समाचारं

चीनी प्रतियोगिनः अतिबलवन्तः सन्ति! मित्सुबिशी जापानसर्वकारं शीघ्रं उपायं कर्तुं प्रोत्साहयति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on september 5. मीडिया-रिपोर्ट्-अनुसारं यथा पाश्चात्त्यदेशाः शुल्कद्वारा यूरोपीय-अमेरिकन-बाजारेभ्यः चीनीय-विद्युत्-वाहनानि अवरुद्धयन्ति, तथैव अनुमानाः सन्ति यत् चीनीय-निर्मातारः आसियान-देशं प्रति मुखं कृत्वा दक्षिणपूर्व-एशिया-विपण्यं स्वस्य पारम्परिक-गृह-आधारं मन्यन्ते | जापानीकाराः इतः परं निश्चलतया उपविष्टुं न शक्नुवन्ति।

जापानस्य मित्सुबिशीनिगमस्य अध्यक्षः मुख्यकार्यकारी च कात्सु नकानिशी इत्यनेन अपि साक्षात्कारे उक्तं यत् चीनदेशात् अधिकाधिकं तीव्रप्रतिस्पर्धायाः सामना कर्तुं स्वकम्पनीनां सहायतायै जापानीसर्वकारेण अधिकसक्रियपरिहाराः करणीयाः।

नकानिशी कात्सु इत्यनेन एतदपि बोधितं यत् विद्युत्वाहन-बैटरी-निर्माण-प्रौद्योगिक्यां चीनीय-कम्पनीनां अग्रणी-स्थानस्य कारणात्, तथैव चीन-सर्वकारेण एतेभ्यः कम्पनीभ्यः प्रदत्तस्य बृहत्-वित्तीय-समर्थनस्य कारणात्, तदनुरूप-सरकारी-समर्थनं विना जापानी-कम्पनीनां कृते प्रतिस्पर्धा कर्तुं कठिनम् अस्ति

सः अवदत् यत् आसियान-विपण्यं जापानी-वाहननिर्मातृणां कृते महत्त्वपूर्णम् अस्ति, तथा च विपण्यभागस्य यत्किमपि हानिः जापानी-अर्थव्यवस्थां प्रत्यक्षतया प्रभावितं करिष्यति इति।

कात्सु नकानिशी इत्यनेन अपि उल्लेखः कृतः यत् जापानीकम्पनयः स्वयमेव सफलतां प्राप्तुं न शक्नुवन्ति, अतः जापानीसर्वकारः अधिकं आकर्षकं संकुलं प्रदातव्यम् इति सः सुझावम् अयच्छत्।

दक्षिणपूर्व एशियाईदेशानां विकार्बनीकरणस्य उत्सर्जनस्य च लक्ष्यं प्राप्तुं सहायतां कर्तुं निवेशस्य प्रौद्योगिक्याः च संयोजनं कृत्वा एतेषां देशैः सह विद्युत्वाहनविपण्यप्रतिस्पर्धां सुदृढां कृत्वा।

अस्मिन् वर्षे जुलैमासस्य अन्ते मित्सुबिशी मोटर्स् इत्यनेन घोषितं यत् सः होण्डा-निसान-गठबन्धने सम्मिलितः भविष्यति तथा च मार्केट्-प्रतिस्पर्धां वर्धयितुं परस्परं मॉडल्-पङ्क्तिं पूरयितुं योजनां करोति