समाचारं

अमेरिके अगस्तमासे १४२,००० गैर-कृषि-कार्यं योजितम्, यत् अपेक्षितापेक्षया न्यूनम् आसीत्, पूर्वमूल्यं च तीव्ररूपेण अधः संशोधितम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासे फेडरल् रिजर्व् व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति इति संभावना ५०% यावत् वर्धिता अस्ति । तस्मिन् एव काले न्यूयॉर्क-फेड्-सङ्घस्य अध्यक्षः विलियम्सः भाषणं कृतवान् यत् "अधुना संघीयनिधिदरं न्यूनीकर्तुं उचितम्" इति ।

शुक्रवासरे, सेप्टेम्बर्-मासस्य ६ दिनाङ्के अमेरिकी-श्रम-सांख्यिकीय-ब्यूरो-संस्थायाः एकं प्रतिवेदनं प्रकाशितम् यत् -

अमेरिकी-गैर-कृषि-वेतनसूची अगस्तमासे १४२,००० इत्येव वर्धिता, यत् अपेक्षितस्य १६५,००० तः न्यूनम् आसीत् जुलाई-मासस्य आँकडानां संशोधनं ११४,००० तः ८९,००० यावत् अभवत्

बेरोजगारी-दरः जुलै-मासे ४.३% तः ४.२% यावत् न्यूनीभूता, यत् अपेक्षितं समानम् आसीत् अस्मिन् वर्षे मार्च-मासात् परं प्रथमवारं बेरोजगारी-दरः न्यूनीभूता;

प्रतिघण्टावेतनं वर्षे वर्षे ३.८% वर्धितम्, यत् अपेक्षितस्य ३.७% अपेक्षया किञ्चित् अधिकं, पूर्वमूल्यं च ३.६% आसीत्, यदा तु अपेक्षितं पूर्वमूल्यं च ०.३ आसीत्; % तथा ०.२% क्रमशः ।

रोजगारस्य आँकडानां प्रकाशनानन्तरं सितम्बरमासे फेडरल रिजर्वेन 50 आधारबिन्दुव्याजदरे कटौतीयाः अपेक्षाः वर्धन्ते स्म day.s&p 500 वायदा न्यूनम् एव अभवत्, डॉलरस्य मूल्यं च निरन्तरं क्षीणम् अभवत् ।

प्रेससमयपर्यन्तं व्यापारिणः अपेक्षन्ते यत् अस्मिन् मासे फेडरल् रिजर्वस्य व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं सम्भावना ५०% यावत् वर्धिता अस्ति।

तस्मिन् एव काले न्यूयॉर्क-फेड्-अध्यक्षः विलियम्सः एकस्मिन् भाषणे अवदत् यत् "अधुना संघीयनिधिदरं न्यूनीकर्तुं उचितम्" इति । सः अपि अवदत् यत् रोजगारस्य वर्तमानजोखिमाः महङ्गानि च लक्ष्याणि सन्तुलितानि एव सन्ति।

पूर्वमूल्यं पुनः संशोधितं जूनमासे नूतनानां कार्याणां संख्या ६१,००० न्यूनीकृता, जुलैमासे नूतनानां कार्याणां संख्या २५,००० यावत् न्यूनीकृता, ११४,००० तः ८९,००० यावत्।

जून-जुलाई-मासेषु नियोजितानां कार्याणां कुलसंख्या पूर्वं ज्ञापितानां अपेक्षया ८६,००० न्यूना इति संशोधिता ।

एतत् चतुर्थवारं अपि क्रमशः नूतनानां अकृषिकार्याणां संख्या अधः संशोधिता, विगतसप्तवारं च षट् वाराः।

अगस्तमासे नौकरीलाभः बहुधा स्वास्थ्यसेवा-सामाजिकसहायता-उद्योगेषु नियुक्त्या चालितः, निर्माणे, सर्वकारीयरोजगारे च लाभः अभवत् । परन्तु विनिर्माणरोजगारस्य महती क्षयः अभवत्, अगस्तमासे २४,००० कार्यस्थानानां न्यूनता अभवत्, यत्र २००० कार्यस्थानानां न्यूनता अपेक्षिता अस्ति