समाचारं

भारतं शर्करानिर्यातप्रतिबन्धस्य विस्तारं करिष्यति इति कथ्यते, येन वैश्विकशर्करायाः मूल्यं अधिकं भवितुं शक्नोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतसर्वकारस्रोतानां नवीनतमप्रकाशनानाम् अनुसारं देशे शर्कराउत्पादनस्य न्यूनतायाः सम्भावनायाः प्रतिक्रियारूपेण भारतं शर्करानिर्यातप्रतिबन्धस्य द्वितीयवर्षं यावत् विस्तारं कर्तुं योजनां करोति।

जैव-इन्धनस्य आपूर्तिं वर्धयितुं प्रयत्नस्य भागरूपेण शर्करा-चक्रेभ्यः इथेनल्-क्रयणार्थं तैल-कम्पनयः यत् मूल्यं ददति तत् अपि भारतं वर्धयितुं योजनां करोति इति सूत्रेषु उक्तम्।

भारतं विश्वस्य बृहत्तमः शर्करा उत्पादकः अस्ति तथा च ब्राजीलस्य पश्चात् द्वितीयः बृहत्तमः निर्यातकः अस्ति भारतस्य सम्भाव्यपरिहाराः वैश्विकं आपूर्तिं अधिकं निपीडयिष्यन्ति तथा च वैश्विकशर्करायाः मूल्यानि पुनः उच्चतरं करिष्यन्ति।

अस्मिन् वर्षे आरम्भात् विश्वे जलवायुविषमता बहुधा अभवत्, एल नीनो इत्यस्य प्रभावः विशेषतया महत्त्वपूर्णः अस्ति । दक्षिण-अमेरिका-देशस्य बहवः देशाः अनावृष्टि-संकटस्य सामनां कुर्वन्ति, येन ब्राजील-देशस्य आपूर्तिः न्यूनीभवति ।

भारतसर्वकारस्य एकः स्रोतः अवदत् यत् - "वर्तमानसस्यस्थितेः आधारेण निर्यातार्थं पर्याप्तशर्करा नास्ति इति सर्वकारस्य मतम् अस्ति।"

“स्थानीयशर्करायाः आवश्यकतां पूरयित्वा अस्माकं अग्रिमः ध्यानं इथेनॉल-मिश्रणम् अस्ति तथा च इथेनॉल-मिश्रण-लक्ष्यं पूरयितुं अस्माकं अधिक-इक्षुस्य आवश्यकता वर्तते।”

कार्बन उत्सर्जनस्य न्यूनीकरणार्थं भारतेन २०२५-२०२६ यावत् पेट्रोले इथेनॉलस्य अनुपातः २०% यावत् वर्धयितुं योजना अस्ति, यदा वर्तमानस्य अनुपातः प्रायः १३%-१४% अस्ति जलवायुपरिवर्तनस्य निवारणाय, ग्रीनहाउस-वायु-उत्सर्जनस्य न्यूनीकरणाय च भारतसर्वकारेण कृतेषु उपायासु एतत् अन्यतमम् अस्ति ।

तत्सह भारते अनेकेषु शर्कराचक्रेषु (यथा ईआइडी-पैरी, बजाजहिन्दुस्थानः, द्वारिकेशशर्करा इत्यादयः) इथेनॉल-उत्पादनक्षमता वर्धिता अस्ति । नवम्बरमासे इथेनॉलक्रयणमूल्यानि ५% अधिकं वर्धयितुं अपि भारतसर्वकारः विचारयति इति कथ्यते ।

भारतसर्वकारेण अद्यैव सूचनाद्वारा उक्तं यत् नवम्बर्-मासस्य प्रथमदिनात् आरभ्यमाणे नूतने विपणनवर्षे भारतं शर्करा-चक्रेषु इथेनॉल-उत्पादनार्थं इक्षु-रसस्य अथवा सिरपस्य उपयोगं कर्तुं अनुमतिं दास्यति |.

शर्करानिर्यातप्रतिबन्धस्य विस्तारस्य, आन्तरिक-इथेनॉल-मूल्यानां वर्धनस्य च भारतस्य योजना पूर्वं न ज्ञाता, अस्मिन् मासे अन्ते द्वयोः उपाययोः घोषणायाः सम्भावना अस्ति

२०२४-२५ मध्ये भारतस्य शर्करायाः उत्पादनं ३२ मिलियन टनपर्यन्तं न्यूनीभवति इति अपेक्षा अस्ति, यस्य मुख्यकारणं गतवर्षे महाराष्ट्रे कर्नाटकदेशे च विषमवृष्टेः प्रतिकूलप्रभावः अभवत् एते क्षेत्राणि भारतस्य मुख्यानि शर्कराउत्पादकक्षेत्राणि सन्ति, अपर्याप्तवृष्ट्या इक्षुस्य वृद्धिः शर्करासञ्चयः च प्रभाविता अस्ति ।

"यथा २०२५ तमे वर्षे ब्राजीलस्य शर्करायाः उत्पादनं न्यूनं भविष्यति इति अपेक्षा अस्ति, तस्मात् विश्वे भारतस्य शर्करानिर्यातस्य आवश्यकता वर्तते। भारतस्य निर्यातं विना वैश्विकशर्करायाः मूल्यं अधिकं वर्धयिष्यति" इति मुम्बईनगरस्य वैश्विकव्यापारकम्पनीयाः एकः व्यापारी अवदत्।