समाचारं

morning energy news丨मम देशस्य प्रथमः ग्रिड्-सम्बद्धः विद्युत्-संयंत्रः!

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


समाचारकेन्द्रित

◐राष्ट्रीय ऊर्जा प्रशासन: "नवीनीकरणीय ऊर्जा हरित बिजली प्रमाणपत्र निर्गमन तथा व्यापार नियम" जारी किया।५ सितम्बर् दिनाङ्के राष्ट्रिय ऊर्जाप्रशासनेन "नवीनीकरणीय ऊर्जा हरितविद्युत् प्रमाणपत्रनिर्गमनं व्यापारनियमाश्च" जारीकृताः यत् विद्युत्जाल उद्यमाः, विद्युत्व्यापारसंस्थाः, विद्युत् उत्पादन उद्यमाः वा परियोजनास्वामिनः, तथैव व्यापारिकसंस्थाभिः न्यस्ताः एजेन्सीः समये एव प्रदातव्याः इति आवश्यकतानुसारं सूचनां कुर्वन्तु।अथवा हरितप्रमाणपत्रस्य निर्गमनाय आवश्यकसूचनाः सत्यापयन्तु, तथा च सूचनायाः प्रामाणिकतायां सटीकतायां च उत्तरदायी भवेयुः। विद्युत्बाजारव्यवहारेषु भागं गृह्णन्तः अनुदानपरियोजनाभ्यः हरितप्रमाणपत्रस्य आयतः अनुदानं कटयितुं विद्युत्जाल उद्यमानाम् अपि प्रासंगिकविनियमानाम् अनुसरणं करणीयम्।【अधिकविवरणम्】


◐उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयः "विद्युत्-साइकिलानां कृते लिथियम-आयन-बैटरी-स्वास्थ्य-मूल्यांकनार्थं मार्गदर्शिकाः" इति विषये सार्वजनिकरूपेण रायं याचयन् ।उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य जालपुटस्य अनुसारं ५ सितम्बर्-दिनाङ्के उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन "विद्युत्-साइकिल-कृते लिथियम-आयन-बैटरी-स्वास्थ्य-मूल्यांकनस्य मार्गदर्शिका" इति विषये सार्वजनिकरूपेण मतं याचितम् इदं सूचितं यत् यदि लिथियम-आयन-बैटरी परीक्षणानन्तरं निम्नलिखित-सूचकानाम् एकं पूरयति तर्हि तत् स्वास्थ्य-खतरं भवति, निरन्तर-उपयोगाय न अनुशंसितम्: आन्तरिक-प्रतिरोधः 0.5ω-तः अधिकः भवति अधिकतमं उत्पादनवोल्टेजः 60v अधिकः भवति । निर्वहनक्षमताक्षयस्य दरः ५०% अधिकः भवति ।【अधिकविवरणम्】


◐विश्वमौसमविज्ञानसङ्गठनम् : चीनदेशे यूरोपे च pm2.5 सान्द्रता वैश्विकसरासरीतः न्यूना अस्ति।सीसीटीवी न्यूज इत्यस्य अनुसारं ९.स्थानीयसमये सितम्बरमासस्य ५ दिनाङ्के विश्वमौसमविज्ञानसङ्गठनेन वायुगुणवत्ताजलवायुबुलेटिन् नवीनतमं प्रकाशितम् । प्रतिवेदने दर्शितं यत् pm2.5 (सूक्ष्मकणद्रव्यम्) इत्यस्य दीर्घकालं यावत् निःश्वासः हानिकारकः भवतिगम्भीर स्वास्थ्य खतरा। स्रोतेषु जीवाश्म-इन्धनस्य, वन्य-अग्निः, मरुभूमि-धूलिः च दहनात् उत्सर्जनं भवति । उत्तर-अमेरिकादेशे वन्यजलाग्निना pm2.5 उत्सर्जनं असामान्यतया अधिकम् इति आँकडानि दर्शयन्ति । तदतिरिक्तं भारते मानवजनित-उद्योगिक-क्रियाकलापैः प्रदूषण-उत्सर्जनस्य वर्धनस्य कारणेन अपि औसतात् अधिक-पीएम२.५-स्तरः अस्ति, यदा चीन-युरोप-देशयोः मानवजनित-उत्सर्जनस्य न्यूनतायाः कारणेन औसतात् न्यून-पीएम२.५-मापनस्य तुलने अस्ति【अधिकविवरणम्】


