समाचारं

फोक्सवैगन, इतः परं धारयितुं न शक्नोति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोक्सवैगन-समूहस्य दीर्घ-इतिहासस्य मध्ये २०२४ वर्षं असाधारणं वर्षं भवितुम् अर्हति ।

जर्मनीदेशस्य वाहननिर्माणविशालकायेन...इतिहासे गन्तुं शक्नोति इति निर्णयः : जर्मनीदेशे स्वस्य कारखानस्य बन्दीकरणम् ।

अधुना एव ब्रिटिश-फाइनेन्शियल-टाइम्स्-पत्रिकायाः ​​एकां वार्तापत्रं प्रकाशितम् यत् वाहन-उद्योगं स्तब्धं कृतवती यत् -फोक्सवैगेन् जर्मनीदेशे स्वस्य कारखानानि बन्दं कर्तुं विचारयति यतः सः व्ययस्य कटौतीं कर्तुं प्रयतते तथा च संघैः सह कार्यसुरक्षासम्झौतानां समाप्त्यर्थं प्रयतते।

फोक्सवैगन 87 इत्यस्मिन्अस्य इतिहासे प्रथमवारं एतादृशः निर्णयः कृतः ।

विश्वे फोक्सवैगेन्-कम्पनीयाः प्रायः ६५०,००० कर्मचारीः सन्ति, येषु प्रायः ३,००,००० जर्मनीदेशे सन्ति ।

दीर्घकालीनसुन्दलाभमार्जिनं वर्धमानं व्ययदबावं च,अनेन जनसमूहः बहिः गन्तुं मार्गं अन्वेष्टुं कारखानानां बन्दीकरणस्य प्रत्यक्षं कष्टप्रदं च मार्गं चिन्वितुं बाध्यः अभवत् ।

एतेषां आव्हानानां सामना कर्तुं फोक्सवैगन-कम्पनी...परिच्छेदादिषु अनियोजितेषु कृतेव्ययःआरक्षितः26अरब यूरो (प्रायः २८अरब) बजट।

एकदा एतत् उपायं कार्यान्वितं जातं चेत्,सहस्राणां कार्याणां हानिः भविष्यति,जर्मनश्रमिकवर्गस्य उपरि महत् आघातं कृतवान्, सम्पूर्णस्य देशस्य आर्थिकनसः अपि स्पृष्टवान् ।

यथा यथा वैश्विकवाहन-उद्योगे प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति तथा तथा फोक्सवैगनस्य निर्णयः जर्मन-वाहन-उद्योगस्य इतिहासे महत्त्वपूर्णः नोड् भविष्यति इति निःसंदेहम्

01

किं बलवान् कटिबन्धं छिनत्तु, उत तृष्णां शान्तये विषं पिबेत् ।

जर्मन-वाहन-उद्योगस्य गौरवपूर्ण-इतिहासस्य मध्ये फोक्सवैगन-कम्पनी सर्वदा महत्त्वपूर्णां भूमिकां निर्वहति ।

परन्तु यथा यथा वैश्विकं वाहनविपण्यं संकुचति, विशेषतः 1990 तमे वर्षेपारम्परिक-इन्धन-वाहन-विपण्यस्य न्यूनतायाः कारणेन फोक्सवैगन-संस्थायाः आयः भृशं प्रभावितः अस्ति ।

तत्सह, कम्पनी अस्तिविद्युत्वाहनक्षेत्रस्य परिवर्तनेन बहु निवेशः कृतः, परन्तु तस्य प्रतिफलं अपेक्षितापेक्षया दूरं न्यूनम् अभवत् ।. फोक्सवैगनसमूहस्य वित्तीयविवरणेषु,लाभान्तरं निरन्तरं मन्दं भवति, व्ययः च निरन्तरं वर्धतेएकः तीक्ष्णः विपरीतता ।

२०२३ तमे वर्षे कम्पनीद्वारा प्रकाशितदत्तांशैः ज्ञातं यत् यद्यपि वैश्विकविक्रयः २३० अरब यूरोपर्यन्तं विस्मयकारीं प्राप्तवान् तथापि शुद्धलाभः वर्षे वर्षे प्रायः १५% न्यूनः भूत्वा केवलं १५.४ अरब यूरो यावत् अभवत्

एषा प्रवृत्तिः, २०२४ तमे वर्षेप्रभावीरूपेण न नियन्त्रितम् अस्ति।वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदने शुद्धलाभस्य वर्षे वर्षे न्यूनता अधिका विस्तारिता ।

