समाचारं

५ मासेषु ३,७४७ बम्बगड्ढानां छायाचित्रणं कृतम्, वुहान विश्वविद्यालयस्य दलस्य समयश्रृङ्खला उपग्रहदूरसंवेदनेन गाजापट्टिकायां युद्धक्षतिः ज्ञाता

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता झान लिन

योजनाबद्धचित्रद्वये सघनैः रक्तबिन्दुभिः दर्शिताः ३,७४७ "कृष्णाः" गड्ढाः क्षतिग्रस्ताः भवनाः च गाजापट्टिकायाः ​​निरन्तरं बमप्रहारस्य दुःखदस्थितिं अभिलेखयन्ति

अगस्तमासस्य २४ दिनाङ्के "समयश्रृङ्खला उपग्रहदूरसंवेदनेन ज्ञातं यत् गाजापट्ट्यां युद्धक्षतिः निरन्तरं वर्धते" इति शीर्षकं शीर्षव्यापक-अन्तर्राष्ट्रीयपत्रिकायां "राष्ट्रीयविज्ञानसमीक्षा" इत्यत्र ऑनलाइन प्रकाशितम् अवगम्यते यत् एतत् पत्रं वुहानविश्वविद्यालयस्य सर्वेक्षण, मानचित्रणं, दूरसंवेदनसूचनाइञ्जिनीयरिङ्गस्य राज्यमुख्यप्रयोगशालायाः शिक्षाविदः ली डेरेन् इत्यस्य दलस्य नवीनतमः शोधपरिणामः अस्ति।

५ सितम्बर् दिनाङ्के पत्रस्य तत्सम्बद्धः लेखकः जिओ क्षियोन्वु इत्यनेन जिमु न्यूज इत्यस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् पञ्चमासाधिकं यावत् अनुसन्धानं कृत्वा उपग्रहदूरसंवेदनद्वारा निरन्तरं अनुसरणं कृत्वा शोधदलेन शक्तिशालिनः कृत्रिमबुद्धिद्वारा विस्तृतदत्तांशस्य उपयोगः कृतः तथा उपग्रहदूरसंवेदनप्रौद्योगिकी। जिओ क्षियोन्वु इत्यनेन उक्तं यत् शोधपरिणामाः वैश्विकसन्दर्भे विविधप्राकृतिकविपदानां द्वन्द्वानां च बुद्धिमान् निरीक्षणाय सटीकमूल्यांकनार्थं च महत्त्वपूर्णं सन्दर्भं प्रददति।

शिक्षाविदः ली डेरेन् तकनीकीसंशोधनार्थं दलस्य मार्गदर्शनं करोति (स्रोतः: साक्षात्कारार्थी)

सार्वजनिकसूचना दर्शयति यत् अस्मिन् अध्ययने शोधदलेन प्रयोगशालायाः स्वतन्त्रतया विकसितस्य लुओजिया-३-०१ उपग्रहस्य उच्चसंकल्पयुक्तस्य उपग्रहदूरसंवेदनेन सह कृत्रिमबुद्धिः संयोजितवती, तथा च युद्धक्षतिग्रस्तनगरीयबहुश्रेणीवस्तूनाधारितस्य दूरसंवेदनस्य प्रस्तावः कृतः उच्च-सटीक-समय-श्रृङ्खला-परिवर्तन-परिचयस्य विषये गतिशील-निरीक्षण-विधिः गाजा-पट्टिकायां क्षेपणास्त्र-गड्ढानां क्षतिग्रस्त-भवनानां च निकट-वास्तविक-समय-परिचयः, तथैव विभिन्नेषु प्रान्तेषु भिन्न-भिन्न-प्रान्तेषु च विभिन्नप्रकारस्य विशेषतानां कृते युद्धक्षति-मात्रायां मूल्याङ्कनं सक्षमं करोति तिथयः, तथा च विभिन्नप्रकारस्य भवनानां क्षतिस्तरस्य स्वचालितमूल्यांकनम्।

५ दिनाङ्के सायंकाले xiao xiongwu इत्यनेन jimu news इति संवाददातृभ्यः परिचयः कृतः यत् परियोजनायाः शोधस्य परीक्षणसमयः २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १७ दिनाङ्कात् २०२४ तमस्य वर्षस्य मार्च-मासस्य २ दिनाङ्कपर्यन्तं भवति अस्मिन् काले प्रत्येकं चतुर्दिनेषु वा वुहानविश्वविद्यालयस्य लुओजिया-३-०१ उपग्रहः गाजापट्टिकायाः ​​उपरि आगत्य उपग्रहदूरसंवेदनचित्रस्य श्रृङ्खलां गृह्णीयात् छायाचित्रं पुनः प्रेषितस्य अनन्तरं शोधदलेन स्वस्य अनन्यतया विकसितस्य कृत्रिमबुद्धेः एल्गोरिदम् इत्यस्य उपयोगेन ०.५ मीटर् रिजोल्यूशनेन छायाचित्रं संसाधितुं विश्लेषणं च कृतम्

क्षेपणास्त्रगड्ढानां, भवनक्षतिः, कृषिभूमिक्षतिः च इत्यादीनां बहुविधवस्तूनि विश्लेषितानि सन्ति ।

समय-श्रृङ्खला उपग्रह दूरसंवेदनस्य आधारेण गाजा-पट्ट्यां क्षेपणास्त्रगड्ढानां (स्थानं, आकारः, तिथिः, संख्या च) क्षतिग्रस्तविश्वविद्यालयानाम् स्वचालितपरिचयपरिणामाः (स्रोतः: साक्षात्कारकर्ता)

"अस्माकं कृत्रिमबुद्ध्या विश्लेषिता सूचना अत्यन्तं सटीकं व्यापकं च अस्ति यत् प्रणाल्याः गड्ढानां निरीक्षणसूचना यथा विस्तृता अस्ति तथा प्रत्येकस्य गड्ढेः आकारः निर्देशांकः च, प्रतिमासं नूतनानां गड्ढानां सटीकस्थानं, गड्ढानां कुलम् च . जिओ क्षियोन्वु इत्यस्य दलस्य आँकडानुसारं तस्य दलस्य शोधपरियोजनायाः चतुर्मासाभ्यः अधिकेभ्यः कालखण्डे गाजापट्टिकायां कुलम् ३,७४७ बम्बगड्ढाः ज्ञाताः प्रासंगिकसंशोधनपरिणामानां योजनाबद्धचित्रेषु ज्ञायते यत् सम्पूर्णा गाजापट्टिका सघनकृष्णबिन्दुभिः आच्छादिता अस्ति, एते कृष्णबिन्दवः सर्वे यत्र क्षेपणास्त्राः पतिताः सन्ति

गाजा-पट्ट्यां पञ्च प्रान्ताः सन्ति एतस्याः दूरसंवेदनगतिशीलनिरीक्षणपद्धतेः उपयोगेन प्रत्येकं उपग्रहः चित्रं गृह्णाति चेत् प्रत्येकस्मिन् प्रान्ते भवनानां सर्वाणि क्षतिः स्पष्टतया ज्ञातुं शक्यते, भवनस्य प्रकारः च एकस्मिन् समये चिन्तयितुं शक्यते . "क्षतिग्रस्तं भवनं चिकित्सालयः, विद्यालयः, आवासीयभवनं, पूजास्थानं वा इति कृत्रिमबुद्धेः, दूरसंवेदनचित्रस्य च माध्यमेन सम्यक् निर्धारयितुं शक्यते, जिओ क्षियोन्वु इत्यनेन व्याख्यातं यत् भवनस्य प्रकारस्य अतिरिक्तं कृत्रिमबुद्धिः अपि कर्तुं शक्नोति भवनस्य क्षतिस्य प्रमाणं विश्लेषयन्तु , क्षतिस्य प्रमाणानुसारं भिन्नानि भवनानि पञ्चस्तरयोः वर्गीकृत्य: क्षतिः नास्ति, मामूली क्षतिः, मध्यमक्षतिः, गम्भीरक्षतिः, पूर्णक्षतिः च। एषा समस्या यस्याः समाधानं विश्वे कृत्रिमबुद्ध्या सम्पूर्णतया न कृतम्, अयं कार्यक्रमः सम्प्रति तत् कर्तुं शक्नोति ।

