समाचारं

किं हीरक-उद्योगः एकलयुवकैः बहु आहतः अस्ति ?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१३ तमे वर्षे चरमस्थानं प्राप्तवान् ततः परं घरेलुविवाहपञ्जीकरणानां संख्या प्रायः वर्षे वर्षे न्यूनीभवति, येन ज्ञायते यत् युवानः अधिकाधिकं विवाहं कर्तुम् इच्छन्ति एव न

आँकडा स्रोतः नागरिककार्याणां मन्त्रालयः

युवानः विवाहं कर्तुम् इच्छन्ति न, येन विवाहेन प्रेम्णा च दृढतया बद्धानां बहूनां उद्योगानां क्षयः भविष्यति, तेषु हीरकाः अपि अन्यतमाः सन्ति

भारतीयनिर्मातृसंस्थायाः लक्ष्मी डायमण्ड्स् इत्यस्य प्रतिनिधिना उक्तं यत्,चीनीयकम्पनीभिः वर्तमानकाले प्राकृतिकहीरकक्रयणं पूर्वं यत् आसीत् तस्य १०-१५% एव अस्ति ।, इत्यनेन अपि उक्तं यत् चीनदेशस्य विपण्यं अधुना प्राकृतिकहीरकस्य भण्डारस्य क्रयणे “रुचिं नास्ति” इति ।

चीनीयविपण्ये हीरकस्य आयातः अतीव न्यूनः अभवत् यत् “विवाहं न कुर्वन्तः युवानः हीरक-उद्योगं बहु प्रहारं कृतवन्तः” इति अद्यत्वे उष्ण-अन्वेषण-विषयः जातः |.

अवश्यं चीनदेशे युवानां मध्ये हीरकं लोकप्रियं नास्ति तदतिरिक्तं विवाहं कर्तुं युवानः अधिकाधिकं संकोचम् अनुभवन्ति।

हीरकाः न केवलं विवाहेन प्रेम्णा च दृढतया सम्बद्धाः सन्ति, अपितु तस्य विलासितायाः गुणः अपि प्रबलः अस्ति, संयोगवशं चीनदेशे अस्मिन् वर्षे विलासिनीवस्तूनि सम्यक् न विक्रीयन्ते।

वित्तीयप्रतिवेदनस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य नेतृत्वे एशियाईबाजारेषु (जापानं विहाय) lvmh समूहस्य विक्रयराजस्वं वर्षे वर्षे १०% न्यूनीकृतम् चीनीयविपण्ये अस्मिन् वर्षे उपभोगः दुर्बलः इति अनेके विलासिनीब्राण्ड् अपि दर्शितवन्तः ।

अन्ततः सर्वेषां इच्छा अस्ति यत् भोजनस्य वस्त्रस्य च बचतम् अस्ति तथा च प्रतिस्थापनस्य क्रयणार्थं न्यूनधनं व्यययितुम् अस्ति न्यूनीकरिष्यते।

तदतिरिक्तं यत् अधिकं उल्लेखनीयं तत् अस्तिविवाहः प्रेम च अद्यापि मुख्यतया युवानः भागं गृह्णन्ति, युवानः अपि न्यूनधनयुक्तः समूहः अस्ति ।

चीनस्य जनबैङ्केन प्रकाशितस्य "2019 चीनस्य शहरी गृहसम्पत्त्याः देयता च सर्वेक्षणस्य" अनुसारं चीनस्य 56-64 वर्षीयस्य समूहस्य औसतं कुलगृहसम्पत्तयः 2019 तमे वर्षे 3.554 मिलियन युआन् यावत् अभवत्, औसतगृहसम्पत्त्याः of the 65-year-old and above group सम्पत्तिः २.८८ मिलियन युआन् यावत् अभवत्, यत् अत्यन्तं अधिकम् अस्ति । मध्यमवयस्कानाम्, वृद्धानां च गृहेषु कुलसम्पत्तिः अधिका भवति, युवानां तु न्यूनधनं भवति इति द्रष्टुं शक्यते ।

आँकडा स्रोत: 2019 चीन शहरी घरेलू सम्पत्ति देयता सर्वेक्षण

युवानां विवाहं प्रेम च उद्दिश्य विलासितागुणयुक्तानां उत्पादानाम् कृते हीरकाः डिबफ्स् पूर्णाः भवन्ति, तेषां कृते भृशं क्षतिः भवति इति सर्वथा सामान्यम्

