समाचारं

अन्येन मन्दगतिना सह जर्मन-अर्थव्यवस्था, “शीर्ष-छात्रः” किमर्थं पश्चात् अस्ति ?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनीदेशस्य प्रसिद्धः चिन्तनसमूहः कील् इन्स्टिट्यूट् फ़ॉर् वर्ल्ड इकोनॉमिक्स इत्यनेन अद्यैव एकं प्रतिवेदनं प्रकाशितम् यत् अस्मिन् वर्षे जर्मनीदेशस्य सकलराष्ट्रीयउत्पादः पुनः संकुचितः भविष्यति, यत् २०२३ तः ०.१% न्यूनम् अस्ति

पूर्वानुमानानाम् अनुसारं २०२५ तमे वर्षे जर्मनीदेशस्य आर्थिकवृद्धेः दरः ०.५% भविष्यति, पूर्वसूचनायाः १.१% न्यूनः । प्रारम्भिकः अनुमानः अस्ति यत् २०२६ तमे वर्षे जर्मनीदेशस्य आर्थिकवृद्धिः १.१% भविष्यति ।

कील इन्स्टिट्यूट् फ़ॉर् द वर्ल्ड इकोनॉमी इत्यस्य निदेशकः मोरित्ज् शुलारिक् इत्यनेन उक्तं यत्,जर्मनीदेशस्य अर्थव्यवस्था संकटग्रस्ता अस्ति एतत् न केवलं आर्थिकचक्रीयसंकटम्, अपितु संरचनात्मकसंकटम् अपि अस्ति ।

विश्वस्य "शीर्षछात्रः" इति सर्वदा प्रसिद्धः जर्मनीदेशः किमर्थं आर्थिकसंकटे पतितः ? कियत्कालं यावत् एतत् संकटं स्थास्यति, जर्मनीदेशः कथं तस्य क्षयः विपर्ययितुं शक्नोति?

1

किं क्रूसः ?

जर्मनीदेशः यूरोपदेशस्य बृहत्तमा अर्थव्यवस्था अस्ति, परन्तु यूरोपीय अर्थव्यवस्थायाः "इञ्जिनं" इति नाम्ना जर्मनीदेशः विगतवर्षद्वये चालयितुं असमर्थः अभवत् ।

२०२३ तमे वर्षे जर्मनीदेशस्य सकलराष्ट्रीयउत्पादः ०.३% संकुचितः, सप्तसमूहे गतवर्षे संकुचिता एकमात्रा अर्थव्यवस्था अभवत् । जर्मनीदेशस्य वित्तमन्त्री लिण्ड्नर् इत्यनेन उक्तं यत् जर्मनीदेशस्य अर्थव्यवस्था स्थगितवती अस्ति, देशस्य अर्थमन्त्री रोबर्ट् हबेक् इत्यनेन च अस्य दृष्टिकोणस्य वर्णनं “अत्यन्तं दुष्टम्” इति कृतम् ।

न केवलं अन्तर्राष्ट्रीयमुद्राकोषादिसंस्थाभ्यः जर्मनीदेशस्य आर्थिकापेक्षाः आशावादीः न सन्ति। अस्मिन् वर्षे जनवरीमासे अन्तर्राष्ट्रीयमुद्राकोषेण अस्मिन् वर्षे जर्मन-अर्थव्यवस्थायाः वृद्धिः ०.५% भविष्यति इति भविष्यवाणी कृता, परन्तु जुलै-मासे तया सूचकाङ्कः ०.२% यावत् न्यूनीकृतः, येन भविष्यवाणी कृता यत् जर्मनी-अर्थव्यवस्था विश्वस्य प्रमुखासु अर्थव्यवस्थासु सर्वाधिकं दुष्टं प्रदर्शनं कर्तुं शक्नोति इति

अगस्तमासस्य मध्यभागे जर्मन-स्थूल-अर्थशास्त्र-व्यापार-चक्र-संस्थायाः प्रतिवेदनं प्रकाशितम् यत् जर्मनी-देशस्य आर्थिक-दृष्टिकोणः पुनः क्षीणः अभवत्, आगामिषु मासत्रयेषु जर्मन-अर्थव्यवस्थायाः मन्दतायां प्रवेशस्य सम्भावना पुनः वर्धिता इति आर्थिकपुनरुत्थाने अधिकं विलम्बः भविष्यति इति बुण्डेस्बैङ्कः अपेक्षां करोति।

