समाचारं

"रक्षणं" कर्तुं सर्वं गच्छतु! दहे-नगरं विद्यालयस्य ऋतुस्य आरम्भं पूर्णतया अनुरक्षणं करोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"छात्राः, यदा जालसुरक्षायाः विषयः आगच्छति तदा किं भवन्तः अस्मात् दूरम् इति अनुभवन्ति? अतः अस्माकं दैनन्दिनजीवने निम्नलिखितपरिस्थितयः सम्मुखीकृताः वा इति सम्यक् चिन्तयामः, अध्ययनं च कुर्मः..." सितम्बर् ४ दिनाङ्के दहे, zhongshan district town कर्मचारी छात्रान् नेटवर्क सुरक्षा ज्ञानं व्याख्यायते।
विद्यालयवर्षस्य आरम्भात् एव विद्यालयवर्षे परिसरसुरक्षां सुनिश्चित्य प्रत्येकस्य छात्रस्य सुरक्षितविद्यालयशिक्षणस्य स्वस्थवृद्धेः च रक्षणार्थं दहेनगरे अनेकविभागाः न्यायक्षेत्रे विद्यालयैः सह सक्रियरूपेण सम्बद्धतां प्राप्तुं, संचारं सहकार्यं च सुदृढं कर्तुं संयुक्तकार्याणि कृतवन्तः , तथा परिसरसुरक्षाविषये प्रथमपाठं पाठयितुं शिक्षकैः छात्रैः सह कार्यं कुर्वन्ति .
अस्मिन् काले कर्मचारिभिः सह विद्यालयं प्रति गन्तुं गन्तुं च यातायातस्य सुरक्षाविषये, किशोरवयस्कानाम् मध्ये मादकद्रव्याणां दुरुपयोगस्य निवारणविषये च शिक्षकैः छात्रैः सह साक्षात्कारः कृतः, ते एकत्र पाठ्यक्रमसामग्रीः, प्रदर्शनीफलकाः इत्यादीनि सामग्रीनि च पश्यन्ति स्म, संयुक्तरूपेण च शिक्षन्ति स्म मादकद्रव्याणां जागरूकता, मादकद्रव्याणां निवारणं, मादकद्रव्यविरोधी ज्ञानं तथा च मार्गयातायातसुरक्षाविषये सामान्यज्ञानं वास्तविकनकारात्मकप्रकरणैः छात्रैः च सह मिलित्वा वयं व्यक्तिभ्यः, परिवारेभ्यः, समाजे च मादकद्रव्याणां गम्भीरहानिः, तथैव गम्भीरपरिणामानां च सावधानीपूर्वकं विश्लेषणं कुर्मः यातायातनियमानाम् उल्लङ्घनम् सुखेन, सुरक्षिततया गृहं गत्वा, सुन्दरयौवनस्य रक्षणार्थं मिलित्वा कार्यं कुर्वन्तु।
कक्षायाः कालखण्डे छात्राः चिन्तने लचीलाः, प्रदर्शने सक्रियः, कर्मचारिभिः सह उत्साहेन संवादं कृतवन्तः वातावरणं अतीव सक्रियम् आसीत्, यत् परिसरसुरक्षाविषयेषु छात्रसमुदायस्य चिन्ता पूर्णतया प्रतिबिम्बयति स्म continue to increase efforts to build a strong campus safety defense line , विभिन्नेषु परिसरसुरक्षाकार्येषु निकटतया ध्यानं ददातु, "अग्निप्राचीरं" निर्मातुं, "सुरक्षाछत्रं" धारयन्तु, सुरक्षितस्य च पूर्णतया रक्षणं कुर्वन्तु तथा युवानां स्वस्थवृद्धिः।
गुइझोउ दैनिक तियान्यान न्यूज रिपोर्टर ज़ी योंगयोंग
सम्पादक लु युआन
द्वितीयः परीक्षणः लियू डिंगहुई
सूर्य किन् इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया