समाचारं

“व्यक्तिगतराजनैतिकजीवनस्य वेदीयां बन्धकान् स्थापयित्वा”, नेतन्याहू इत्यस्य निर्गमनमार्गः नास्ति स्यात्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"आक्रामकता स्थगयति = कैदिनः जीविताः भवन्ति; आक्रामकता निरन्तरं भवति = कैदिनां जीवनं अनिश्चितम् अस्ति।"सितम्बर्-मासस्य ४ दिनाङ्के यदा इजरायल्-देशे बन्धक-हत्यायाः कारणात् बृहत्-प्रमाणेन मार्ग-विरोधाः आरब्धाः, तदा हमास-सङ्घः स्वस्य आधिकारिकसामाजिकमञ्चे आङ्ग्लभाषायां, अरबीभाषायां, हिब्रूभाषायां च the post threatened israelis, "प्रत्येकदिनं यत् (इजरायलप्रधानमन्त्री) नेतन्याहू शासनं कुर्वन् अस्ति तस्य अर्थः नूतनः चिता इति भवितुम् अर्हति, निर्णयः च भवतः हस्ते अस्ति।"

सन्दर्भवार्ता एसोसिएटेड् प्रेसस्य प्रतिवेदनस्य उद्धृत्य सेप्टेम्बर्-मासस्य ३ दिनाङ्के उक्तवती यत् गाजा-देशे षट् इजरायल-बन्धकानाम् हत्यायाः अनन्तरं इजरायल्-जनाः गतसप्ताहस्य समाप्तेः शोकेन, क्रोधेन च पतिताः। अस्य क्रोधस्य कारणेन सामूहिकविरोधाः प्रहाराः च उत्पन्नाः - इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य उपरि प्रायः ११ मासाः पूर्वं युद्धस्य आरम्भात् परं प्रबलतमः आन्तरिकदबावः।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य अनन्तरं गतवर्षस्य नवम्बरमासे इजरायल्-कजाकिस्तानयोः मध्ये एकसप्ताहात्मकं युद्धविरामं, हमास-सङ्घटनेन दर्जनशः बन्धकान् मुक्तं च विहाय गाजा-पट्ट्यां युद्धविराम-वार्तालापः कर्तुं असफलः अभवत् प्रगतिः, सैन्यसङ्घर्षाः च पश्चिमतटं, समीपस्थं लेबनानदेशं च प्रसृताः ।

गतमासे युद्धविरामवार्तालापस्य नूतनपरिक्रमे गाजा-मिस्रयोः सीमायां "फिलाडेल्फिया-गलियारे" सैनिकानाम् स्थापनायाः इजरायलस्य आग्रहः बहिः जगति सम्झौतेः प्रमुखः चिपचिपा बिन्दुः इति दृष्टः। परन्तु "फिलाडेल्फिया-गलियारा" इजरायल-सर्वकारस्य कृते नूतना "लालरेखा" अस्ति वा नेतन्याहू-इत्यस्य कृते स्वस्य सुदूरदक्षिणपक्षीय-सहयोगिनः शान्तिं कर्तुं, स्वस्य शासन-स्थितिं निर्वाहयितुम्, तत्र "हमास-सङ्घस्य पूर्णतया संहारः" इति स्वस्य सैन्य-रणनीतिक-लक्ष्यं प्राप्तुं च आवरणम्? जनमतस्य विविधाः अनुमानाः सन्ति।

नवीनतमवार्तानुसारं युद्धविरामसम्झौतेन वार्तायां नूतनः दौरः मोक्षबिन्दुं प्रारभ्यते। सीसीटीवी न्यूज इत्यनेन इजरायलस्य स्रोतस्य उद्धृत्य सितम्बर् ४ दिनाङ्के उक्तं यत् इजरायल् इत्यनेन मध्यस्थं सूचितं यत् बन्धकविनिमयसम्झौतेः द्वितीयपदे "फिलाडेल्फिया-गलियारात्" निवृत्तिम् अङ्गीकृतवान् इति। एकः अरब-राजनयिकः टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​समक्षं पुष्टिं कृतवान् यत् मोसाद्-निदेशकः डेविड् बार्निया द्वितीये दिनाङ्के दोहा-नगरं गत्वा कतार-प्रधानमन्त्री, मध्यस्थेषु अन्यतमं विदेशमन्त्री च मोहम्मदं च “फिलाडेल्फिया-गलियारात्” द्वितीयचरणस्य निवृत्तेः विषये इजरायलस्य वार्तायां सूचयितुं गतः " स्थितिः। नेतन्याहू-कार्यालयेन एतत् प्रतिवेदनं न अङ्गीकृतम् किन्तु इजरायलस्य सुरक्षामन्त्रिमण्डलेन अद्यापि द्वितीयचरणस्य सौदानां विषये चर्चा न कृता इति व्याख्यातम्।

इदानीं अमेरिकादेशेन उक्तं यत् इजरायल्-देशः नवीनतमं प्रस्तावम् अङ्गीकृतवान् यत् इजरायल-रक्षासेनाः "फिलाडेल्फिया-गलियारस्य" सघनजनसंख्यायुक्तेभ्यः क्षेत्रेभ्यः प्रथमचरणस्य मध्ये निवृत्ताः भवेयुः, यत् षट् सप्ताहान् यावत् स्थास्यति। अमेरिकीमाध्यमेन प्रकाशितं यत् बाइडेन् अस्मिन् सप्ताहे नूतनं युद्धविरामवार्तालापसम्झौतां प्रस्तावयिष्यति।

बन्धकाः किमर्थं मारिताः ?

"तेषां (मृतानां बन्धकानाम्) नाम युद्धविरामवार्तालापसम्झौते अस्ति। कजाकिस्तान-इजरायल-देशयोः (सम्झौते) हस्ताक्षरं कर्तुं शक्यते स्म, परन्तु अधुना ते अस्मान् त्यक्तवन्तः मीडिया।

इजरायलस्य स्वास्थ्यमन्त्रालयेन १ सितम्बर् दिनाङ्के उक्तं यत् शवपरीक्षायाः ४८ तः ७२ घण्टापूर्वं षट् बन्धकाः मारिताः (सम्पादकस्य टिप्पणी: अगस्तमासस्य २९ तः ३० पर्यन्तं प्रातःकाले)। इजरायलस्य टाइम्स् इति वृत्तपत्रेण विभागस्य उद्धृत्य ज्ञापितं यत् न्यायिकपरीक्षायां षट् बन्धकाः "समीपस्थे बहुविधगोलीकाण्डस्य" परिणामेण मृताः इति ज्ञातम् इजरायल-सर्वकारस्य एकः अधिकारी इजरायलस्य चैनल् १४ इत्यस्मै अवदत् यत् यदि इजरायल्-हमास-देशयोः जुलै-मासे युद्धविराम-योजनायाः विषये सहमतिः भवितुम् अर्हति तर्हि युद्धविराम-सम्झौतेः प्रथमचरणस्य बन्धकेषु त्रयः मुक्ताः भवितुम् अर्हन्ति

इजरायलस्य एकः सुरक्षाधिकारी अनुमानं कृतवान् यत् हमास-सङ्घः षट् बन्धकान् मारितवान् स्यात् यतोहि उद्धारिताः बन्धकाः अन्ये बन्धकाः कुत्र स्थापिताः इति प्रकाशयिष्यन्ति इति चिन्तया। इजरायल्-देशस्य टाइम्स्-पत्रिकायाः ​​समाचारः अस्ति यत्, यस्य बन्धकस्य विषये एषः अधिकारी उल्लेखं करोति स्म सः ५२ वर्षीयः कायद-फरहान-अर्काडी इति आसीत्, यः अगस्त-मासस्य २७ दिनाङ्के इजरायल-विशेषसेनैः सुरङ्गात् उद्धारितः आसीत् इजरायल-रक्षासेनाभिः बोधितं यत् फरहानस्य उद्धारानन्तरं सैन्यं समीपस्थे क्षेत्रे "सावधानीपूर्वकं कार्यं" कृतवान् । अगस्तमासस्य ३१ दिनाङ्के स्थानीयसमये इजरायलसेना यत्र फरहानः निरुद्धः आसीत् तस्मात् प्रायः एककिलोमीटर् दूरे सुरङ्गस्य अन्वेषणं कृत्वा तस्मिन् अपराह्णे षट् बन्धकानाम् अवशेषाः प्राप्ताः इजरायल-रक्षासेनायाः कथनमस्ति यत्, सुरङ्गे सैन्यं हमास-उग्रवादिभिः सह न संघर्षं कृतवान्, अपितु भूमौ तेषां सह भयंकरं युद्धं कृतवान्।

षट् बन्धकानाम् हत्यायाः वार्ता बहिः आगत्य सम्पूर्णे इजरायल्-देशे बृहत्-प्रमाणेन प्रदर्शनानि, प्रहाराः च प्रवृत्ताः, येषु शीघ्रमेव बन्धकानां मुक्तिविषये सर्वकारेण सहमतिः भवतु इति आग्रहः कृतः द्वितीयदिनाङ्के सायं जेरुसलेम-नगरस्य केन्द्रे स्थितस्य नेतन्याहू-निजनिवासस्य बहिः सहस्राणि प्रदर्शनकारिणः "अधुना सौदाः" इति नारां जपन्तः इजरायल-ध्वजेन आच्छादितं चिताम् अपि वहन्तः समागताः आसन् इजरायल-पुलिसः प्रदर्शनकारिभिः सह संघर्षं कृतवान्, अनेके आन्दोलनकारिणः गृहीताः इति बोस्टन्-ग्लोब्-पत्रिकायाः ​​समाचारः ।

अमेरिकनस्वतन्त्रमाध्यमेन द मीडिया लाइन् इत्यनेन एकः लेखः लिखितः यत् बन्धकानाम् वधेन इजरायल्-देशे विभाजनं गभीरं जातम् - केचन जनाः दृढसैन्यकार्याणां वकालतम् कुर्वन्ति, परन्तु अन्ये प्रस्तावन्ति यत् इजरायल-सर्वकारेण सामरिकवार्तालापः कर्तव्यः इति बृहत्प्रमाणेन विरोधान् आयोजयितुं हिस्ताद्रुट्-संस्थायाः अध्यक्षः अर्नोन् बार-डेविड् प्रथमदिने अवदत् यत् बन्धकानाम् स्वतन्त्रतां पुनः प्राप्तुं अनुमतिं दातुं सम्झौतां प्राप्तुं "सर्वतोऽपि महत्त्वपूर्णं कार्यम्" इति इजरायलस्य बन्धकपरिवारमञ्चेन बन्धकानाम् मुक्तिं कर्तुं "पूर्णतया युद्धविरामः", युद्धविरामसम्झौता च आग्रहः कृतः । इजरायल-लोकतन्त्रसंस्थायाः मे-मासस्य सर्वेक्षणेन ज्ञातं यत् आर्धाधिकाः (५६%) जनाः अवदन् यत् गाजा-बन्धकान् मुक्तुं सौदान् प्राप्तुं दक्षिण-गाजा-देशे सैन्यकार्यक्रमस्य विस्तारात् अधिकं महत्त्वपूर्णम् अस्ति

हमासस्य वरिष्ठः अधिकारी इज्जत अल-रिश्क् इत्यनेन उक्तं यत् यदि इजरायल् अमेरिकीसमर्थितं युद्धविरामप्रस्तावम् (सम्पादकस्य टिप्पणी: हमासः जुलैमासे प्रस्तावम् अङ्गीकृतवान् इति दावान् कृतवान्) अवसरं स्वीकुर्वति तर्हि बन्धकाः अद्यापि जीविताः भवितुम् अर्हन्ति। तस्मिन् एव काले हमास-सङ्घटनेन द्वितीये उक्तं यत् यदि इजरायल् सैन्यदबावं निरन्तरं करोति तर्हि बन्धकाः "चितासु पुनः प्रेषिताः भविष्यन्ति" इति, इजरायलसेना बन्धकानां समीपं गच्छति चेत् बन्धकानाम् रक्षणं कुर्वन्तः आतङ्कवादिनः " नवीननिर्देशाः " प्राप्नुयुः इति अपि च ” इति ।

षट् बन्धकेषु हर्श गोल्डबर्ग्-पॉलिन् नामकः इजरायल-अमेरिका-देशस्य द्वयात्मकः नागरिकः आसीत् बाइडेन् प्रशासनं नेतन्याहू इत्यस्य उपरि अन्तिमेषु दिनेषु दबावं वर्धयति। बाइडेन् द्वितीयदिने व्हाइट हाउस् इत्यत्र अवदत् यत् नेतन्याहू इत्यनेन अवशिष्टानां बन्धकानां उद्धाराय युद्धविरामसम्झौतेः कृते "पर्याप्ताः" प्रयत्नाः न कृताः, अस्मिन् सप्ताहे अमेरिकादेशः उभयपक्षेभ्यः अन्तिमप्रस्तावं दातुं योजनां कृतवान् इति। वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​उद्धृत्य अमेरिकी-सर्वकारस्य अनेक-वरिष्ठ-अधिकारिणां उद्धृत्य उक्तं यत् अमेरिका-देशः, मिस्र-देशः, कतार-देशः च "गृह्यताम् वा त्यजतु वा" इति सम्झौतेः चर्चां कुर्वन्ति इति एकः अधिकारी अवदत् यत् यदि इजरायल्-कजाकिस्तान-देशयोः सम्झौतां न स्वीकुर्वन्ति तर्हि अमेरिकी-नेतृत्वेन वार्तायां समाप्तिः भवितुम् अर्हति ।

“फिलाडेल्फिया-गलियारस्य” “समीक्षात्मकसमस्या” कुतः आगता ?

बन्धकहत्यायाः घटनायाः कारणात् पुनः "फिलाडेल्फिया-गलियारस्य" विषयः चर्चायां आगतवान् । केचन विश्लेषकाः मन्यन्ते यत् "फिलाडेल्फिया-गलियारा" लम्बितस्य युद्धविराम-सम्झौतेः मुख्यः मूलः अस्ति ।

मेमासस्य अन्ते व्हाइट हाउस् इत्यनेन प्रस्तावितस्य युद्धविरामसम्झौतेः कृते सर्वं पुनः गच्छति। ३१ मे दिनाङ्के बाइडेन् इत्यनेन गाजा-पट्ट्यां स्थायि-युद्धविरामं प्राप्तुं, निरोधितानां मुक्तिं सुनिश्चित्य च नूतन-प्रस्तावस्य घोषणा कृता, मिस्र-कतार-इत्यादीनां मध्यस्थैः सम्झौतेः परितः बहुविध-कूटनीतिक-मध्यस्थता-प्रयत्नाः आरब्धाः वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​समाचारः अस्ति यत् "आशावादी-वातावरणे" पुनः वार्ता आरब्धा । जुलैमासस्य आरम्भे अमेरिकादेशस्य दबावेन हमासः स्वस्य काश्चन कठिनमागधान् त्यक्तवान् इति समाचाराः अभवन् अस्य आधारेण व्हाइट हाउस् इत्यनेन बहुवारं बहिः जगति व्यक्तं यत् "सम्झौता भवितुं प्रवृत्ता इति विश्वासः अस्ति" इति " " .

तस्मिन् मासे अनन्तरं इजरायल-वार्तालापकारिणः युद्धविराम-सम्झौते नूतनानि आवश्यकतानि अग्रे स्थापयन्ति स्म, अर्थात् इजरायल-सैनिकाः "फिलाडेल्फिया-गलियारे" मिस्र-देशेन सह राफा-सीमापारे च अवश्यमेव तिष्ठन्ति इजरायल् इत्यनेन तर्कः कृतः यत् "फिलाडेल्फिया-गलियारस्य" आग्रहः मे-मासस्य अन्ते बाइडेन्-महोदयस्य भाषणस्य "स्पष्टीकरणं" तथा च संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः युद्धविराम-संकल्पस्य विषये अपि हमास-सङ्घस्य आरोपः कृतः यत् सः वार्तायां "इजरायल-देशस्य कृते अस्वीकार्यम्" इति प्रस्तावान् कृतवान् "नवीनानि आवश्यकतानि।" अस्य वक्तव्यस्य प्रतिक्रियारूपेण एसोसिएटेड् प्रेस इत्यनेन बहुविधवार्तालापदस्तावेजानां समीक्षा कृता, ततः निष्कर्षः कृतः यत् युद्धविरामप्रस्तावस्य प्रारम्भिकमसौदे इजरायलस्य "फिलाडेल्फियागलियारस्य" नियन्त्रणं न अन्तर्भवति तदतिरिक्तं बाइडेन् इत्यस्य भाषणे सुरक्षापरिषदः संकल्पे वा इजरायलस्य आग्रहाणां उल्लेखः नासीत् ।

अगस्तमासस्य मध्यभागपर्यन्तं विश्वस्य प्रमुखमाध्यमेषु "फिलाडेल्फिया-गलियारा" वार्तायां कुञ्जी इति सूचनां दातुं त्वरितम् आरब्धम्, इजरायल्-कजाकिस्तान-देशयोः मे-मासस्य अन्ते यावत् "युद्धविराम-सम्झौतेः समीपे" भविष्यति इति अपेक्षा आसीत् सदैव आग्रहं कृतवान् यत् इजरायलसैनिकाः "फिलाडेल्फिया-गलियारे" " तथा "नजरीम-गलियारा"-स्थाने स्थिताः सन्ति, येन वार्तायां विफलता अभवत्

गाजा-पट्टिकायां इजरायलस्य दीर्घकालीन-उपस्थितिः सैन्य-कब्जायाः परिमाणं भवति इति हमास-सङ्घस्य दावान् करोति, यत् यावत् इजरायल-सेना "फिलाडेल्फिया-गलियारे" तिष्ठति तावत् शान्तिवार्ता प्रायः असम्भवः भविष्यति इति बोधयति इजरायल्-देशः १९७९ तमे वर्षे कैम्प-डेविड्-सम्झौतानां उल्लङ्घनं कृतवान् इति चेतयति, इजिप्ट्-देशः अपि अस्मिन् क्षेत्रे स्थितानां इजरायल-देशस्य कस्यापि कर्मचारिणां विरोधं करोति ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं "फिलाडेल्फिया-गलियारा" इति गाजा-पट्टिकायाः ​​मिस्र-देशस्य च सङ्गमे १४ किलोमीटर्-दीर्घं पट्टिकां निर्दिशति २००७ तमे वर्षे हमास-सङ्घः गाजा-पट्टिकायाः ​​ततः "फिलाडेल्फिया-गलियारस्य" नियन्त्रणं प्राप्तवान् । इजरायल-सर्वकारस्य मतं यत् "फिलाडेल्फिया-गलियारा" हमास-सङ्घस्य शस्त्र-तस्करी-मार्गः अस्ति, तथा च "फिलाडेल्फिया-गलियारा"-सङ्घस्य नियन्त्रणं हमास-सङ्घस्य पुनः शस्त्रीकरणं निवारयितुं भवति इति आग्रहं करोति परन्तु एतत् वचनं मिस्र-हमास्-देशयोः अङ्गीकृतम्, प्यालेस्टिनी-सर्वकारेण अपि अस्मिन् क्षेत्रे इजरायल-सैन्य-उपस्थितेः विरोधः कृतः । अस्मिन् वर्षे मे-मासस्य २९ दिनाङ्के इजरायलसैन्येन "फिलाडेल्फिया-गलियारस्य" "पूर्णनियन्त्रणं" प्राप्तम् इति दावितम् ।

अद्यपर्यन्तं नेतन्याहू “फिलाडेल्फिया-गलियारा” इत्यस्य समर्थनं करोति । सेप्टेम्बर्-मासस्य द्वितीये दिने सायं जेरुसलेमनगरे दुर्लभे पत्रकारसम्मेलने बन्धकविनिमयस्य अवरोधस्य आरोपानाम् विरुद्धं स्वस्य रक्षणं कुर्वन् नेतन्याहूः " “रणनीतिक-आवश्यकतायां इजरायल-रक्षा-सेनायाः निरन्तर-उपस्थितिः इति यत् उक्तवान् तस्य दृढतया तर्कं कर्तुं मानचित्रस्य उपयोगं कृतवान् ” इति फिलाडेल्फिया-गलियारस्य ।

सः दावान् अकरोत् यत् यदि आईडीएफः ४२ दिवसीयसम्झौतेः प्रथमचरणात् अपि निवृत्तः भवति यत् अनेकेषां जीवितानां बन्धकानां उद्धारं सुनिश्चितं भवति तर्हि आईडीएफ कदापि पुनः आगन्तुं न शक्नोति तथा च हमासः पुनः शस्त्रं कृत्वा ७ अक्टोबर्-मासस्य अधिकं "नरसंहारं" सृजति "" ।

इजरायलस्य विपक्षनेता याइर् लापिड्, "भविष्यम्" इति दलस्य नेता, नेतन्याहू इत्यस्य वचनस्य भृशं आलोचनां कृतवान्, तस्य सत्ताधारी एकतायाः गठबन्धनस्य निर्वाहस्य उद्देश्यं कृत्वा निराधारराजनैतिकप्रचारः इति उक्तवान् लापिड् इत्यनेन अवलोकितं यत् नेतन्याहू इत्यस्य "फिलाडेल्फिया-गलियारा" पुनः ग्रहीतुं कतिपयवर्षं यावत् समयः अस्ति किन्तु सः तत् कर्तुं असफलः अभवत्, युद्धस्य आरम्भात् अष्टमासानां अनन्तरं यावत् इजरायल-रक्षासेनाः पुनः ग्रहीतुं न प्रेषितवान्

इजरायलराजनैतिकक्षेत्रं कम्पितं भविष्यति वा ?

अस्मिन् वर्षे जूनमासे मुख्यविपक्षस्य नेशनल् सोलिडारिटी पार्टी इत्यस्य नेता बेन्नी गन्ट्ज् इत्यनेन युद्धमन्त्रिमण्डलात् राजीनामा दत्तस्य अनन्तरं इजरायल्-सर्वकारस्य अन्तः "फिलाडेल्फिया-गलियारा" इति विषये असहमतिः निरन्तरं भवति स्म

अगस्तमासस्य २९ दिनाङ्के नेतन्याहू इत्यनेन इजरायलसेनायाः मन्त्रिमण्डलस्य सत्रे आकृष्टं मिस्र-गाजा-सीमायाः परिनियोजननक्शा दर्शितं यत्, तस्य नक्शा "बाइडेन् प्रशासनेन अनुमोदितः" इति पश्चात् रक्षामन्त्री योआव गैलन्ट् इत्यनेन हस्तक्षेपं कृत्वा नेतन्याहुः इजरायलसैन्यस्य नक्शां प्रस्तूय बाध्यः इति आरोपः कृतः । एकस्य सहायकस्य मते नेतन्याहू एतत् श्रुत्वा "क्रोधेन मेजं स्तम्भितवान्", गलान्तेः मृषावादस्य आरोपं कृतवान्, तत्रैव च मन्त्रिमण्डलं मानचित्रे मतदानं करिष्यति इति घोषितवान् एकः अधिकारी एक्सिओस् इत्यस्मै अवदत् यत् गैलान्टे एकमात्रः मन्त्रिमण्डलस्य सदस्यः अस्ति यः संकल्पस्य विरुद्धं मतदानं कृतवान् ।

बन्धकघटनायाः अनन्तरं गलान्टे अन्येभ्यः मन्त्रिमण्डलसदस्येभ्यः १ सितम्बर् दिनाङ्के आह्वानं कुर्वन् आसीत् यत् ते २९ दिनाङ्के मतदानस्य परिणामं पलटयन्तु । लापिड् नेतन्याहू इत्यस्य उपरि आरोपं कृतवान् यत् सः "शेषबन्धकानां भाग्यस्य चिन्तां न कृत्वा सुदूरदक्षिणपक्षीयमन्त्रिमण्डलस्य सदस्यान् शान्तयितुं प्राधान्यं ददाति" इति ।

गलान्टे-नेतन्याहू-योः मध्ये एषः प्रथमः द्वन्द्वः नास्ति । २०२३ तमे वर्षे यदा न्यायिकसुधारविवादः प्रारब्धः तदा गलान्ते न्यायिकसुधारसंशोधनस्य विरोधं कृत्वा नेतन्याहू स्वस्य निष्कासनस्य घोषणां कर्तुं प्रयतितवान्, परन्तु अन्ततः जनमतस्य दबावेन त्यक्तुं बाध्यः अभवत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भानन्तरं गलान्टे इत्यनेन युद्धोत्तर-योजना अपि बहुवारं प्रस्ताविताः ये नेतन्याहू-विचारैः सह असङ्गताः आसन् इजरायलस्य मीडिया-माध्यमेषु नेतन्याहू गलान्टे-नगरं निष्कासयिष्यति इति ज्ञापयन्ति स्म ।

तदतिरिक्तं अलजजीरा-संस्थायाः जुलैमासे विश्लेषणं कृतम् यत् नेतन्याहू प्रायः एकहस्तेन हमास-सङ्गठनेन सह कैदीविनिमयसम्झौतेः वार्तायां प्रबन्धितवान् इजरायलस्य "नवीनसमाचारः" इत्यनेन उक्तं यत् इजरायलस्य मन्त्रिमण्डलं चिन्तितः अस्ति यत् नेतन्याहू कैदीनां आदानप्रदानसम्झौतां निवारयितुं प्रयतते, तथा च सः मोसाड्-निदेशकः डेविड् बार्निया-शिन्-बेट्-निदेशकः रोनान्-बार-इत्यनेन सह सम्झौते-प्रस्तावस्य केषाञ्चन पक्षेषु चर्चां कृतवान्, शर्तानाम् विषये असहमतिः निरन्तरं वर्तते

इजरायल-अधिकारिणः पुष्टिं कृतवन्तः यत् अग्रे बहु सम्झौता अस्ति, परन्तु नेतन्याहू-महोदयस्य माङ्गल्याः, ये इजरायल्-देशेन मे-मासस्य २७ दिनाङ्के प्रदत्तस्य प्रस्तावस्य भागः न आसन्, ते वार्तायां पटरीतः पातुं शक्नुवन्ति इति।

वस्तुतः "फिलाडेल्फिया-गलियारे" सैनिकानाम् आश्रयस्य विषयः न केवलं नेतन्याहू-महोदयस्य दीर्घकालीन-सैन्य-रणनीतिक-लक्ष्यस्य "हमास-सङ्घस्य पूर्ण-उन्मूलन-" इति सम्बद्धः अस्ति, अपितु सुदूर-दक्षिणपक्षीय-सहयोगिनां शान्तिं कर्तुं महत्त्वपूर्णः सौदामिकी-चिप् अपि अभवत् सत्तां प्राप्तस्य नेतन्याहू इत्यस्य गठबन्धनस्य संसदे पतला बहुमतं प्राप्तम् अस्ति तथा च बेजालेल् स्मोट्रिच् इत्यस्य धार्मिकदलस्य द रिलिजियस ज़ायोनिस्ट् पार्टी, इटामार बेन्-ग्विर् इत्यस्य ओत्ज्मा येहुदित् दलस्य च समर्थनस्य उपरि बहुधा निर्भरं कृतम् अस्ति पश्चिमतटे यहूदीवस्तूनाम् विस्तारः, तथा च क्षेत्रस्य पुनः कब्जां कर्तुं गाजापट्टिकातः प्यालेस्टिनीजनानाम् निष्कासनस्य स्थितिं धारयति

स्मोट्रिच्, बेन्-गेविर् च यदि नेतन्याहू सम्झौतां करोति तर्हि सत्ताधारी गठबन्धनात् निवृत्तौ भविष्यतः इति धमकी दत्तवन्तौ; अपरपक्षे यदि नेतन्याहू युद्धविरामं कर्तुं सहमतः भवति तर्हि तस्य युद्धकाले अपराधाः अपि "समाप्ताः" भविष्यन्ति, शीघ्रनिर्वाचनस्य दबावः अपि अधिकः भविष्यति अमेरिकादेशस्य स्ट्रैट्फोर्-संशोधनकेन्द्रेण एकस्मिन् लेखे विश्लेषणं कृतम् यत् सुदूरदक्षिणपक्षीयसहयोगिषु बहुधा निर्भरतायाः कारणात् युद्धोत्तरगाजाशासनस्य कृते घरेलुजनानाम् अन्तर्राष्ट्रीयसमुदायस्य च माङ्गल्याः प्रतिक्रियां दातुं नेतन्याहू-सर्वकारस्य समक्षं घोरचुनौत्यं वर्तते।

विद्यमाननिर्वाचनात् न्याय्यं चेत् केन्द्रदक्षिणमतदातानां मध्ये नेतन्याहूसर्वकारस्य समर्थनं पुनः पुनः प्राप्यते। इजरायलस्य दक्षिणपक्षीयमाध्यमेन चैनल् १४ इत्यनेन कृतस्य नवीनतमस्य राय-सर्वक्षणस्य अनुसारं यदि इजरायल् इदानीं निर्वाचनं करोति तर्हि नेतन्याहू इत्यस्य नेतृत्वे लिकुड्-पक्षस्य ३० आसनानि प्राप्स्यति, यत्र नेतन्या याहू इत्यस्य नेतृत्वे ४६% जनसमुदायस्य एकचतुर्थांशः आसनानि सन्ति अनुमोदन-रेटिंग्, बेन्नी गन्ट्ज्, याइर् लैपिड् (द्वौ अपि २७% इत्यत्र) इत्यस्मात् अग्रे । अस्य विश्लेषणस्य आधारेण द कन्वर्सेशन इति जालपुटे उक्तं यत् बन्धकविमोचनसम्झौते न प्राप्तेः परिणामानां तुलने हमास-सङ्घं स्वीकृत्य तस्य अधिका राजनैतिकहानिः भवितुम् अर्हति लापिड् इत्यनेन उक्तं यत् सः मन्यते यत् नेतन्याहू "स्वस्य सुदूरदक्षिणपक्षीयसहयोगिनां हितं पूरयति" इति । इजरायलस्य बन्धकवार्तालापकारः गेर्शोन् बास्किन् अपि एतादृशं मूल्याङ्कनं कृतवान् यत् नेतन्याहू "व्यक्तिगतराजनैतिकजीवनस्य वेदीयां बन्धकान् स्थापयति" इति ।

केचन विश्लेषकाः मन्यन्ते यत् यदि नेतन्याहू "फिलाडेल्फिया-गलियारे" सैनिकानाम् आश्रयस्य विषये सम्झौतां कर्तुं न इच्छति तर्हि इजरायल-राजनैतिकक्षेत्रे पुनः आघातः भविष्यति। अरब प्रगतिशीलनीतिकेन्द्रस्य शोधकः इजरायलकार्याणां विशेषज्ञः च अमीर मखौल् लण्डन्-नगरस्य राजनैतिकवार्ताजालस्थले मिडिल ईस्ट् आई इत्यत्र लिखितवान् यत् बृहत्प्रमाणेन प्रदर्शनानां प्रभावेण रक्षामन्त्री गलान्टे अन्ततः विरोधरूपेण राजीनामा दातुं शक्नोति, वर्तमानसंकटस्य पूर्णं उत्तरदायित्वं नेतन्याहू तस्य सुदूरदक्षिणपक्षीयराजनैतिकसहयोगिनां च उपरि स्थापयित्वा इजरायलसर्वकारस्य अन्तः "अधिकविभाजनं" प्रेरितवान्