएस८ हस्ताक्षरितस्य नूतन ऊर्जायानस्य आकस्मिकं विद्युत् विच्छेदः अभवत् सौभाग्येन कोऽपि गम्भीरः परिणामः न अभवत्

उच्चगतिविद्युत्-विच्छेदः, प्रणाली-अद्यतन-कारणात् इति शङ्का

अधुना एव एनआईओ इत्यस्य आकस्मिकविद्युत्विच्छेदेन स्वचालितप्रणाली-अद्यतन-कारणात् सम्पूर्णं वाहनं निष्क्रियं जातम्, येन चालकानां, नेटिजनानाञ्च ध्यानं चर्चा च उत्पन्ना अस्ति अस्य विषयस्य प्रतिक्रियारूपेण एनआईओ आधिकारिकतया प्रतिक्रियां दत्तवान्, तत्सम्बद्धानां विषयाणां व्यापकरूपेण अन्वेषणं, समाधानं च कर्तुं प्रतिज्ञां च कृतवान् ।

अद्यैव "let's eat hot pot and drink milk tea" इति नामकः नेटिजनः सामाजिकमञ्चे एकं भिडियो स्थापितवान् यत् सः चालयति स्म यत् nio कारं राजमार्गे प्रतिघण्टां १२० किलोमीटर् वेगेन चालयन् अचानकं पूर्णतया वाहनस्य विफलतायाः सामनां कृतवान् .शक्ति, ५४ सेकण्ड् यावत् स्थास्यति। एषा घटना शीघ्रमेव व्यापकं जनस्य ध्यानं, उष्णविमर्शं च उत्पन्नवती ।

अवगम्यते यत् यदा कारस्य स्वामी राजमार्गे चालयति स्म तदा सम्पूर्णस्य वाहनस्य विद्युत् विच्छेदस्य कारणात् वाहनं सामान्यतया दीपं प्रज्वलितुं संकेतं च प्रज्वलितुं न शक्तवान् तदतिरिक्तं रात्रौ दुर्दृश्यता, बृहत् ट्रकाः इत्यादयः कारकाः तस्य परितः शीघ्रं गमनेन तस्य दीपाः प्रज्वलितुं, संकेतान् च प्रज्वलितुं कष्टं जातम् अत्यन्तं आतङ्कितः इति भावः । कारस्वामिना उक्तं यत् सः भाग्यशाली अस्ति यत् सः ५४ सेकेण्ड् सुरक्षितरूपेण व्यतीतुं शक्नोति।

तदनन्तरं कारस्वामिना अस्य घटनायाः गहनं अन्वेषणं आरब्धम्, अन्ततः वाहनस्य स्वचालितव्यवस्था अद्यतनं कृतम् इति ज्ञातम् परन्तु weilai automobile इत्यनेन अद्यापि सिस्टम् अपडेट् इत्यस्य विशिष्टसञ्चालनपद्धतेः स्पष्टं उत्तरं न दत्तं तथा च तस्य कारस्वामिनः सहमतिः अस्ति वा इति।

तस्य प्रतिक्रियारूपेण बहवः नेटिजनाः स्वचिन्ताम् असन्तुष्टिं च प्रकटितवन्तः । तेषां मतं यत् यद्यपि प्रणाली-अद्यतनीकरणम् आवश्यकम् अस्ति तथापि वाहनस्य चालनकाले स्वयमेव विद्युत्-विच्छेदनं चालकस्य कृते सुरक्षा-जोखिमान् महत् आनयिष्यति इति निःसंदेहम् तदतिरिक्तं केचन नेटिजनाः सूचितवन्तः यत् एनआईओ इत्यनेन बहुवारं एतादृशाः विद्युत्विच्छेदाः अभवन्, यत्र राजमार्गे वाहनचालनकाले आकस्मिकविद्युत्विच्छेदः अपि अभवत्

अस्याः घटनायाः प्रतिक्रियारूपेण एनआईओ आधिकारिकतया प्रतिक्रियां दत्तवान्, तत्सम्बद्धानां विषयाणां व्यापकरूपेण अन्वेषणं, समाधानं च कर्तुं प्रतिज्ञां च कृतवान् । तस्मिन् एव काले एनआईओ उपयोक्तृभ्यः अपि स्मारयति यत् तेषां वाहनस्य उपयोगात् पूर्वं वाहनपुस्तिका सम्यक् पठितव्या, नियमानुसारं नियमितरूपेण अनुरक्षणं मरम्मतं च कर्तव्यम्।

