समाचारं

ए-शेयर-वृषभ-बाजारस्य ध्वजवाहकः, सामूहिक-लालः, ४,३०० तः अधिकाः स्टॉकाः पतिताः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रारम्भिकव्यापारे ए-शेयरेषु उच्चतरं वृद्धिः अभवत्, ततः परं शङ्घाई-कम्पोजिट्-सूचकाङ्कस्य वृद्धिः, हानिः च अभवत्, शेन्झेन्-कम्पोजिट्-सूचकाङ्कः, नगरद्वये च ४३००-तमेभ्यः अधिकेभ्यः स्टॉक्-मध्ये न्यूनता अभवत्

विपण्यां वित्तीयभण्डारः सर्वत्र सुदृढः अभवत्, यत्र प्रतिभूतिसंस्थाः, बङ्काः, विविधवित्तं, बीमा इत्यादयः क्षेत्राणि लाभस्य अग्रणीः अभवन्, वाहन-उद्योगः अपि समग्रतया सशक्तः आसीत्, यत्र वाहन-निर्माणं, वाहन-विच्छेदनं, स्वायत्त-वाहनचालनं, नवीन-ऊर्जा-वाहनानि च अन्ये क्षेत्राः सक्रियरूपेण प्रदर्शनं कुर्वन्ति।

एम एण्ड ए अपेक्षाः वर्धन्ते, दलाली-स्टॉक्स् अधिकतया उद्घाट्यन्ते

दलाली-स्टॉक्स् प्रातःकाले अधिकमात्रायां उद्घाटिताः एकदा क्षेत्रसूचकाङ्कः प्रायः ३% वर्धितः, उद्घाटनस्य अर्धघण्टायाः अन्तः एव व्यापारस्य मात्रा कालस्य सम्पूर्णदिवसस्य व्यापारस्य मात्रां अतिक्रान्तवती। गुओहाई सिक्योरिटीजः दैनिकसीमायां उद्घाटितः, जिन्लोङ्ग सिक्योरिटीज, तियानफेङ्ग सिक्योरिटीज, चाइना गैलेक्सी इत्यादीनि अपि किञ्चित्कालं यावत् दैनिकसीमायां प्रहारं कृतवन्तः ।

गतरात्रौ गुओताई जुनान् तथा हैटोङ्ग सिक्योरिटीज इत्येतयोः द्वयोः अपि "प्रमुखसंपत्तिपुनर्गठनस्य योजनायाः विषये व्यापारनिलम्बनघोषणा" जारीकृता हैटोङ्ग सिक्योरिटीजस्य सर्वे एच्-शेयर एक्सचेंज-शेयरधारकाः शेयर्-रूपेण शेयर-अदला-बदलीद्वारा अवशोषिताः विलयिताः च भविष्यन्ति तथा च समर्थन-निधि-सङ्ग्रहार्थं ए-शेयराः निर्गताः भविष्यन्ति।

२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ६ दिनाङ्के यदा विपण्यं उद्घाट्यते तदा द्वयोः कम्पनीयोः व्यापारः निलम्बितः भविष्यति, निलम्बनं च २५ व्यापारदिनात् अधिकं न स्थास्यति इति अपेक्षा अस्ति

अद्यतनकाले प्रतिभूतिसंस्थानां एषः प्रथमः विलयपुनर्गठनप्रकरणः नास्ति । केवलं पूर्वदिने एव गुओसेन् सिक्योरिटीज (002736) इत्यनेन अधिग्रहणयोजना घोषिता ।

तस्मिन् एव दिने गुओलियन सिक्योरिटीज इत्यनेन एकां घोषणां जारीकृतं यत् कम्पनी २०२४ तमे वर्षे प्रथमा असाधारणं भागधारकसभां कृतवती, यस्मिन् गुओलियन सिक्योरिटीज इत्यनेन मिन्शेङ्ग सिक्योरिटीजस्य अधिग्रहणम् इत्यादीनां उच्चमतेन सम्बद्धानां प्रस्तावानां समीक्षा कृता, अनुमोदनं च कृतम्

दलालीभिः निरन्तरं विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च घोषणा कृता, येन अन्येषां दलालीनां पुनर्गठनस्य विपण्यस्य अपेक्षाः वर्धिताः ।