अपरपक्षे सुवर्णस्य सम्बन्धः विवाहेन प्रेम्णा च भवति, परन्तु व्यक्तिः तत् क्रीत्वा, धारयितुं, संग्रहीतुं च शक्नोति, अन्तिमेषु वर्षेषु आकाशगतिमूल्येन सुवर्णस्य सम्पत्तिः निवेशस्य उत्पादः अपि अधिकः स्थिरः अभवत्, युवानः अपि स्थिराः सन्ति सुवर्णक्रयणे अधिकाधिकं रुचिः भवति। २०२३ तमे वर्षे २५ तः ३४ वर्षाणां मध्ये आयुषः युवानः क्रमेण सुवर्णस्य उपभोगस्य मुख्यशक्तिः भविष्यन्ति, सुवर्णक्रयणस्य युवानां अनुपातः १६% तः ५९% यावत् वर्धितः अस्ति

तदतिरिक्तं युवानः अधिकाधिकं विवाहं कर्तुम् इच्छन्ति, धनार्थं पट्टिकाः च भवन्ति ।

अतः विश्वे प्राकृतिकहीरकस्य विक्रयः कष्टे वर्तते इति हीरकविश्लेषकस्य पॉल् जिम्निस्की इत्यस्य विश्लेषणस्य अनुसारं वैश्विकहीरकमध्यप्रवाहस्य प्राकृतिकहीरकसूची, यत्र रूक्षः, पालिशितः च हीराः थोकविक्रेतारः, व्यापारिणः, निर्मातारः च सन्ति, सः प्रायः ५० अमेरिकीडॉलर् यावत् वर्धितः अस्ति अरबं, २०२३ तमस्य वर्षस्य अन्ते ४५ अमेरिकी-डॉलर्-रूप्यकाणां मूल्यात् वर्षे वर्षे ११% वृद्धिः ।

अमेरिकादेशे प्राकृतिकहीरकविक्रयणार्थं मूल्यानि न्यूनीकर्तुं विभिन्नाः कम्पनयः स्पर्धां कुर्वन्ति इति अमेरिकन-आभूषणविक्रेता ब्रिलियण्ट् अर्थ् अवदत्२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे प्राकृतिकहीरकस्य छूटः १०% तः ३०% पर्यन्तं भवति, यत् अन्तिमेषु वर्षेषु अत्यन्तं अस्थिरवातावरणेषु अन्यतमम् अस्ति ।, २०२४ तमस्य वर्षस्य तृतीयत्रिमासिकपर्यन्तं च स्थास्यति ।

विश्वव्यापीरूपेण प्राकृतिकहीराणां दुर्बलविक्रयस्य सम्मुखे डी बियर्स् मूल्यानां रक्षणार्थं उत्पादनं न्यूनीकर्तुं चयनं कृतवान्, २०२४ तमे वर्षे च द्विवारं उत्पादनमार्गदर्शनं महत्त्वपूर्णतया न्यूनीकृतवान्

परन्तु उत्पादनस्य न्यूनीकरणेन हीरकविक्रयस्य न्यूनता न रक्षिता ।

युवानां कृते विवाहः वस्तुतः स्वतन्त्रतायाः बाधकः अस्ति, तेषां कृते अतीव पुरातनः अस्ति । अतीतानां विपणनेन प्राकृतिकहीराणां विवाहे निष्ठायाः च संयोजनेन युवानः क्लिष्टाः, नीरसाः, किञ्चित् हास्यास्पदं च अनुभवन्ति - विवाहे कः हीरकः वञ्चनं निवारयितुं शक्नोति?

प्राचीनपीढीयाः दृष्टौ यत् गम्भीरं तत् वस्तुतः हास्यास्पदं हास्यास्पदं च युवानां दृष्टौ एषः एव भिन्न-भिन्न-पीढीनां मूल्यनिर्धारण-तन्त्रेषु अन्तरम् |.

हीरकाणां सदृशं मद्यस्य रसः युवानां कृते न रोचते, मद्यसम्बद्धाः विविधाः अर्थाः युवाभिः न स्वीक्रियन्ते यथा वयं पूर्वं "बैजिउ मनुष्यस्य विलापः" इति ग्रन्थे उक्तवन्तः। यथा "अन्तिमेषु वर्षेषु मद्यस्य विक्रयमात्रा न्यूनीभूता, इन्वेण्ट्री अपि अधिका एव अस्ति" इति उक्तम् ।

यदि हीरकाः युवानां मध्ये स्वस्य लोकप्रियतां पुनः प्राप्तुम् इच्छन्ति तर्हि तेषां क्रेतुं इच्छुकाः कर्तुं नूतनाः विपणन-रणनीतयः कल्पनीयाः सन्ति-किन्तु अस्मिन् समये युवानः वञ्चनं तावत् सुलभं न भवन्ति।