वित्तीयदबावस्य भारस्य सम्मुखे फोक्सवैगनसमूहस्य निर्णयकर्तारः चौराहे सन्ति।

गतवर्षे फोक्सवैगनेन महत्त्वाकांक्षी इति घोषितम्"व्ययस्य न्यूनीकरणं व्ययस्य न्यूनीकरणं च" योजना।लक्ष्यं भवति2026वार्षिक बचतम् १००अरब यूरो व्ययः, अपेक्षते चविक्रयस्य प्रतिफलं वर्धितम्6.5%, परन्तु वास्तविकता अपेक्षितापेक्षया दूरतरं तीव्रम् अस्ति।

विशेषतः मूलविपण्येषु फोक्सवैगनस्य विक्रयव्ययः निरन्तरं वर्धते ।

यूरोपे नूतनम्पर्यावरणविनियमाः उच्चतरतकनीकीमानकाः च प्रत्येकस्य वाहनस्य उत्पादनव्ययस्य प्रायः वृद्धिं कृतवन्तः1000eur

उत्तर-अमेरिका-विपण्ये उपभोक्तारः एसयूवी-वाहनेषु अधिकं रुचिं लभन्तेट्रक-ट्रकयोः वर्धितायाः प्राधान्येन फोक्सवैगन-कम्पनी एतेषु विपण्यक्षेत्रेषु निवेशं वर्धयितुं बाध्यं जातम्, येन व्ययः अधिकं वर्धितः ।

तस्मिन् एव काले, २.वैश्विक-आपूर्ति-शृङ्खलानां अस्थिरता, २.विशेषतः अर्धचालकानाम् अभावेन फोक्सवैगनस्य उत्पादनयोजना अपि गम्भीररूपेण प्रभाविता अस्ति, वर्धिता चअतिरिक्तव्ययभारः।

अनुसन्धानविकासक्षेत्रे प्रौद्योगिकी नेतृत्वं, विपण्यप्रतिस्पर्धां च निर्वाहयितुम् फोक्सवैगन-कम्पनीयाः महती निवेशः कर्तव्या भवति ।

२०२३ तमे वर्षे कम्पनीयाः अनुसंधानविकासव्ययस्य लेखा भविष्यतिविक्रयस्य6.3%, अभिलेखं प्राप्य १४०अरब यूरो।विद्युत्वाहनानां स्वायत्तवाहनप्रौद्योगिक्याः च विकासाय २०२४ तमे वर्षे एषा संख्या अधिका वर्धते इति अपेक्षा अस्ति ।

एतेषां निवेशानां अल्पकालीनरूपेण प्रत्यक्षं आर्थिकलाभं प्राप्तुं असम्भाव्यम्, तस्य स्थाने कम्पनीयाः वित्तीयदबावः तीव्रः भवति ।

तदतिरिक्तं विद्युत्वाहनविपण्यस्य परिवर्तनप्रक्रियायां फोक्सवैगन-कम्पनी अपि महतीनां वित्तीयचुनौत्यस्य सामनां करोति ।

यद्यपि कम्पनी id.3, id.4 इत्यादीनां विद्युत्माडलानाम् आरम्भं कृतवती तथापि विपण्यस्वीकृतिः विक्रयप्रदर्शनं च अपेक्षां न पूरयति स्म ।

२०२४ तमस्य वर्षस्य प्रथमार्धे फोक्सवैगन-विद्युत्वाहनानि...वैश्विकविक्रयः केवलं20१०,००० वाहनानि, कम्पनीद्वारा निर्धारितस्य ४० वाहनानां अपेक्षया दूरं न्यूनम्१०,००० वाहनानां लक्ष्यम्।एतेन न केवलं कम्पनीयाः राजस्ववृद्धिः प्रभाविता भवति, अपितु विद्युत्वाहनेषु विशालनिवेशानां अल्पकालीनरूपेण पुनरागमनं कठिनं भवति

अस्मिन् सन्दर्भे कारखानस्य बन्दीकरणं एकः विकल्पः अभवत् यस्य विषये फोक्सवैगन-समूहेन विचारः कर्तव्यः अस्ति ।

