समाचारं

भोजनालयस्य स्थाने भोजनार्थं क्रीडाङ्गणं गच्छतु? "भवतः कृते हितकरम्" इति "सर्वं भद्रम्" इव उत्तमम् नास्ति丨नवविद्यालयभाष्यम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/डिंग शेन्यी

समाचारानुसारं शेन्झेन्-नगरस्य प्राथमिक-माध्यमिक-विद्यालयाः अधुना एव पुनः उद्घाटयितुं आरब्धाः, तत्सम्बद्धः एकः भिडियो च अनेकेषां नागरिकानां ध्यानं आकर्षितवान् ऑनलाइन प्रकाशितानां भिडियो-दृश्यानां मध्ये शेन्झेन्-विद्यालयस्य वर्दीधारिणां छात्राणां समूहः विद्यालयस्य क्रीडाङ्गणे भोजनार्थं कूपं कुर्वन् आसीत् । तस्य भिडियायाः सह एकः पाठः आसीत् यत् "ये छात्राः विद्यालयस्य भोजनालये भोजनं न क्रीणन्ति ते खादितुम् क्रीडाङ्गणे उपविशन्ति। एतत् किम्?" ordering workshop.विद्यालयेन अभिभावकैः सह सक्रियरूपेण संवादः कृतः अस्ति तथा च समायोजनं कृतम् अस्ति . ५ सितम्बर् दिनाङ्के लोङ्गगैङ्ग-जिल्लाशिक्षाब्यूरो इत्यनेन प्रतिक्रिया दत्ता यत् विद्यालयेन केषाञ्चन छात्राणां कृते केन्द्रीकृतक्षेत्रे भोजनस्य व्यवस्था न कृता, तथा च विद्यालये तत्कालं सुधारं कर्तुं आग्रहः कृतः।

स्रोतः अओयी ​​न्यूज

प्राथमिकमाध्यमिकविद्यालयपरिसरयोः अन्नप्रसवः प्रवेशं कर्तुं शक्नोति वा इति विषये अद्यापि सर्वेषु वर्गेषु विवादः अस्ति । तदनुपातेन यदा टेकअवे भोजनस्य विषयः आगच्छति तदा विद्यालयः छात्रान् क्रीडाङ्गणे खादितुम् अनुमन्यते, यत् परिसरात् टेकअवे भोजनस्य प्रतिबन्धात् अधिकं सहिष्णुता दृश्यते। छात्राणां चयनस्य अधिकारः दातव्यः इति पक्षपक्षिणः मन्यन्ते । विरोधिनां मतं यत् विद्यालयाः गुणवत्तानियन्त्रणं कर्तुं न शक्नुवन्ति, स्वास्थ्यस्य जोखिमं च सहजतया जनयितुं शक्नुवन्ति। अस्य विद्यालयस्य प्राचार्यः अपि अवदत् यत् - "एते परिसरात् बहिः टेकआउट्-व्यापारिणः व्यावसायिक-अनुज्ञापत्राणि, स्वास्थ्य-अनुज्ञापत्राणि, कर्मचारी-स्वास्थ्य-प्रमाणपत्राणि अन्ये प्रासंगिकानि योग्यतानि च दातुं न शक्नुवन्ति, छात्राणां खाद्य-सुरक्षायाः गारण्टीं च दातुं न शक्नुवन्ति।

यतो हि प्रधानाध्यापकस्य मतं यत् एते टेकअवे छात्राणां खाद्यसुरक्षायाः गारण्टीं दातुं न शक्नुवन्ति, तर्हि छात्राः क्रीडाङ्गणे भोजनं कुर्वन्ति चेत् सुरक्षिताः भवितुम् अर्हन्ति वा? वस्तुतः एतेन वस्तुतः क्रीडाङ्गणे केषाञ्चन अस्वच्छतापूर्णानां परिस्थितीनां कारणेन सुरक्षाजोखिमाः वर्धन्ते । एषः दण्डात्मकः उपायः "स्वहिताय" इति अतिरिक्तं अनिवार्यतया प्रश्नान् उत्थापयति यत् प्राचार्यः विद्यालयस्य भोजनालयात् बहिः निपीडितः भवितुं अधिकं चिन्तितः अस्ति।