ज्ञातव्यं यत् विगतमासेषु एनआइओ उपभोक्तृभ्यः बहुधा शिकायतां प्राप्नोति। ब्लैक कैट् शिकायतजालस्थलेन प्रकाशितस्य आँकडानुसारम् अस्मिन् वर्षे एव जूनमासे बहवः उपभोक्तारः अवदन् यत् तेषां क्रीतानाम् एनआईओ-कारानाम् वाहनचालनकाले अचानकं शक्तिः नष्टा अभवत्, येन सुरक्षायाः गम्भीराः जोखिमाः उत्पद्यन्ते परन्तु उपभोक्तृणां प्रश्नानां शिकायतयाश्च सम्मुखे एनआईओ इत्यस्य आधिकारिकप्रतिक्रिया अस्पष्टा अभवत्, तया कदापि विस्तृतपरीक्षाप्रतिवेदनं न दत्तम् ।

जनसूचनानुसारम् अस्मिन् वर्षे मेमासे एव राजमार्गे चालनकाले एनआईओ-कारानाम् अकस्मात् शक्तिः नष्टा इति द्वौ समाचारौ आस्ताम् । एकस्मिन् दुर्घटनायां प्रायः ३ किलोमीटर् यावत् गत्वा यानं स्थगितम् अपि अभवत् ।

एतासां समस्यानां प्रतिक्रियारूपेण एनआइओ इत्यनेन स्वीकृतं यत् अनुरक्षणकर्मचारिणां प्रमादात् दुर्घटना अभवत्। निरीक्षणानन्तरं पूर्वं अनुरक्षणप्रक्रियायां रेखा स्थाने न संयोजितवती इति विफलतायाः कारणम् इति ज्ञातम् । अस्य कारणात् एनआईओ इत्यनेन कारस्वामिभ्यः एकवर्षीयं "चिन्तारहितसेवा" इति संकुलं क्षतिपूर्तिरूपेण प्रदातुं इच्छा प्रकटिता ।

विपण्यप्रतिस्पर्धायाः सक्रियरूपेण प्रतिक्रियां दत्त्वा अन्त्यपर्यन्तं स्वतन्त्रमार्गं अनुसरणं कुर्वन्तु

अधुना एव वेइलै ऑटोमोबाइल इत्यस्य विद्युत्विच्छेदस्य गम्भीरसमस्या अभवत्, यस्याः ब्राण्ड्-प्रतिबिम्बे महती प्रभावः अभवत् इति निःसंदेहम् । एते दोषाः मुख्यतया वाहनस्य चालनकाले सहसा शक्तिं नष्टं भवति इति रूपेण प्रकट्यन्ते, येन ब्रेकविफलता, विद्युत्प्रणाल्याः विफलता, द्विगुणित-फ्लैशर्-प्रवर्तन-अक्षमता च इत्यादीनि खतरनाकानि परिस्थितयः उत्पद्यन्ते इति अवगम्यते अस्याः समस्यायाः उद्भवेन उपभोक्तृभ्यः वेइलै-वाहनानां सुरक्षाविषये प्रश्नः कृतः इति निःसंदेहम् ।

अस्याः समस्यायाः प्रतिक्रियारूपेण एनआइओ इत्यनेन आपत्कालीनपरिहाराः कृत्वा जनसामान्यं प्रति गम्भीरप्रतिबद्धता कृता अस्ति। एनआईओ इत्यनेन उक्तं यत् ते एतादृशानां "विद्युत्विच्छेदघटनानां" व्यापकरूपेण अन्वेषणं करिष्यन्ति तथा च सर्वे उपयोक्तारः सुरक्षितं विश्वसनीयं च यात्रानुभवं भोक्तुं शक्नुवन्ति इति सुनिश्चितं करिष्यन्ति।

परन्तु एनआईओ इत्यस्य दुर्दशा एतस्मिन् एव सीमितं नास्ति । यथा यथा विपण्यप्रतिस्पर्धा तीव्रा भवति तथा तथा एनआईओ-संस्थायाः दबावस्य सामना कर्तुं काश्चन रणनीतयः स्वीक्रियन्ते । उदाहरणार्थं एनआईओ इत्यनेन अस्मिन् वर्षे मार्चमासस्य १४ दिनाङ्के स्वस्य baas नीतिः (वाहनस्य विद्युत् च पृथक्करणम्) समायोजितं, मानकपरिधिमाडलस्य मासिकं किराया ७२८ युआन् (मूलमूल्यं ९८० युआन्/मासः) यावत् न्यूनीकृतम्, दीर्घपरिधिमाडलस्य मासिकभाडा च न्यूनीकृतम् 1,128 युआन् (मूलमूल्यं: 1,680 युआन/मास) यावत्, तथा च 80 युआन् मासिकं बैटरी-संरक्षणशुल्कं रद्दं भवति ।