घरेलुवार्ता

◐राष्ट्रीय विकास एवं सुधार आयोग : १.घरेलुपेट्रोलस्य डीजलस्य च मूल्यं न्यूनीकृतम् अस्ति ।राष्ट्रियविकाससुधारायोगस्य जालपुटानुसारं .अन्तर्राष्ट्रीयविपण्ये तैलमूल्यानां हाले परिवर्तनस्य अनुसारं, वर्तमानस्य परिष्कृततैलमूल्यनिर्माणतन्त्रस्य अनुरूपं च, २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्के २४:०० वादनात् आरभ्य, घरेलु-गैसोलीन-डीजल-मूल्यानां (मानक-उत्पादानाम्) १०० युआन्-पर्यन्तं न्यूनीकरणं भविष्यति प्रति टन ।


◐ केन्द्रीयबैङ्कः हरित, न्यूनकार्बन-आदिक्षेत्रेषु अधिकवित्तीयसंसाधनानाम् त्वरितसङ्ग्रहणस्य समर्थनं कुर्वन्तु।५ सितम्बर् दिनाङ्के चीनस्य जनबैङ्कस्य उपराज्यपालः लू लेइ इत्यनेन राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने उक्तं यत् हरितवित्तं वित्तीयक्षेत्रे हरितविकासेन निर्मितः नूतनः आपूर्तिमाङ्गसम्बन्धः अस्ति। हरितवित्तं प्रति केन्द्रितः चीनस्य जनबैङ्कः प्रथमं स्थापनं पश्चात् भङ्गं च इति सिद्धान्तस्य पालनम् करोति, हरित, न्यूनकार्बन-आदिक्षेत्रेषु अधिकवित्तीयसंसाधनानाम् त्वरितसङ्ग्रहणस्य समर्थनं च करोति हरितवित्तीयउत्पादानाम् यथा हरितऋणः, हरितबन्धनानि च सदुपयोगः करणीयः, कार्बन उत्सर्जननिवृत्तिसमर्थनसाधनानाम् भूमिकायाः ​​पूर्णं भूमिकां दातुं, हरित-उद्योगानाम् विकासाय अधिकं वित्तीयसमर्थनं दातुं च आवश्यकम् अस्ति


◐गणसु विद्युत हाजिर बाजार आधिकारिक तौर पर संचालित है।सीसीटीवी न्यूज इत्यस्य अनुसारं ५ सितम्बर् दिनाङ्के गांसु विद्युत् स्पॉट् मार्केट् आधिकारिकतया कार्यं कर्तुं आरब्धवान् यत् सम्प्रति देशस्य एकमात्रं विद्युत् स्पॉट् मार्केट् अस्ति यत्र उपयोक्तारः "मात्रा उद्धरणं" इत्यत्र भागं गृह्णन्ति । अधुना यावत् नूतनशक्तिस्थापितानां क्षमतायाः अनुपातेन, बाह्यविद्युत्प्रदानस्य परिमाणेन च देशे द्वितीयस्थानं प्राप्नोति, यत्र २५ प्रान्तेषु नगरेषु च विद्युत् वितरिता अस्ति


