समाचारं

किं फेड् सेप्टेम्बरमासे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं शक्नोति? वालस्ट्रीट् अर्थशास्त्रज्ञाः चेतयन्ति : अतीव खतरनाकम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति सामान्यतया विपणेन अपेक्षितं यत् फेडरल् रिजर्व् सेप्टेम्बरमासे व्याजदरेषु कटौतीं आरभेत, तथा च केवलं दरकटनस्य विस्तारे एव अन्तरं वर्तते अस्मिन् सप्ताहे अमेरिकीश्रमविपण्यं दुर्बलम् इति कतिपयैः आँकडाभिः सूचितस्य अनन्तरं अधुना वालस्ट्रीट् इत्यत्र ५० आधारबिन्दुव्याजदरे कटौतीं समर्थयन्तः अधिकाधिकाः स्वराः सन्ति। जेपी मॉर्गन चेस् इत्यस्य मुख्यः अर्थशास्त्री अपि प्रत्यक्षतया फेड् इत्यस्मै व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं आह्वानं कृतवान् ।

अस्मिन् विषये फोर्विस् माजार्स् इत्यस्य मुख्यः अर्थशास्त्री जार्ज लगरियास् इत्यनेन भिन्नं मतं प्रस्तावितं । सः २५ आधारबिन्दुव्याजदरकटनस्य दृढतया समर्थनं करोति, यतः यदि दरकटनम् अत्यधिकं भवति तर्हि आर्थिकमन्दतायाः जोखिमः आसन्नः इति गलतसन्देशं प्रेषयितुं शक्नोति, तस्य स्थाने विपण्य-आतङ्कं प्रेरयितुं शक्नोति

किं फेडः अत्यधिकं चिन्तितः न भवेत् ?

बुधवासरे प्रकाशितानि आँकडानि दर्शयन्ति यत् जुलैमासे अमेरिकी-कार्यस्थानानि सार्धत्रिवर्षेषु न्यूनतमस्तरं यावत् पतितानि, यत् श्रमविपण्यस्य दुर्बलतायाः चिह्नरूपेण दृश्यते।

गुरुवासरे अमेरिकी एडीपी रोजगारप्रतिवेदनेन वालस्ट्रीट् इत्यत्र चिन्ता अधिका वर्धिता: आँकडानि दर्शयन्ति यत् अगस्तमासे निजीउद्यमस्य रोजगारस्य वृद्धिः ९९,००० इत्येव अभवत्, यत् न केवलं १४५,००० इति मार्केट्-अपेक्षायाः अपेक्षया न्यूनम् आसीत्, अपितु २०२१ जनवरी-मासस्य अनन्तरं न्यूनतमं मूल्यम् अपि अभवत्

एतादृशस्य आँकडाप्रदर्शनस्य अन्तर्गतं जेपी मॉर्गन चेस् मुख्यः अमेरिकी अर्थशास्त्री माइकल फेरोली इत्यनेन सितम्बरमासस्य बैठक्यां फेडरल् रिजर्व् इत्यनेन व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं प्रत्यक्षतया आह्वानमपि कृतम्

फेडवाच्-उपकरणस्य अनुसारं मार्केट् इत्यस्य अपेक्षा अस्ति यत् सितम्बरमासे फेड्-संस्थायाः व्याजदरेषु ५० आधारबिन्दुभिः कटौतीयाः सम्भावना पूर्वमेव ४१% अस्ति, यदा तु व्याजदरेषु २५ आधारबिन्दुभिः कटौतीयाः सम्भावना ५९% अस्ति

परन्तु फोर्विस् माजार्स् इत्यस्य लगरियास् इत्यस्य दृष्ट्या एतादृशाः दुर्बलाः रोजगारदत्तांशाः फेड इत्यस्य विषये अधिकं चिन्तां कर्तुं पर्याप्ताः न सन्ति।

"अर्थव्यवस्था मन्दतां गच्छति, तत्र कोऽपि संदेहः नास्ति, परन्तु अहं न मन्ये यत् वयं कुत्रापि मन्दतायाः समीपे स्मः। अहं जानामि यत् कार्यविपण्यस्य क्षयः जातः, तस्य च किञ्चित् माङ्गल्यस्य न्यूनतायाः अपेक्षया आपूर्तिवृद्धेः कारणेन अस्ति।

लगरियासः अपि मन्यते यत् वर्तमानकाले श्रमविपण्यस्य दुर्बलता एव अपेक्षिता अस्ति: "आम्, कार्याणि न्यूनानि सन्ति तथा च विनिर्माण-उद्योगः दुर्बलः अस्ति, परन्तु वयं एतत् मन्दतां अपेक्षितवन्तः, सर्वे अपेक्षितवन्तः यत् अस्य मन्दतायाः प्रमाणं नास्ति a recession, and at this point, अहं न मन्ये यत् फेड अतीव आक्रामकं कार्यं करिष्यति।"

किं तीक्ष्णव्याजदरे कटौती खतरनाका अस्ति ?

लगरियास् इत्यनेन अपि उल्लेखः कृतः यत् यदि फेडरल् रिजर्व् व्याजदरेषु त्वरितरूपेण तीक्ष्णतया च कटौतीं करोति तर्हि तत् विपण्यां आतङ्कं जनयितुं शक्नोति।

"अहं न मन्ये यत् व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं तात्कालिकता अस्ति" इति लगरियास् अवदत् "५० आधारबिन्दुकटनेन विपण्यं अर्थव्यवस्थां च गलत् सन्देशः प्रेषितः भवेत्। तत् तात्कालिकतायाः सन्देशं प्रेषयितुं शक्नोति, भवन्तः जानन्ति,।" that might स्वयमेव पूर्णं भविष्यद्वाणी भवति।यदि ते व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं चयनं कुर्वन्ति तर्हि तत् अतीव खतरनाकं भविष्यति ।. यावत् किमपि विपण्यं अशान्तं न भवति तावत् आतङ्कस्य कारणं नास्ति । " " .

अस्मिन् मासे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं फेड्-सङ्घं चेतयति केवलं लगरियास् एव नास्ति ।

जेफरीज यूरोपस्य मुख्यवित्तीयअर्थशास्त्रज्ञः मोहितकुमारः अपि गतमासे तर्कितवान् यत् फेडस्य सितम्बरमासस्य सत्रे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं "बिल्कुलं आवश्यकता नास्ति" इति।