संवाददातुः अन्वेषणेन ज्ञातं यत् विद्यालयस्य भोजनालये "चार्ज सूचनाफलकेन" मध्याह्नभोजनशुल्कं प्रतिसत्रं १६४६ युआन् इति ज्ञातम्, छात्राः स्वेच्छया भोजनस्य आदेशं ददति स्म विद्यालयस्य पाकशालायाः भोजनक्षेत्रे तण्डुलस्य मेजस्य परितः तण्डुलधान्यानि विकीर्णानि आसन्, तस्य पार्श्वे भूमौ मलिनचिह्नानि अपि आसन् संगृहीताः मेजपात्रस्य टोप्याः भूमौ स्थापिताः भवन्ति, छात्राः च काले काले अवशिष्टानि प्लास्टिकस्य लोटाः वहन्तः अन्तः बहिः च आगच्छन्ति । विद्यालयस्य भोजनालये खाद्यसुरक्षायाः स्थितिः मानकानुसारं नास्ति इति भाति।

परिसरे भोजनं बहिः निकासयितुं तुलने परिसरस्य खाद्यसुरक्षा सुनिश्चित्य विद्यालयाः केन्द्रीकृताहारस्य आपूर्तिं कार्यान्विताः भवन्ति, येन खाद्यगुणवत्तानियन्त्रणं सुनिश्चितं भवति तथा च उत्तरदायित्वं स्पष्टीकर्तुं लूपहोल्स् अन्वेष्टुं सुकरं भवति तथापि उत्तरदायित्वं यथार्थतया कार्यान्वितं भवितुमर्हति तथा च केन्द्रीकृताहारः supply must be highlighted भोजनं धनस्य मूल्यं भवति। यदि विद्यालयस्य भोजनालये समृद्धविविधताभोजनं भवति, पौष्टिकं, स्वादिष्टं, सस्तो च भवति तर्हि छात्राः अद्यापि टेकआउट् आदेशयन्ति वा?

"भवतः कृते उत्तमः भवितुम्" इति विद्यालयस्य मूलः अभिप्रायः अवगम्यते, परन्तु "भवतः कृते उत्तमः भवितुम्" इति परीक्षामापदण्डः "सर्वः हाँ इति वदति" इति ।

सर्वप्रथमं विद्यालयेषु छात्राणां ज्ञातुं अधिकारस्य आदरः करणीयः । "भवतः हिताय" इति विषयेषु छात्राः अपि हाँ इति वदन्ति वा इति ज्ञातुं सटीकं शोधं करणीयम् । द्वितीयं, विद्यालयेषु छात्राणां चयनस्य अधिकारस्य आदरः करणीयः। अद्यतनछात्राः अधिकाधिकं व्यक्तिगताः भवन्ति, भिन्न-भिन्न-छात्राणां भिन्नाः आवश्यकताः सन्ति केचन छात्राः केचन विषयाः ताडयन्ति ये "भवतः हिताय" सन्ति, अन्ये तु न। अस्य कृते "एकः आकारः सर्वेषां कृते उपयुक्तः" अथवा दण्डात्मकविभेदकव्यवहारस्य आश्रयं न गृह्णाति, न तु कारणानां विश्लेषणं विविधउपविभागद्वारा अधिकछात्राणां तालीवादनं च आवश्यकम् तृतीयम्, छात्राणां अभिव्यक्ति-पर्यवेक्षण-अधिकारस्य आदरः अवश्यं करणीयः । अधुना छात्राणां गुणवत्तायां वर्षे वर्षे सुधारः भवति विद्यालयाः छात्रान् स्वप्रबन्धनं ज्ञातुं मार्गदर्शनं कुर्वन्तु ते छात्रसङ्घस्य भूमिकायाः ​​पूर्णं क्रीडां दातव्याः, छात्राः स्वतन्त्रतया वक्तुं शक्नुवन्ति, ते संयुक्तरूपेण विद्यालयस्य नियमाः निर्मातव्याः येषां पालनं कर्तव्यम् , तथा समूहपरिवेक्षणस्य कार्यान्वयनम् एषा अपि गुणवत्तापूर्णशिक्षायाः आवश्यकता अस्ति।

शिक्षायाः मिशनं “दीपं, आत्मानं निक्षिप्य, प्रज्ञां बोधयितुं, हृदयं आर्द्रं कर्तुं च” अस्ति । विद्यालयप्रबन्धनं "भवतः कृते उत्तमम्" इत्यस्मात् "सर्वस्य कृते उत्तमम्" इति परिवर्तनं शिक्षायाः मिशनस्य गहनतया अवगमनम् अस्ति।

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया