समाचारं

जुलैमासस्य आरम्भात् न्यूनतमः स्तरः, यत्र गतसप्ताहे प्रथमवारं २२७,००० अमेरिकनजनाः बेरोजगारीलाभान् दाखिलवन्तः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे प्रथमवारं बेरोजगारीलाभार्थम् आवेदनं कुर्वतां जनानां संख्या जुलाईमासस्य आरम्भात् न्यूनतमस्तरं यावत् पतिता, बेरोजगारीलाभान् निरन्तरं प्राप्यमाणानां जनानां संख्या अपि प्रायः मासत्रयेषु न्यूनतमस्तरं यावत् पतिता।

गुरुवासरे, सितम्बर् ५ दिनाङ्के अमेरिकीश्रमविभागेन प्रकाशितेन आँकडासु ज्ञातं यत् अमेरिकादेशे प्रथमवारं अगस्तमासस्य ३१ दिनाङ्के सप्ताहे बेरोजगारीलाभार्थम् आवेदनं कृतवन्तः जनाः २२७,००० आसन्, यत् २३०,००० इति अपेक्षितमूल्यात् न्यूनम् अस्ति, तथा च... पूर्वं मूल्यं २३१,००० आसीत् । प्रारम्भिकाः बेरोजगारीदावाः, ये ऋतुसमायोजिताः न आसन्, १० मासेषु न्यूनतमस्तरस्य आसन् ।

बेरोजगारीलाभानां कृते निरन्तरं आवेदनं कुर्वन्तः जनानां संख्या अपि त्रिमासानां न्यूनतमं स्तरं यावत् न्यूनीभूतवती, यत् 18.38 मिलियनं यावत् अभवत्, यत् अपेक्षितस्य 1.869 मिलियनस्य अपेक्षया अपि न्यूनम् आसीत्

तस्मिन् एव काले अगस्तमासे अमेरिकी एडीपी अप्रत्याशितरूपेण ९९,००० नूतनानां कार्याणां कृते न्यूनीकृतः, सार्धत्रिवर्षस्य न्यूनतमं स्तरं स्थापितवान्, यत् कार्यविपण्यस्य दुर्बलतायाः संकेतं दत्तवान् रोजगारस्य आँकडाद्वयं मिश्रितम् अस्ति, तथा च सेप्टेम्बरमासे फेडस्य व्याजदरे कटौतीयाः विस्तारस्य विषये अधिकसंकेतान् अन्वेष्टुं प्रयत्नरूपेण श्वः रात्रौ अकृषिदत्तांशस्य विमोचनस्य उत्सुकतापूर्वकं प्रतीक्षां कुर्वन् अस्ति।

प्रथमस्य अमेरिकी-दाखिलीकरण-आँकडानां प्रकाशनानन्तरं अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्क-वायदाः अल्पकालीनरूपेण वर्धिताः । नास्डैक वायदायाः अन्तर्दिवसस्य क्षयः ०.३०% यावत्, एस एण्ड पी ५०० सूचकाङ्कस्य अन्तर्दिवसस्य क्षयः ०.०७% यावत् संकुचितः, अमेरिकी डॉलर सूचकाङ्कस्य अन्तर्दिवसस्य क्षयः एकदा १०१ तः न्यूनः अभवत्, अधुना १०१.७५ इत्येव अस्ति

दुर्बलरोजगारदत्तांशैः सितम्बरमासे फेड् व्याजदरेषु तीव्ररूपेण कटौतीं करिष्यति इति दावान् पुनः सजीवः भवति

एवरकोरस्य स्टैन् शिप्ले इत्यस्य मते एडीपी निजीवेतनसूचीसङ्ख्या अन्ये च श्रमबाजारसूचकाः अगस्तमासे "दुर्बलरोजगारसङ्ख्या" इति सूचितवन्तः ।

“एडीपी-अनुमानस्य मन्दतां दृष्ट्वा श्वः नौकरी-रिपोर्ट् अपेक्षितापेक्षया दुर्बलं भवितुम् अर्हति” इति एलपीएल-फाइनेन्शियलस्य जेफ्री रोच् अवदत् “यदि नौकरी-रिपोर्ट् निवेशकान् आश्चर्यचकितं करोति तथा च अपेक्षितापेक्षया दुर्बलं भवति तर्हि आगामिनि फेड-समागमे ५०% दर-कटाहः सम्भावना वर्धते एकेन आधारबिन्दुना” इति ।

ईटोरो-संस्थायाः ब्रेट् केन्वेल् कथयति यत् गतमासस्य निराशाजनक-नौकरी-रिपोर्ट्-पश्चात् शुक्रवासरस्य नौकरी-आँकडानां पुरतः निवेशकाः "संदिग्धाः" इति न आश्चर्यं, "विशेषतः यतः वयं पुनः 'सुसमाचारं' प्राप्तवन्तः इयं शुभसमाचारः, दुर्वार्ता दुर्वार्ता पर्यावरणम्‌।"

"यद्यपि फेड-संस्थायाः सितम्बर-मासस्य सत्रे २५ आधारबिन्दु-दर-कटनस्य सम्भावनाः सम्प्रति अधिकाः सन्ति, तथापि शुक्रवासरस्य निराशाजनक-नौकरी-रिपोर्ट्-रूपेण ५० आधार-बिन्दु-कटनस्य अधिका सम्भावना भवितुम् अर्हति," इति केनवेल् अवदत्

"५० आधारबिन्दुकटनं शेयरबजारवृषभानां कृते शुभसमाचारः इति प्रतीयते। तथापि यदि फेडः व्याजदरेषु ५० आधारबिन्दुभिः सर्वथा कटौतीं कर्तुं बाध्यः इति अनुभवति तर्हि पूर्वं स्वीकृतापेक्षया कार्यबाजारस्य विषये अधिका चिन्ता सूचयितुं शक्नोति।