उत्पादनसुविधानां न्यूनीकरणेन कम्पनयः स्थिरसम्पत्तौ अवमूल्यनं, अनुरक्षणव्ययञ्च न्यूनीकर्तुं शक्नुवन्ति, तथैव स्वस्य वित्तीयस्थितौ सुधारस्य आशायां कार्मिकव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति

संयंत्रस्य बन्दीकरणं यद्यपि कष्टप्रदः विकल्पः तथापि वर्तमानस्थितौ कम्पनीयाः सर्वोत्तमः निर्णयः भवितुम् अर्हति ।कारखानं बन्दं कृत्वा फोक्सवैगनः तत्क्षणमेव स्वस्य केचन नियतव्ययः न्यूनीकर्तुं शक्नोति,कम्पनीं बहुमूल्यं श्वसनस्थानं क्रीत्वा।

फोक्सवैगनस्य दुर्दशा न केवलं निगमसंकटः, अपितु जर्मनीदेशस्य वाहनस्वप्नस्य भङ्गः अपि अस्ति ।

02

संघानां प्रबन्धनस्य च मध्ये क्रीडा

कारखानस्य बन्दीकरणं निःसंदेहं अत्यन्तं उपायः अस्ति।

its for volkswagenअल्पकालीनरूपेण परिचालनव्ययस्य महत्त्वपूर्णं न्यूनीकरणस्य सम्भावनां प्रदाति।

यस्य कम्पनीयाः कृते दीर्घकालं यावत् न्यूनलाभमार्जिनेन सह संघर्षः कृतः अस्ति, तस्य कृतेएषः सद्यः प्रभावः जीवनरक्षकः तृणः इव आसीत् ।

परन्तु एषा अल्पकालीनवित्तीयराहतं अत्यन्तं उच्चमूल्येन आगच्छति।न केवलं श्रमिकाणां आजीविकायाः ​​प्रभावं करोति, अपितु कम्पनीयाः ब्राण्ड्-प्रतिबिम्बस्य दीर्घकालीनक्षतिः अपि कर्तुं शक्नोति ।

कारखानानां बन्दीकरणस्य अर्थः अस्ति यत् बहूनां कर्मचारिणां कार्याणि नष्टानि भविष्यन्ति, यत् जर्मनी-सदृशस्य देशस्य कृते महती आघातः अस्ति इति निःसंदेहं यः विनिर्माण-क्षेत्रे बहुधा अवलम्बते |.

जर्मनीदेशे यस्मिन् देशे अर्थव्यवस्था विनिर्माणाधारिता अस्ति, तस्मिन् देशे कार्यहानिस्य तरङ्गः सम्पूर्णेषु समुदायेषु शीघ्रं प्रसृत्य क्षेत्रीय-अर्थव्यवस्थायां ठोकना-प्रभावः भवितुम् अर्हति श्रमिकाणां जीवनस्य गुणवत्ता अपि भृशं प्रभाविता भविष्यति, यस्य प्रभावः तेषां परिवारेषु समुदायेषु च अधिकं प्रसरितुं शक्यते ।

अपि,बृहत्-परिमाणेन परिच्छेदेन व्यापकं जन-असन्तुष्टिः अपि उत्पन्ना भवितुम् अर्हति ।वर्षेषु फोक्सवैगनेन सावधानीपूर्वकं निर्मितस्य ब्राण्ड्-प्रतिबिम्बस्य क्षतिं करोति ।

गहन ऐतिहासिकविरासतां युक्ता कम्पनी इति नाम्ना फोक्सवैगनस्य प्रत्येकं निर्णयं जनसमूहेन निकटतया निरीक्षितम् अस्ति ।वर्षेषु निर्मितं ब्राण्ड्-विश्वसनीयता रात्रौ एव पतितुं शक्नोति यदि प्रबन्धनं निर्दयी इति लेबलं भवति।

अस्मिन् मौनयुद्धे .1994२००६ तमे वर्षे हस्ताक्षरितः रोजगारसुरक्षासम्झौता द्वयोः पक्षयोः मध्ये क्रीडायाः केन्द्रबिन्दुः अभवत् ।

प्रबन्धन आशाएतस्य सम्झौतेः समाप्तिः कृत्वा वयं श्रमव्ययस्य अधिकं न्यूनीकरणं कर्तुं शक्नुमः, आर्थिक-आत्म-उद्धारं च प्राप्तुं शक्नुमः ।परन्तु अयं प्रस्तावः सम्पन्नःसंघः तस्य दृढविरोधं कृत्वा कर्मचारिणां अधिकारानां रक्षणं कर्तुं प्रतिज्ञां कृतवान् ।

अयं विग्रहःन केवलं धनस्य विषये, विश्वासस्य भविष्यस्य च युद्धम् अपि अस्ति ।. अस्मिन् युद्धे संघाः श्रमिकानाम् अधिकारानां रक्षणं कर्तुं शक्नुवन्ति वा, ते सम्झौतां कर्तुं बाध्यन्ते वा इति अनिश्चिततायाः परिपूर्णम् अस्ति ।

यदि संघः कर्मचारिणां अधिकारानां सफलतया रक्षणं कर्तुं शक्नोति तर्हि फोक्सवैगन-प्रबन्धनस्य निर्णयनिर्माणे एषः महत्त्वपूर्णः कारकः भविष्यतिदृढप्रतिबन्धः

यदि संयोगः अन्तेयदि सम्झौतां कर्तुं बाध्यः भवति तर्हि कर्मचारिणां हितं क्षतिं प्राप्नुयात्, कम्पनीयाः श्रमसम्बन्धः च तनावपूर्णः भवितुम् अर्हति ।

किं च, २.यदि उभयपक्षः सम्झौतां न प्राप्नुयात् तर्हि परमपीडिताः ते निर्दोषाः श्रमिकाः भविष्यन्ति । तेषां भाग्यं उभयपक्षयोः क्रीडायाः परिणामे एव निर्भरं भविष्यति ।

किं दीर्घकालं यावत् युद्धं भवितुम् अर्हति तदर्थं फोक्सवैगनं सज्जम् अस्ति? किं प्रबन्धनेन सर्वेषां सम्भाव्यपरिणामानां विषये विचारः कृतः, यत्र कर्मचारिणां असन्तुष्टिः, सार्वजनिकरूपेण आरोपः, ब्राण्ड्-प्रतिबिम्बस्य हानिः च सन्ति?

कारखानस्य बन्दीकरणस्य निर्णयः आर्थिकदबावेन फोक्सवैगनस्य असहायः कदमः अस्ति।परन्तु अस्य निर्णयस्य दीर्घकालीनः प्रभावः द्रष्टव्यः अस्ति ।

फोक्सवैगनस्य अल्पकालिकवित्तीयहितस्य दीर्घकालीनब्राण्डप्रतिष्ठायाः च तौलनस्य आवश्यकता वर्तते, तथा च एकं स्थायिविकासमार्गं अन्वेष्टुम् आवश्यकं यत् न केवलं कम्पनीयाः वित्तीयस्वास्थ्यं सुनिश्चितं कर्तुं शक्नोति, अपितु कर्मचारिणां अधिकारानां सामाजिकदायित्वस्य च रक्षणं कर्तुं शक्नोति।

03

जर्मनीदेशे निर्मितः गोधूलिः

फोक्सवैगन-संस्थायाः जर्मन-कारखानानां बन्दीकरणं जर्मनी-देशस्य निर्माण-उद्योगस्य क्षयस्य सूक्ष्मदर्शनम् एव ।

एषः निर्णयः जर्मन-वाहन-उद्योगस्य सम्मुखे उच्चैः थप्पड़-प्रहारः इव अस्ति इति न संशयः ।

जर्मनीदेशस्य वाहन-उद्योगः कदाचित् जर्मनी-देशस्य गौरवम् आसीत् । मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, फोक्सवैगन इत्यादयः ब्राण्ड्-संस्थाः विश्वे प्रसिद्धाः सन्ति, ते जर्मन-उद्योगस्य शिल्पस्य, विश्वसनीयगुणवत्तायाः च प्रतिनिधित्वं कुर्वन्ति ।

अयं उद्योगःकदाचित् जर्मनी-अर्थव्यवस्थायाः महत्त्वपूर्णः स्तम्भः आसीत्, येन बहुसंख्याकाः कार्यस्थानानि सृज्यन्ते स्म, महतीं धनं च आनयन्ति स्म ।परन्तु अद्यत्वे जर्मनीदेशस्य निर्माणक्षेत्रे अनेकाः आव्हानाः सन्ति ।

उच्चश्रमव्ययः, पुरातनकारखानानि उपकरणानि च कठोरः अनिर्विकल्पः च संघव्यवस्था, एते सर्वे व्ययनियन्त्रणस्य दृष्ट्या फोक्सवैगनं हानिम् अकुर्वन्,उदयमानविपण्यप्रतियोगिभिः सह स्पर्धा कर्तुं कठिनम् अस्ति ।

फोक्सवैगन-संस्थायाः जर्मन-कारखानस्य बन्दीकरणस्य निर्णयः अस्याः पृष्ठभूमितः एव कृतः ।न केवलं व्ययस्य कटौतीं कर्तुं, विद्युत्वाहनेषु संसाधनं स्थापयितुं अपि अस्ति।

जर्मनीदेशे संकोचनस्य विपरीतम् चीनदेशस्य विपण्यां फोक्सवैगन-कम्पनी बहुधा गमनम् अकरोत् ।

२०२३ तमे वर्षे फोक्सवैगनसमूहःहेफेइ-नगरे जर्मन-मुख्यालयस्य बहिः अस्य बृहत्तमं अनुसंधानविकासकेन्द्रं स्थापितं अस्ति ।

तदनन्तरं तत्क्षणमेव २०२४ तमस्य वर्षस्य एप्रिलमासे फोक्सवैगनसमूहः (चीन) स्वस्य निवेशस्य घोषणां कृतवान्25अरब यूरो, प्रयुक्तम्हेफेई उत्पादनं नवीनताकेन्द्रं च विस्तारयन्तुस्थानीय अनुसंधान एवं विकास को सुदृढ करना तथाxpeng motors इत्यनेन सह सहकार्यं त्वरितम्स्मार्टविद्युत्वाहनानां उत्पादनम्।

एतत् सर्वं दर्शयति यत् फोक्सवैगनः वैश्विकविपण्ये विशेषतः चीनीयविपण्ये सक्रियरूपेण विस्तारं कुर्वन् अस्ति ।

चीनदेशः विश्वस्य बृहत्तमः वाहनविपण्यः, विश्वस्य बृहत्तमः विद्युत्वाहनविपणः च अस्ति ।एकः सम्पूर्णः वाहन-उद्योग-शृङ्खला, यत्र भाग-आपूर्तिकर्ताः, बैटरी-निर्मातारः, चार्जिंग-सुविधाः इत्यादयः सन्ति ।सर्वे चीनदेशे फोक्सवैगनस्य निवेशस्य समर्थनं ददतिउत्तमं आधारम्

अवश्यं चीनदेशे निवेशं कुर्वन् फोक्सवैगन-कम्पनी अपि घोरप्रतिस्पर्धायाः सामनां करोति ।स्थानीयब्राण्ड् यथा byd, nio, xpeng चविद्युत्वाहनक्षेत्रे द्रुतगतिना उदयः, २.फोक्सवैगनस्य उपरि प्रतिस्पर्धात्मकः दबावः।

फोक्सवैगनचीनदेशे निवेशं वर्धयन्तु, न केवलं कृतेविपण्यभागं जब्धं कुर्वन्तु, अपि च महत्त्वपूर्णं यत्, प्रौद्योगिकी-नवीनीकरणस्य माध्यमेन च...विद्युत्वाहनानां क्षेत्रे कोणीकरणस्य ओवरटेकिंग् प्राप्तुं स्थानीयकरणरणनीतिः।

वैश्वीकरणस्य प्रक्रियायां फोक्सवैगनस्य विभिन्नविपण्यहितस्य सन्तुलनं करणीयम्, विशेषतः तीव्रप्रतिस्पर्धायाः तीव्रगत्या परिवर्तमानस्य च चीनीयविपण्ये।फोक्सवैगन-कम्पनी वर्धितेन निवेशेन कोण-अतिक्रमणं प्राप्तुं शक्नोति वा इति तस्य भविष्यस्य रणनीत्याः कुञ्जी भविष्यति ।

किं जनस्य एषः चयनः स्वस्य उद्धारस्य साहसिकः प्रयासः अस्ति, अथवा भविष्यस्य अदूरदर्शी दृष्टिकोणः? एतत् कालेन सत्यापितं भविष्यति,परन्तु जर्मन-वाहन-उद्योगस्य इतिहासे एतत् प्रमुखं मोक्षबिन्दुः भविष्यति इति न संशयः ।

एतत् न केवलं कम्पनीयाः उदय-पतनेन सह सम्बद्धम्, अपितु सम्पूर्णस्य वाहन-उद्योगस्य परिवर्तनकालस्य सूक्ष्म-विश्वः अपि अस्ति ।