जर्मनीदेशः आर्थिकक्लेशेषु अधिकं पतति, भविष्ये पुनर्प्राप्तिवृद्धिः दुर्बलः भविष्यति इति आँकडानां श्रृङ्खला दर्शयति ।फुडान् विश्वविद्यालये यूरोपीय अध्ययनकेन्द्रस्य निदेशकः डिङ्ग चुन्चीनसमाचारसेवायाः साक्षात्कारे सः अवदत् यत् जर्मनीदेशस्य आर्थिकमन्दतायाः पृष्ठतः अस्थायीसमस्याः संरचनात्मकाः च समस्याः सन्ति।

डिङ्ग चुन् इत्यनेन दर्शितं यत् अस्थायी कारणं मुख्यतया तस्मात् तथ्यात् उद्भूतं यत् युक्रेन-संकटस्य प्रकोपानन्तरं रूसी-ऊर्जायाः उपरि बहुधा निर्भरं जर्मनी-देशं कठिन-ऊर्जा-आपूर्तिं, तस्य परिणामेण उच्च-महङ्गानि च सम्मुखीकृतवती, येन व्ययः वर्धितः, क्षतिः च अभवत् सार्वजनिक उपभोग। तस्मिन् एव काले ऊर्जामूल्यानां आकाशगतिकारणात् जर्मनकम्पनीषु विशेषतः ऊर्जाप्रधानकम्पनीषु व्ययस्य, निलम्बनस्य, उत्पादनप्रतिबन्धस्य, दिवालियापनस्य च तीव्रवृद्धिः, तथैव स्थानान्तरणं, परिच्छेदः च दृष्टः, येन समग्र-अर्थव्यवस्था प्रभाविता अभवत्

संरचनात्मककारणानि मुख्यतया जर्मन-आर्थिक-प्रतिरूपस्य मौलिकसमस्याभ्यः आगच्छन्ति, यस्मिन् संरचनात्मक-दोषाणां श्रृङ्खला अस्ति । अपर्याप्तं नवीनताक्षमता, वृद्धजनसंख्यायाः कारणेन आनयितस्य योग्यश्रमस्य अपर्याप्तं आपूर्तिः, युक्रेनसंकटस्य प्रभावात् जर्मनीदेशस्य ऊर्जासंक्रमणस्य दीर्घमार्गः च एतेषां कारकानाम् कारणेन जर्मन-अर्थव्यवस्थायाः गम्भीराः आव्हानाः अभवन्

सः एतदपि बोधितवान् यत् दुर्बलविश्वमागधा इत्यादयः बाह्यपर्यावरणकारकाः अपि जर्मनीदेशस्य दुर्दशां वर्धितवन्तः।

बीजिंगविदेशाध्ययनविश्वविद्यालये अन्तर्राष्ट्रीयसम्बन्धविद्यालये प्राध्यापकः वाङ्गशुओगुओशी एक्स्प्रेस् इत्यस्य साक्षात्कारे सः सूचितवान् यत् युक्रेन-संकटः, यूरोपीय-भूराजनैतिक-अशान्तिः च जर्मनी-देशस्य आर्थिक-कठिनतायाः कारणं मुख्याः बाह्यकारकाः सन्ति विनिर्माण-उद्योगः मन्दः, सेवा-उद्योगः मन्दः, निर्यातः न्यूनः, जनसंख्या वृद्धा, ऊर्जा-मूल्यानि च अधिकानि सन्ति ।

तस्मिन् एव काले तीव्रपरिस्थितेः सम्मुखे जर्मनी-सर्वकारः विश्वसनीयं दिशा-समायोजनं कर्तुं असफलः अभवत् । जर्मनीदेशः एतावता स्वस्य आर्थिकसमस्यानां समाधानार्थं ठोसयोजनां प्रवर्तयितुं असफलः अभवत्, न च भूराजनीतिकसंकटात् मुक्तिं प्राप्तुं प्रभावी मार्गं प्राप्तवान्, विदेश-आर्थिक-व्यापार-नीतिषु तस्य "जोखिम-निवारण"-रणनीत्याः अपि जर्मनी-देशः त्यक्तवान् अनेकाः विकासस्य अवसराः।

"जर्मनी-अर्थव्यवस्थायां आगामिषु कतिपयेषु वर्षेषु समस्याः भविष्यन्ति। एतत् जर्मनीदेशे अन्तिमेषु वर्षेषु दीर्घकालीन-आर्थिक-रोगाणां सञ्चयस्य परिणामः अस्ति।"

2

यूरोपदेशः दबावेन

केचन विश्लेषकाः सूचितवन्तः यत् युक्रेनसंकटः, अमेरिकीराष्ट्रपतिनिर्वाचनं च इत्यादीनां अनिश्चितकारकाणां श्रृङ्खलायाः सन्दर्भे जर्मनीदेशस्य "निरंतरं स्थगितम्" जर्मनीदेशस्य वा यूरोपीयसङ्घस्य वा कृते सकारात्मकवार्ता नास्ति।

केचन ब्रिटिशमाध्यमाः अवदन् यत् जर्मनीदेशस्य अर्थव्यवस्थायाः संकुचनेन यूरोक्षेत्रस्य अर्थव्यवस्थायाः जोखिमाः वर्धिताः। जर्मनीदेशस्य स्थानीयमाध्यमेन उक्तं यत् जर्मनीदेशस्य आर्थिकमन्दतायाः कारणेन युक्रेनसंकटः, प्यालेस्टिनी-इजरायल-सङ्घर्षः इत्यादयः भूराजनीतिकसंकटाः च अस्मिन् वर्षे यूरोपीय-अर्थव्यवस्थायां उच्चमहङ्गानि इत्यादीनि जोखिमानि वहन्ति।

चीनी सामाजिकविज्ञानस्य अकादमीयाः चीन-जर्मन सहकारीसंशोधनकेन्द्रस्य निदेशकः याङ्ग जीपुःजर्मनीदेशे नकारात्मका आर्थिकवृद्धिः यूरोपस्य आर्थिकपुनरुत्थानस्य मन्दतां जनयितुं शक्नोति इति विश्वासः अस्ति । जर्मनी-देशस्य अर्थव्यवस्थायाः संकुचनेन विदेशीयनिवेशस्य आयातनिर्यातव्यापारस्य च न्यूनता भविष्यति, अनेकेषु यूरोपीयदेशेषु रोजगारस्य दबावः वर्धते, एतेषु देशेषु औद्योगिकपरिवर्तनस्य गतिः मन्दं भविष्यति च

डिङ्ग चुन् इत्यनेन उक्तं यत् यूरोपस्य कृते जर्मनीदेशस्य आर्थिकइञ्जिनस्य स्थगिततायाः कारणात् अन्येषु अर्थव्यवस्थासु विकासस्य गतिः नास्ति, मन्दमागधा च भविष्यति, येन अन्येषां यूरोपीय-अर्थव्यवस्थानां विकासः प्रभावितः भविष्यति। तस्मिन् एव काले यूरोपीय-केन्द्रीयबैङ्कं व्याजदरेषु कटौतीं कर्तुं दबावं अपि स्थापयति, येन यूरोपीयसङ्घस्य आर्थिकनीतिसमन्वयः अधिकाधिकं कठिनः भवति ।

जर्मनीदेशस्य कृते एव निरन्तरं स्थगिततायाः कारणात् मूल-आर्थिक-प्रतिरूपस्य परिवर्तनं अधिकं कठिनं भविष्यति, आर्थिक-पुनरुत्थानं मन्दं भविष्यति, केचन विनिर्माण-उद्योगाः अधिक-परिवर्तन-दबावस्य सामनां करिष्यन्ति

3

मार्गः कुत्र अस्ति ?

अन्तर्राष्ट्रीयमुद्राकोषेण भविष्यवाणी कृता यत् वैश्विक आर्थिकवृद्धिः मन्दः, कुशलकार्यकर्तृणां अभावः, उच्चव्याजदराणि च इत्यादीनां कारकानाम् कारणात् आगामिषु पञ्चषु ​​वर्षेषु जर्मनीदेशस्य आर्थिकतायाः कष्टात् बहिः गन्तुं किञ्चित् समयः भवितुं शक्नोति वृद्धि-दरः अमेरिका-अमेरिका-देशयोः अपेक्षया न्यूनः भविष्यति ।

डिङ्ग चुन् इत्यस्य मते जर्मनीदेशस्य आर्थिकसंकटस्य अधिकांशः प्रभावः अस्थायी भवति, परन्तु केचन स्थायिरूपेण भवन्ति, यथा ऊर्जासंरचनायाः परिवर्तनं, श्रमविपण्ये वृद्धजनसंख्यायाः प्रभावः, प्रौद्योगिकी-नवीनीकरणस्य अपर्याप्तक्षमता, परिवर्तनं च आर्थिकप्रतिरूपस्य । समग्रतया जर्मनीदेशस्य आर्थिकदृष्टिकोणः "सावधानीपूर्वकं आशावादी" अस्ति ।

"जर्मनीदेशः बहुसंकटानाम् अन्तर्गतं कालस्य मोक्षबिन्दुस्य चौराहे अस्ति। यदि भविष्ये भङ्गः नूतनः मार्गः च भवितुम् अर्हति तर्हि जर्मनीदेशः अद्यापि अतीव आशावान् अस्ति।वाङ्ग शुओ अवदत्।

वाङ्ग शुओ इत्यस्य आत्मविश्वासः जर्मनीदेशस्य ठोस औद्योगिकमूलेन समृद्धप्रतिभासमूहेन च निर्मितस्य जीवनशक्तितः आगच्छति। तदतिरिक्तं यथा यथा समयः गच्छति तथा तथा यूरोपे विशेषतः जर्मनीदेशे ऊर्जाप्रदायसमस्यानां प्रभावः क्रमेण न्यूनः भविष्यति । परन्तु जर्मनीदेशः अद्यापि नूतनान् समाधानं वा नूतनान् मार्गान् वा अन्वेष्टुं प्रवृत्तः अस्ति, अन्यथा समस्या अधिकाधिकं प्रमुखा भविष्यति इति सः बोधितवान्

जर्मनीदेशस्य वर्तमानस्य आर्थिकक्षयस्य कथं विपर्ययः करणीयः इति विषये साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् न केवलं जर्मनीसर्वकारेण अद्यापि प्रभावी योजना न प्रदत्ता, अपितु भूराजनीतिः, विश्वस्य आर्थिकवातावरणं च इत्यादयः बहुविधाः अनिश्चिताः कारकाः अपि एतां समस्यां अधिकं कठिनं कृतवन्तः

वाङ्ग शुओ इत्यनेन दर्शितं यत् द्रुतगतिना वृद्धेः पटले पुनरागमनाय एकतः जर्मनीदेशः स्वस्य ऊर्जासंरचनायाः परिवर्तनं त्वरयितुं प्रवृत्तः अस्ति, अन्यतः सम्भाव्यविपण्यसंवर्धनं निरन्तरं कर्तुं, निवेशस्य अधिकं विस्तारं कर्तुं, तथा च तस्मिन् एव काले उत्पादनं सुनिश्चित्य अधिकं उच्चगुणवत्तायुक्तं श्रमं संवर्धयन्तु। परन्तु एते उपायाः भूराजनीतिः, विश्वस्य आर्थिकवातावरणं, देशस्य विभक्तराजनैतिकस्थितिः इत्यादिभिः कारकैः अपि प्रभाविताः प्रतिबन्धिताः च भविष्यन्ति

उल्लेखनीयं यत् बहवः विश्लेषकाः मन्यन्ते यत् जर्मनीदेशः चीनदेशात् शिक्षितव्यः, यः स्वस्य “पूर्वः सर्वोत्तमग्राहकः” अस्ति । स्थानीयजर्मनमाध्यमेन उक्तं यत् चीनस्य नवीकरणीय ऊर्जायाः सम्पूर्णा आपूर्तिशृङ्खला निर्मितवती अस्ति तथा च सामग्री, उत्पादनं, अनुसन्धानं, विकासं च वैश्विकरूपेण अग्रणी अस्ति।

टोङ्गजी विश्वविद्यालयस्य जर्मन अध्ययनकेन्द्रस्य निदेशकः झेङ्ग चुनरोङ्गःसः अवदत् यत् यद्यपि जर्मनीदेशः चीनदेशस्य आश्रयात् मुक्तिं प्राप्तुं "जोखिममुक्तीकरणं" करोति तथापि वस्तुतः चीन-जर्मनी अपि च चीन-यूरोप-देशयोः आर्थिकव्यापारः निकटतया एकीकृतः अस्ति, अद्यापि बहवः कम्पनयः चीनदेशे निवेशं वर्धयन्ति।

जर्मन-अर्थशास्त्रज्ञाः दर्शितवन्तः यत् अस्मिन् वर्षे जर्मनी-सर्वकारेण चीन-देशस्य उच्चस्तरीय-भ्रमणं एतत् संकेतं प्रेषयति यत् जर्मनी-सर्वकारः जलवायु-पर्यावरण-संरक्षण-परिवहन- इत्यादिषु क्षेत्रेषु चीन-देशेन सह सहकार्यं विस्तारयितुं प्रयतते |. चीन-जर्मनी-देशौ विश्वस्य प्रमुखौ विनिर्माणदेशौ स्तः, द्वयोः देशयोः सहकार्यं औद्योगिक-आपूर्ति-शृङ्खलां परस्परं गभीररूपेण निहितं कर्तुं शक्नोति, अन्तर्राष्ट्रीय-प्रतिस्पर्धां च वर्धयितुं शक्नोति