समाचारं

अन्तरक्रियायाः पूर्णः ! हुनान् पारम्परिक चीनीचिकित्सा महाविद्यालयः २०२४ नवीनशिक्षकाणां स्वागतं "आडम्बरपूर्ण" प्रकारेण करोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज सितम्बर ६(संवाददाता ली काङ्गक्सिन्) अद्यैव हुनान-महाविद्यालयस्य पारम्परिक-चीनी-चिकित्सा-महाविद्यालयस्य २०२४ तमस्य वर्षस्य नवीनशिक्षकाः एकत्र पञ्जीकरणं कृतवन्तः यत् ते स्वस्वप्नानां अनुसरणस्य, एकत्र अध्ययनस्य च नूतनयात्रायाः आरम्भार्थं परिसरे एकत्रिताः अभवन् विद्यालयस्य दलसमितेः सचिवः डेङ्ग जियानझोङ्गः, प्राचार्यः झोउ जिन्हाओ, पार्टीसमितेः उपसचिवः ली जिंगझाङ्गः च अभिमुखीकरणकार्यस्य मार्गदर्शनार्थं विद्यालयस्य अन्तः बहिश्च अभिमुखीकरणबिन्दुषु गतवन्तः
स्वागतदृश्यं आश्चर्यैः परिपूर्णम् अस्ति। "प्राप्तम्! प्राप्तम्!"सम्राट् यान् इत्यस्य विद्यालयस्य प्रतिमायाः सम्मुखे २०२४ तमस्य वर्षस्य कक्षायाः सर्वेषां नवीनशिक्षकाणां नामभिः निर्मितः स्वागतभित्तिः नवीनशिक्षकाणां मातापितरौ च स्थगयित्वा स्वनाम अन्वेष्टुं, छायाचित्रं ग्रहीतुं च आकर्षितवती।
पुनर्वास-स्वास्थ्य-सेवा-विद्यालये विद्यालयेन मुद्रा-मूल्यांकनम्, मेकअप-प्रदर्शनम्, त्वचा-परीक्षणं, चेहरे-सफाई, चिकित्सा-सौन्दर्य-परामर्शः, पारम्परिक-चीनी-चिकित्सा-बाह्य-उपचारः, मातापितृणां नूतनानां च कृते पारम्परिक-चीनी-चिकित्सा-भौतिक-चिकित्सा इत्यादीनां बहुविध-अनुभव-परियोजनानां सावधानीपूर्वकं डिजाइनं कृतम् अस्ति छात्राणां अनुभवं कर्तुं। एकस्य नूतनस्य छात्रस्य मातापिता अवदत् यत् - "विद्यालयस्य व्यवस्था एतावता विचारणीया अस्ति। तया यात्रायाः क्लान्ततायाः निवृत्तिः अभवत् तथा च मम बालकस्य अध्ययनस्य प्रमुखविषयाणां विषये अधिकतया अवगन्तुं शक्यते स्म। अहं विद्यालयाय अङ्गुष्ठं ददामि!
पारम्परिकचीनीचिकित्सा महाविद्यालये एक्यूपंक्चर-मालिश-विषये मुख्यशिक्षकः नवीनः छात्रः ली काङ्गः अवदत् यत् "अस्मिन् वर्षे मम महाविद्यालयप्रवेशपरीक्षायाः स्कोरः स्नातकस्तरं उत्तीर्णः अभवत्, परन्तु बाल्यकालात् एव एक्यूपंक्चर-मालिशं च मम प्रियम् अस्ति । पारम्परिक-चीनी-चिकित्साशास्त्रे अस्ति जीवने दृढं अनुप्रयोगं कर्तुं शक्नोति तथा च मम परितः जनानां सहायतां कर्तुं शक्नोति अतः अहं हुनान् पारम्परिक चीनी चिकित्सा महाविद्यालये अध्ययनं कर्तुं चितवान्।”
नवीनछात्राणां पञ्जीकरणप्रक्रिया अस्मिन् समये अधिकं अनुकूलितं कृतम् अस्ति हुनानमहाविद्यालये रेलस्थानकेषु नवीनछात्राणां कृते स्वागतस्थानकानि स्थापितानि, उच्चगतिरेलस्थानकेषु च स्वयंसेवकाः विद्यालयस्य समर्पितां बसयानं परिसरं प्रति गन्तुं मार्गदर्शनं कुर्वन्ति . परिसरे अभिमुखीकरणस्वयंसेवकाः प्रत्येकस्य महाविद्यालयस्य पञ्जीकरणस्थानेषु पञ्जीकरणार्थं नूतनानां छात्राणां मार्गदर्शनं कुर्वन्ति। महाविद्यालयस्थले प्रासंगिकपञ्जीकरणप्रक्रियाः सम्पन्नं कृत्वा नवीनशिक्षकाणां नेतृत्वं स्वयंसेवकैः कक्षापञ्जीकरणक्षेत्रे भविष्यति, ततः स्वयंसेवकाः नवीनशिक्षकाणां सामानं तत्सम्बद्धं छात्रावासं प्रति नेतुं साहाय्यं करिष्यन्ति .
"विद्यालये नूतनानां छात्राणां स्वागतं कुर्वन्तु। विद्यालयः गुणवत्तायाः आधारेण विद्यालयस्य निर्माणं, प्रतिभाभिः विद्यालयं सुदृढं कर्तुं, लक्षणैः सह नूतनं विद्यालयं निर्मातुं च सिद्धान्तस्य पालनम् करोति। प्रमुखानां अपि स्वकीयाः लक्षणाः सन्ति। आशासे यत् छात्राः शक्नुवन्ति तेषां व्यावसायिकविश्वासं सुदृढं कुर्वन्तु, तत्सह जनानां स्वास्थ्यं मनसि धारयन्तु, तेषां हस्ते कौशलं स्थापयन्तु, स्वस्य युवानां शक्तिं च योगदानं कुर्वन्तु।" हुनानस्य दलसमितेः सचिवः डेङ्ग जियानझोङ्गः पारम्परिक चीनी चिकित्सा महाविद्यालयः, सर्वेभ्यः नवीनशिक्षकेभ्यः सन्देशं प्रेषितवान्।
प्रतिवेदन/प्रतिक्रिया