तदनन्तरं तत्क्षणमेव एनआईओ इत्यनेन एप्रिल-मासस्य प्रथमे दिनाङ्के घोषितं यत् विद्यमानानाम् ईंधनवाहनानां उपयोक्तृणां कृते ये एनआईओ-संस्थायाः २०२४ तमस्य वर्षस्य नूतनानां कारानाम् स्थाने अन्यं वैकल्पिकं अनुदानं प्रदास्यति, यत्र कुलसहायता-सीमा आश्चर्यजनकं १ अरब-युआन्-रूप्यकाणि प्राप्स्यति तदतिरिक्तं एनआईओ इत्यनेन एतदपि घोषितं यत् ये उपयोक्तारः मे ३१ दिनाङ्कात् पूर्वं वाहनानि क्रियन्ते ते "भाडा ४ १ निःशुल्कं प्राप्नुवन्तु" इति प्रचारस्य आनन्दं लब्धुं शक्नुवन्ति, येन उपयोक्तृणां वास्तविकभुगतानव्ययः अधिकं न्यूनीकरोति

उपर्युक्तानां प्राधान्यनीतीनां प्रचारस्य कारणात् एप्रिलमासात् आरभ्य एनआईओ-संस्थायाः वितरणस्य मात्रा वर्धयितुं आरब्धा अस्ति । तथ्याङ्कानि दर्शयन्ति यत् एप्रिलमासे एनआईओ-संस्थायाः वितरणमात्रा १५,६०० वाहनानि यावत् अभवत्, मेमासे च २०,५०० वाहनानां अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यत्र वर्षे वर्षे २३३.८% वृद्धिः अभवत्

ज्ञातव्यं यत् एनआईओ इत्यस्य विक्रयः यस्मात् कारणात् पर्याप्तवृद्धिं प्राप्तुं समर्थः अभवत् तस्य कारणं तस्य उत्पादबलस्य वर्धनेन सह निकटतया सम्बद्धम् अस्ति अधुना एव प्रक्षेपिताः वितरिताः च सर्वे २०२४ मॉडलाः मानकरूपेण अत्यन्तं बुद्धिमान् हार्डवेयरसुविधाभिः सुसज्जिताः सन्ति इति कथ्यते, येन उत्पादस्य प्रतिस्पर्धायां महती उन्नतिः अभवत्

उत्पादस्य शक्तिसुधारस्य अतिरिक्तं एनआईओ इत्यस्य baas सेवानीतेः समायोजनं अपि उपभोक्तृणां आकर्षणार्थं महत्त्वपूर्णकारकेषु अन्यतमं जातम् अस्ति । कारक्रयणस्य सीमां न्यूनीकृत्य एनआईओ इत्यनेन उपभोक्तृणां क्रयणस्य इच्छा सफलतया उत्तेजितवती अस्ति ।

प्रथमत्रिमासिकपरिणामानां घोषणां कुर्वन् एनआईओ द्वितीयत्रिमासिकस्य दृष्टिगोचरं मार्गदर्शनमपि दत्तवान् । द्वितीयत्रिमासे ५४,००० तः ५६,००० यावत् वाहनानां वितरणं भविष्यति, यत्र वर्षे वर्षे १२९.६% तः १३८.१% यावत् वृद्धिः भविष्यति । अस्य अपि अर्थः अस्ति यत् एनआईओ जूनमासे २०,००० वाहनानां समीपे वितरणस्तरं निरन्तरं निर्वाहयिष्यति इति अपेक्षा अस्ति ।

तदतिरिक्तं एनआईओ इत्यस्य राजस्वस्य अपेक्षाः अपि महत्त्वपूर्णं वृद्धिप्रवृत्तिं दर्शयन्ति । द्वितीयत्रिमासे राजस्वं १६.५९ अरब युआन् तः १७.१४ अरब युआन् यावत् भविष्यति, यत्र वर्षे वर्षे ८९.१% तः ९५.३% यावत् वृद्धिः भविष्यति एषः राजस्वस्तरः गतवर्षस्य चतुर्थे त्रैमासिके १७.१०३ अरब युआन् अतिक्रमितुं शक्नोति, इतिहासे द्वितीयः सर्वोच्चः एकत्रिमासिकराजस्वस्य अभिलेखः अपि भवितुम् अर्हति

कूल कम्पनी इत्यस्य मतं यत् एनआईओ इत्यस्य भविष्यस्य विकासमार्गः अद्यापि बहुभिः अज्ञातैः परिपूर्णः अस्ति । एनआईओ इत्यस्य उच्चगतिविद्युत्विच्छेदघटना पुनः एकवारं वाहनउद्योगे उत्पादनसुरक्षायाः अलार्मं ध्वनितवती। आशास्ति यत् प्रमुखाः वाहननिर्मातारः एतत् चेतावनीरूपेण गृह्णीयुः, गुणवत्ताप्रबन्धनं सुदृढं कर्तुं, स्वउत्पादानाम् सुरक्षां विश्वसनीयतां च सुनिश्चित्य, पुनः समानघटनानां परिहारं कर्तुं च शक्नुवन्ति। तत्सह उपभोक्तृभ्यः अपि आह्वयति यत् ते कारक्रयणकाले सावधानीपूर्वकं चयनं कुर्वन्तु, अनावश्यकहानिः न भवेत् इति अन्धरूपेण प्रवृत्तिम् अनुसरणं न कुर्वन्तु इति।