◐जिआंगसु: व्यक्तिगत उपभोक्तृयात्रीकार प्रतिस्थापनं अद्यतनं च समर्थनं कुर्वन्तु।४ सितम्बर् दिनाङ्के जियाङ्गसु प्रान्तीयविकाससुधारआयोगेन प्रान्तीयवित्तविभागेन च "उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं अतिदीर्घकालीनविशेषकोषबन्धनिधिं प्रवर्धयितुं जियांगसुप्रान्तस्य कार्यान्वयनयोजना" जारीकृता, यया सूचितम् यत् व्यक्तिगतग्राहकाः स्वनाम्ना पुरातनकाराः स्थानान्तरयितुं ततः नूतनानि काराः क्रेतुं समर्थिताः सन्ति। यदि नूतनं कारं ईंधनवाहनं भवति तर्हि ५०,००० युआन् (समाहितः) तः १५०,००० युआन् यावत् मूल्यस्य कृते ६,००० युआन्, १५०,००० युआन् (समाहितः) तः २५०,००० युआन् यावत् मूल्यस्य कृते १०,००० युआन् अनुदानं, १५,००० युआन् यावत् अनुदानं च भवति २५०,००० युआन् (समाहितः) इत्यस्मात् अधिकमूल्येन युआन् यदि क्रीतं नूतनं कारं नूतनं ऊर्जावाहनं भवति तर्हि ईंधनवाहनानां अनुदानमानके ३,००० युआन् योजितं भविष्यति।


◐शंक्सी : प्रान्ते पुरातनकारानाम् स्थाने नवीनकारानाम् प्रतिस्थापनेन सह सम्बद्धे कार्ये अधिकं सुधारः करणीयः।५ सितम्बर् दिनाङ्के शान्क्सीप्रान्तस्य वाणिज्यविभागसहिताः सप्तविभागाः "प्रान्ते पुरातनकारानाम् कारव्यापारस्य प्रासंगिककार्यस्य अग्रे सुधारस्य सूचना" जारीकृतवन्तः, येन कारस्य स्क्रैपिंगस्य नवीकरणस्य च अनुदानस्य मानकं वर्धयिष्यति, वृद्धिः भविष्यति the subsidy standard for car replacement and renewal, increase financial support, and optimize वाहनव्यापारस्य समीक्षायाः अन्यपक्षेषु च स्पष्टप्रावधानाः कृताः सन्ति। ईंधनवाहनानां कृते स्क्रैपेज-नवीनीकरण-अनुदानं मूल-७,००० युआन्-तः १५,००० युआन्-पर्यन्तं वर्धितम् अस्ति, तथा च नूतन-ऊर्जा-वाहनानां कृते स्क्रैप-नवीकरण-अनुदानं मूल-१०,००० युआन्-तः २०,००० युआन्-पर्यन्तं वर्धितम् अस्ति पूर्ववृत्ताः भवेयुः, येषां उपभोक्तृभ्यः पूर्वमेव प्रासंगिकं अनुदानं प्राप्तम् अस्ति, तेषां कृते नूतन-अन्तर-अनुसारं पुनः निर्गतं भविष्यति।


◐चीनस्य वैज्ञानिकसंशोधनदलेन आयनपरिवहनझिल्लीनिर्माणरणनीतिः नूतना प्रस्ताविता।विज्ञान-प्रौद्योगिकी-दैनिक-पत्रिकायाः ​​५ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं ४ सितम्बर्-दिनाङ्के ज्ञातं यत् वेस्ट्लेक्-विश्वविद्यालयस्य भविष्य-उद्योग-अनुसन्धान-केन्द्रस्य, विज्ञान-विद्यालयस्य च कृत्रिम-प्रकाश-संश्लेषण-सौर-इन्धन-केन्द्रस्य च सन-लिचेङ्गस्य दलेन तरबूजस्य छिलक-झिल्लीनां उपयोगः the electrochemical carbon dioxide reduction reaction, and thus proposed नूतनानां आयनपरिवहनझिल्लीनां (itms) निर्माणार्थं रणनीतिः प्रस्ताविता अस्ति आयनपरिवहनझिल्ली नवीकरणीय ऊर्जारूपान्तरणस्य भण्डारणप्रणाल्याः च प्रमुखघटकाः सन्ति यथा विद्युत्रासायनिककार्बनडाय-आक्साइड्-निवृत्ति-विक्रियाः, जलस्य विद्युत्-विपाकः, ईंधन-कोशिका च वर्तमानकाले व्यापकरूपेण प्रयुक्तेषु आयनपरिवहनझिल्लीषु अनेकानि सीमानि सन्ति