पत्रस्य दृष्टान्तेषु जिमु न्यूजस्य संवाददातारः स्पष्टतया द्रष्टुं शक्नुवन्ति यत् गतवर्षस्य अक्टोबर् मासे गाजानगरे केवलं विच्छिन्नभवनक्षतिः अभवत् ततः परं अस्मिन् वर्षे मार्चमासपर्यन्तं क्षतिग्रस्तानां भवनानां रक्तबिन्दवः निरन्तरं वर्धन्ते प्रायः सर्वेषु प्रदेशेषु आसन् । सम्पूर्णस्य प्रदेशस्य ५८.४% भागः क्षतिग्रस्तभवनानां भागः आसीत् ।

गाजापट्टिकायाः ​​पञ्चसु प्रान्तेषु भिन्नसमये भवनक्षतिः प्रवृत्तीनां च विश्लेषणं (स्रोतः साक्षात्कारकर्ता)

जिओ क्षियोन्वु इत्यनेन उक्तं यत् परियोजनायाः परिणामेषु गाजादेशे क्षेपणास्त्रबमप्रहारस्य घनत्वं, विभिन्नप्रकारस्य भवनानां क्षतिः, क्षतिस्तरः, कृषिभूमिक्षतिः च सहजतया दर्शिताः। गाजापट्टिकायां नागरिकानां वास्तविकस्थितिं यथा दुर्बलजीवनवातावरणं, अन्नस्य अभावः च इति बहिः जगत् ज्ञापयितुं शक्नोति । शोधदलेन एतेषां प्रथमवारं प्राप्तानां निष्कर्षाणां माध्यमेन तत्कालं युद्धविरामस्य आवश्यकतायां अपि बलं दत्तं तथा च अन्तर्राष्ट्रीयसमुदायेन गाजापट्ट्यां मानवीयसहायतां युद्धोत्तरपुनर्निर्माणं च कर्तुं दृढतया आह्वानं कृतम्।

वुहान विश्वविद्यालयस्य लुओजिया-३-०१ उपग्रहः गतवर्षस्य जनवरीमासे आकाशे प्रक्षेपितः आसीत्, तस्य उपयोगः मुख्यतया वैज्ञानिकप्रयोगानाम् कृते भवति । अस्य मुख्यं कार्यं उच्चसंकल्पदत्तांशं प्राप्तुं वैश्विकनिरीक्षणं च कर्तुं भवति । अस्य शोधपरिणामस्य लक्षणं उपग्रहदूरसंवेदनस्य साहाय्येन छायाचित्रग्रहणस्य अतिरिक्तं दलस्य शक्तिशालिना कृत्रिमबुद्धि-एल्गोरिदम्-द्वारा आनयितस्य चित्रसूचनानिष्कासनस्य विश्लेषणस्य च व्यापकतायां, सटीकतायां, स्वचालनस्य च विषये केन्द्रीक्रियते

जिओ क्षियोन्वु इत्यस्य मतं यत् न केवलं द्वन्द्वक्षेत्रेषु, अस्य शोधस्य परिणामाः विविधप्राकृतिकविपदानां बुद्धिमान् निगरानीयस्य सटीकमूल्यांकनस्य च महत्त्वपूर्णं सन्दर्भं प्रददति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया