समाचारं

बफेट् वास्तवमेव बैंक् आफ् अमेरिका इत्येतत् स्वच्छं कर्तुम् इच्छति? अस्मिन् सप्ताहे विक्रयणस्य अन्यत्र त्रयः दिवसाः, कुलम् ७६० मिलियन अमेरिकी-डॉलर्-रूप्यकाणि च नगदं कृतवन्तः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य मध्यभागात् आरभ्य "स्टॉक् गॉड्" बफेट् अमेरिकादेशस्य द्वितीयबृहत्तमस्य बैंकस्य बैंक् आफ् अमेरिका इत्यस्य भागं विक्रयति, तस्य स्थानानि च स्वच्छं कुर्वन् इव दृश्यते क्रमिकविक्रयेषु बफेट् इत्यनेन प्रायः ६.९७ अब्ज अमेरिकीडॉलर्-रूप्यकाणि नगदीकृतानि, येन तस्य नेतृत्वे बर्कशायर-हैथवे-नगरस्य नगद-भण्डारः अपि अधिकः सुदृढः अभवत्

एसईसी-समित्याः समक्षं प्रदत्तस्य नवीनतमस्य नूतनदस्तावेजस्य अनुसारं बर्कशायर-हैथवे-कम्पनी २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३, ४, ५ दिनाङ्केषु क्रमशः त्रयः व्यापारदिनानि यावत् बैंक् आफ् अमेरिका-समूहस्य स्टॉक्स्-धारकाणां न्यूनीकरणं कृतवान्, यत्र कुलम् १८.७४६ मिलियनं भागाः अभवन्, येन प्रायः ७.६ अरब-डॉलर्-रूप्यकाणि नगदानि अभवन् बैंक् आफ् अमेरिका बर्कशायर हैथवे इत्यस्य तृतीयः बृहत्तमः होल्डिङ्ग् अस्ति ।

परन्तु बर्कशायर अद्यापि बैंक् आफ् अमेरिका इत्यस्य बृहत्तमः भागधारकः अस्ति ।

ज्ञातव्यं यत् यदि बफेट् द्वितीयबृहत्तमस्य अमेरिकीबैङ्कस्य भागविक्रयं निरन्तरं करोति तर्हि तस्य भागधारकता शीघ्रमेव १०% नियामकसीमायाः अधः पतति। सः इदानीं इव व्यावसायिकदिनद्वये व्यवहारान् प्रकटयितुं न प्रवृत्तः भविष्यति। बफेट् शीघ्रं सार्वजनिकप्रकाशनं विना स्टॉक् क्रयणं विक्रयं च प्राधान्येन करोति ।

९४ वर्षीयः बफेट् इत्यनेन २०११ तमे वर्षे बङ्क् आफ् अमेरिका इत्यस्मिन् बर्कशायर-संस्थायाः निवेशः ५ अरब डॉलरस्य प्राधान्य-स्टॉक-वारण्ट्-सौदानां माध्यमेन स्थापितः । बफेट् वर्षाणां यावत् बैंक् आफ् अमेरिका इत्यस्मिन् स्वस्य भागं योजयति, बैंकस्य नेतृत्वस्य प्रशंसाम् अपि कृतवान्, परन्तु एतावता सः स्वस्य धारणानां न्यूनीकरणस्य अद्यतननिर्णयस्य सार्वजनिकव्याख्यानं न दत्तवान्

केचन विश्लेषकाः मन्यन्ते यत् कारणेषु बैंक् आफ् अमेरिका इत्यस्य अतिमूल्यांकनम्, फेडरल् रिजर्व् इत्यस्य मौद्रिकनीत्यां परिवर्तनस्य सम्भाव्यसज्जता च बफेट् इत्यस्य सम्भाव्यता च अन्तर्भवति

विशेषतः यथा सेप्टेम्बरमासे फेडरल् रिजर्वस्य व्याजदरसमागमः समीपं गच्छति तथा सामान्यतया मार्केट् मन्यते यत् बहुप्रतीक्षितः "प्रथमः कटः" अन्ततः आगच्छति। ब्यान्क् आफ् अमेरिका व्याजदरेषु चक्रीयपरिवर्तनेषु अतीव संवेदनशीलः अस्ति, अन्येभ्यः बैंकसमवयस्कानाम् अपेक्षया अपि सम्भवतः अधिकसंवेदनशीलः अस्ति ।

२०२२ तमस्य वर्षस्य मार्चमासे यदा फेडरल् रिजर्वस्य ४० वर्षेषु सर्वाधिकं आक्रामकं दरवृद्धिचक्रं आरब्धम् तदा बैंक् आफ् अमेरिका इत्यनेन महती लाभः प्राप्ता । फेडरल् रिजर्वस्य जुलै-मासस्य व्याजदरनिर्णयस्य अनन्तरं हाले एव आयोजिते पत्रकारसम्मेलने फेडरल् रिजर्वस्य अध्यक्षः पावेल् प्रायः स्पष्टं कृतवान् यत् सः सितम्बरमासे व्याजदरेषु कटौतीं करिष्यति, यस्य अर्थः अस्ति यत् बैंक् आफ् अमेरिका इत्यस्य शुद्धव्याज-आयस्य समवयस्कानाम् अपेक्षया अधिकं क्षतिः भवितुम् अर्हति

यथा बफेट् इत्यस्य निरन्तरविक्रयणस्य वास्तविकः अर्थः अस्ति यत् सः बैंक् आफ् अमेरिका इत्यत्र स्वस्थानं स्वच्छं कर्तुम् इच्छति वा इति विषये अद्यापि न ज्ञायते। परन्तु यथा तस्य प्रथा यदा सः कस्यचित् स्टॉकस्य विक्रयं आरभते तदा सः अन्ते तस्य परिसमापनं करोति । अपि च, अन्तिमेषु वर्षेषु बर्कशायर-नगरेण यू.एस.बैङ्क्, वेल्स फार्गो, बैंक् आफ् न्यूयॉर्क मेलोन् इत्यादिषु अनेकेषु बङ्केषु स्टॉक् परिसमाप्तः अस्ति ।