अन्तर्राष्ट्रीयवार्ता

◐पोरोझिया परमाणुविद्युत्संस्थाने स्थितानां अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः पर्यवेक्षकैः नियमितरूपेण कार्मिकपरिवर्तनं सम्पन्नम्।सीसीटीवी न्यूज इत्यस्य अनुसारं रूसस्य रक्षामन्त्रालयेन सितम्बर् ४ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् तस्मिन् दिने पोरोझ्ये परमाणुविद्युत्संस्थाने अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सीद्वारा तैनातानां पर्यवेक्षकाणां परिभ्रमणार्थं रूसीसङ्घस्य सशस्त्रसेनाभिः सुरक्षाप्रतिश्रुतिः प्रदत्ता।


◐फुकुशिमा परमाणुविद्युत्संस्थानात् परमाणु अवशेषाणां परीक्षणनिष्कासनं बाधितम्।tepco रिपोर्ट अन्वेषण परिणामचीनसमाचारसेवायाः अनुसारं जापानप्रसारणसङ्घस्य सूचना अस्ति यत् स्थानीयसमये ४ सितम्बर् दिनाङ्के टोक्योविद्युत्कम्पनी फुकुशिमादैचीतः परमाणुअवशेषस्य परीक्षणनिष्कासनस्य विलम्बस्य विषये अर्थव्यवस्था, व्यापारः उद्योगमन्त्रालयाय अन्वेषणपरिणामानां सूचनां दत्तवती परिचालनदोषाणां कारणेन जापानदेशे परमाणुविद्युत्संस्थानम्। टेप्को इत्यनेन उक्तं यत् सज्जतापदे अपर्याप्तपुष्टिकार्यस्य कारणेन एषा समस्या अभवत्।


निगम समाचार

मम देशस्य प्रथमं जालपक्षीयं फ्लाईव्हील ऊर्जा-भण्डारण-आवृत्ति-मॉडुलेशन-विद्युत्-स्थानकं जाल-सङ्गतम् अस्ति ।चीन ऊर्जा अभियांत्रिकी तथा चीन विद्युत् अभियांत्रिकी इत्येतयोः वीचैट् सार्वजनिक खातेः समाचारानुसारं सितम्बर् ४ दिनाङ्के चीन ऊर्जा अभियांत्रिकी तथा चीन विद्युत् अभियांत्रिकी इत्यस्य शान्क्सी संस्थानेन डिङ्गलुन् ऊर्जा प्रौद्योगिकी (शान्क्सी) कम्पनी, २०६८ तमस्य वर्षस्य ३० मेगावाट् फ्लाईव्हीलस्य अनुबन्धः कृतः । लिमिटेड्, यस्य निर्माणे शान्क्सी पावर कन्स्ट्रक्शन् इत्यनेन भागः गृहीतः ऊर्जा भण्डारणपरियोजना विद्युत् उत्पादनार्थं ग्रिड् इत्यनेन सह सफलतया सम्बद्धा अभवत् । परियोजना मुख्यतया 30 मेगावाट् ऊर्जा भण्डारण आवृत्ति मॉडुलेशन पावर स्टेशनं तथा सहायकसमर्थनपरियोजनानां निर्माणं करोति अस्मिन् प्रत्येकस्मिन् यूनिटे 10 उच्चगतियुक्ताः चुम्बकीय उत्थान फ्लाईव्हीलः, सम्बद्धाः सहायकाः, ड्राइव् तथा नियन्त्रणप्रणाल्याः सन्ति। तथा बूस्ट् तथा कन्वर्टर एकीकरण मशीन पूर्वनिर्मित केबिन। इयं परियोजना चीनदेशे ग्रिड्पक्षे प्रथमं स्वतन्त्रं आवृत्तिमॉडुलेशनफ्लाईव्हील ऊर्जाभण्डारणविद्युत्केन्द्रम् अस्ति, यस्य वार्षिकं आवृत्तिमॉडुलेशनमाइलेजं ३० लक्षमेगावाट् भवति

प्रतिवेदन/प्रतिक्रिया