यथा, अद्य दैनिकसीमाम् आहतवती गुओहाई सिक्योरिटीजः, केचन निवेशकाः अन्तर्जालमाध्यमेन विनोदं कृतवन्तः यत्, "किं गुओटाई जुनान्, हैटोङ्ग सिक्योरिटीजयोः विलयः गुओहाई सिक्योरिटीजः इति उच्यते? गुओहाई सिक्योरिटीजः दैनिकसीमाम् अवाप्तवान्।

वस्तुतः, विपण्यं लक्ष्यहीनं नास्ति ।

तदतिरिक्तं, citic construction investment तथा ​​citic securities, तथा च china galaxy, cicc तथा shenwan hongyuan, ये "huijin group" तथा orient securities इत्येतयोः अपि भागाः सन्ति, ये द्वे अपि शङ्घाई राज्यस्वामित्वयुक्ताः सन्ति तथा च कैटोङ्ग सिक्योरिटीज, ये द्वौ अपि झेजियांग-राज्यस्वामित्वयुक्तौ सम्पत्तौ स्तः, तेषां अपेक्षाः विलीनाः अभवन् ।

हुआचुआङ्ग सिक्योरिटीज इत्यनेन स्पष्टतया सूचितं यत् यदि गुओटाई जुनान् तथा हैटोङ्ग सिक्योरिटीज इत्येतयोः विलयः सुचारुतया भवति तर्हि सीआईसीसी तथा चाइना गैलेक्सी, सीआईटीआईसी निर्माण निवेशः, सीआईटीआईसी सिक्योरिटीज इत्यादीनां प्रमुखानां उच्चगुणवत्तायुक्तानां प्रतिभूतिकम्पनीनां विलयस्य कल्पनास्थानं अधिकं उद्घाटितं भविष्यति इति अपेक्षा अस्ति उपरि।

हुआताई सिक्योरिटीज इत्यनेन उक्तं यत् एतत् एकीकरणं उद्योगस्य आपूर्तिपक्षसुधारं त्वरितुं शक्नोति, तथा च विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च नूतनतरङ्गस्य आरम्भं कर्तुं शक्नोति यस्मिन् योग्यतमस्य अस्तित्वं अधिकाधिकं स्पष्टं भविष्यति। समग्रतया, एतत् एकीकरणं प्रभावीरूपेण अल्पकालीनबाजारभावनायाः उत्प्रेरकं भवितुम् अर्हति तथा च भविष्यस्य क्षेत्रस्य विलयस्य अधिग्रहणस्य च अपेक्षाः।

अनुदानं द्विगुणं जातम्, काराः त्वरकं दबावन्ति, अग्रे त्वरन्ति च

प्रातःकाले सामूहिकरूपेण वाहनस्य भण्डारः सुदृढः अभवत्, तथा च क्षेत्रसूचकाङ्कः चतुर्थदिनं यावत् क्रमशः वर्धितः, एकस्मिन् मासे नूतनं उच्चतमं स्तरं प्राप्तवान् । तृतीयदिने सूचीकृतः नूतनः स्टॉकः फ्यूटे टेक्नोलॉजी इन्ट्राडे ट्रेडिंग् इत्यत्र 22% अधिकं वर्धितः dynamic xinke, changchun yidong, xiangyang bearing इत्यादिषु सर्वेषु असामान्यं ऊर्ध्वगामिनी गतिः दृश्यते तथा च स्वस्य दैनिकसीमा लंबवतरूपेण बन्दः अभवत्।

कारविच्छेदनं, स्वायत्तवाहनचालनं, नवीन ऊर्जावाहनानि इत्यादीनि क्षेत्राणि अपि तस्य अनुसरणं कृतवन्तः, यत्र लिआन्चुआङ्ग इलेक्ट्रॉनिक्स, कैझोङ्ग प्रिसिजन, किङ्ग् लाङ्ग आटोमोबाइल, जिन्जियाङ्ग ऑनलाइन इत्यादयः बैच-रूपेण स्वस्य दैनिकसीमायाः प्रहारं कृतवन्तः

यात्रीकारसङ्घस्य नवीनतमाः प्रारम्भिकाः आँकडा: दर्शयन्ति यत् अगस्तमासे नूतन ऊर्जावाहनविपण्ये १०.१५ मिलियनवाहनानां खुदराविक्रयणं कृतम्, वर्षे वर्षे ४२% वृद्धिः, मासे मासे १६% च वृद्धिः अभवत् अस्मिन् वर्षे कुलम् ६.००४ मिलियनं वाहनानि विक्रीताः, वर्षे वर्षे ३५% वृद्धिः ।

तदतिरिक्तं "सुवर्णनव-रजतदश" इति विक्रय-ऋतुस्य आगमनेन अधुना एव अनेकेषु स्थानेषु वाहन-उपभोग-अनुदानस्य उन्नयनं कृतम् अस्ति ।

शान्क्सी-प्रान्तीय-वाणिज्यविभागसहिताः सप्तविभागाः अद्यैव प्रान्तस्य कार-व्यापार-कार्यस्य विषये नूतनं सूचनां जारीकृतवन्तः, येन कार-स्क्रैपिंग-नवीकरण-सहायतायाः मानकं स्पष्टतया उन्नतम् अभवत् ईंधनवाहनानां कृते स्क्रैपेज-नवीकरण-अनुदानं मूल-७,००० युआन्-रूप्यकात् १५,००० युआन्-पर्यन्तं वर्धितम्, नूतन-ऊर्जा-वाहनानां कृते स्क्रैप्-नवीकरण-अनुदानं च मूल-१०,००० युआन्-रूप्यकात् २०,००० युआन्-पर्यन्तं वर्धितम् अस्ति नीतौ कारप्रतिस्थापनस्य नवीकरणस्य च अनुदानस्य मानकं वर्धयितुं, वित्तीयसमर्थनस्य वर्धनं, व्यापार-समीक्षायाः अनुकूलनं च इत्यादीनि उपायानि अपि सन्ति, येषां उपभोक्तृभ्यः प्रासंगिकसहायता प्राप्ता अस्ति, तेषां कृते नूतनमानकानुसारं अन्तरं प्रतिदेयम् भविष्यति

शेन्झेन् नगरपालिकाजनसर्वकारस्य सामान्यकार्यालयेन "उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं शेन्झेन्-नगरस्य सुपर-दीर्घकालीनविशेषकोषबन्धननिधिनां कार्यान्वयनयोजना" अपि जारीकृता, यया ईंधनवाहनानि, नवीन ऊर्जावाहनानि, नवीनशक्तिः च प्रदास्यति 70,000 युआन (सहित) तः 150,000 युआन (अनन्य) पर्यन्तं क्रयमूल्यं युक्तानि वाहनानि क्रमशः 8,000 युआन/वाहन तथा 9,000 युआन/वाहनानि सन्ति;यदि कारस्य क्रयमूल्यं 150,000 युआन (समाहितं) तः 250,000 युआन् (अनन्यम्) यावत् भवति ), ईंधनवाहनानां नवीन ऊर्जावाहनानां च अनुदानं क्रमशः 12,000 युआन/वाहन तथा 12,000 युआन/वाहनम् अस्ति, यदि क्रयमूल्यं 250,000 युआन् (सहितम्) अधिकं भवति, तर्हि ईंधनवाहनानां नवीन ऊर्जावाहनानां च अनुदानं भवति क्रमशः १५,००० युआन्/वाहनम्, १६,००० युआन्/वाहनम् च सन्ति ।

विण्ड् इत्यस्य अपूर्ण-आँकडानां अनुसारं ५ सितम्बर् दिनाङ्कपर्यन्तं बीजिंग, गुआङ्गडोङ्ग, झेजियांग, सिचुआन् इत्यादिषु स्थानेषु अधिकतमं कारव्यापार-सहायता-राशिः २०,००० युआन् यावत् भवितुम् अर्हति

एवरब्राइट् सिक्योरिटीज इत्यनेन उक्तं यत् सा वाहनक्षेत्रे ध्यानं ददाति। विगत 11 दिनेषु एकदर्जनाधिकाः प्रान्ताः स्वायत्तक्षेत्राणि च स्वस्य कारव्यापारनीतीनां उन्नतसंस्करणं प्रकाशितवन्तः सामान्यविशेषता नूतन ऊर्जावाहनानां ईंधनवाहनानां च अनुदानमानकानां दुगुणीकरणं भवति। सेप्टेम्बर-अक्टोबर्-मासयोः वाहन-विपण्यस्य कृते "गोल्डन-नव-रजत-दश" इति गण्यते वृद्धि। विशेषतः अधिकसहायतायाः नूतनानां ऊर्जावाहनानां विकासलाभानां विस्तारः करणीयः, क्षेत्रमूल्याङ्कनस्य मरम्मतस्य अवसराः च आनयिष्यन्ति इति अपेक्षा अस्ति