समाचारं

ट्रूडो इत्यस्य शासकीयः भागीदारः सहकार्यसम्झौतां परित्यजति, कनाडादेशस्य मीडिया : कनाडादेशे शीघ्रनिर्वाचनं भवितुं शक्नोति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] कनाडा-प्रसारणनिगमस्य (cbc) सितम्बर्-मासस्य ४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं कनाडा-देशस्य नवीन-लोकतांत्रिक-दलेन प्रधानमन्त्री ट्रूडो-नेतृत्वेन उदारपक्षेण सह हस्ताक्षरितस्य “आपूर्ति-विश्वास-सम्झौते” समाप्तेः घोषणा कृता संसदे अनुमोदितं भविष्यति इति प्रतिज्ञातं अयं सम्झौताः विश्वासमतदानस्य उदारपक्षस्य समर्थनेन सुनिश्चितं भवति यत् ट्रूडो नेतृत्वे उदारवादी अल्पसंख्यकसर्वकारः शासनं निरन्तरं कर्तुं शक्नोति।

एतेन कदमेन ट्रुडो-सर्वकारस्य नियन्त्रणं दुर्बलं भविष्यति, कनाडादेशे शीघ्रनिर्वाचनं च भवितुम् अर्हति । ट्रूडो इत्यस्य उदारपक्षस्य सर्वकारस्य तत्क्षणं पतनं न भविष्यति, परन्तु तेषां एनडीपी-सङ्गठनेन सह वार्तालापं निरन्तरं कर्तुं वा संसदे विपक्षस्य ब्लोक् क्युबेक-देशस्य सांसदानां समर्थनं प्राप्तुं वा आवश्यकता भविष्यति। यदि उदारवादीसर्वकारः संसदे विश्वासमतदानं न पारयति तर्हि ते राजीनामा दातुं बाध्यन्ते ।

नव-डेमोक्रेटिक-पक्षस्य नेता जगमीतसिंहः चतुर्थे दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् - "ट्रूडोः वारं वारं सिद्धं कृतवान् यत् सः सदैव निगम-लोभस्य समक्षं वशीभूतः भविष्यति। उदारपक्षेण जनान् निराशः कृतः, कनाडा-देशस्य जनान् अन्यं अवसरं दातुं न अर्हति" इति। " संभावना अस्ति... ते परिवर्तनं आनेतुं न शक्नुवन्ति, आशां पुनः स्थापयितुं न शक्नुवन्ति, ते कन्जर्वटिव-पक्षं निवारयितुं न शक्नुवन्ति, परन्तु वयं शक्नुमः।"

सः उदारदलस्य उपरि आरोपं कृतवान् यत् सः "निगमहितस्य समक्षं न तिष्ठति" तथा च "मध्यमवर्गस्य कृते युद्धं कर्तुं" असमर्थः अस्ति यत् कन्जर्वटिव-व्यय-कटाह-प्रस्तावानां पारितीकरणं कर्तुं शक्नोति "अत्र बृहत्तरं युद्धम् अस्ति, पियरे पोलियेवः तस्य the leading च बृहत्कम्पनीनां, धनिनां मुख्यकार्यकारीणां च निधिं कर्तुं श्रमिकाणां, पेन्शनभोगिनां, युवानां, रोगिणां, परिवाराणां च व्ययस्य कटौतीं कर्तुं रूढिवादीनां धमकी ददाति।"

सिंहः घोषितवान् यत् अग्रिमः कनाडा-निर्वाचनः "मध्यमवर्गस्य कृते युद्धम्" भविष्यति तथा च न्यू-डेमोक्रेट्-दलः निर्वाचनाय सज्जः अस्ति तथा च सः "कन्जर्वटिव-पक्षस्य व्ययस्य कटौतीं निवारयितुं" निर्वाचने भागं गृह्णीयात् इति

एनडीपी-प्रवक्ता सीबीसी न्यूज इत्यस्मै अवदत् यत् सम्झौतेः समाप्तेः योजना सप्ताहद्वयं यावत् कार्येषु अस्ति, परन्तु घोषणायाः एकघण्टापूर्वं यावत् दलेन लिबरल्-सर्वकाराय निर्णयस्य विषये न सूचितम्। कनाडादेशस्य एकेन सर्वकारस्य सूत्रेण ज्ञातं यत् प्रधानमन्त्रिकार्यालयेन चतुर्थे दिनाङ्के स्थानीयसमये १२:४७ वादने सूचना प्राप्ता, सिंहः च १२:५५ वादने वक्तव्यं प्रकाशितवान्।

लिबरल् पार्टी तथा न्यू डेमोक्रेटिक पार्टी इत्यनेन २०२२ तमस्य वर्षस्य मार्चमासे "आपूर्तिविश्वाससम्झौते" हस्ताक्षरं कृतम्, यस्मिन् न्यू डेमोक्रेटिकपार्टी इत्यनेन कनाडादेशस्य संसदे विश्वासमतदानेन लिबरलपक्षस्य समर्थनं कर्तुं प्रतिज्ञा कृता, तस्य विनिमयरूपेण लिबरलपक्षस्य समर्थनस्य विनिमयरूपेण नवीन लोकतान्त्रिकपक्षस्य विधायिकप्राथमिकता। मूलतः २०२५ तमस्य वर्षस्य जूनमासे अस्य सम्झौतेः अवधिः समाप्तः भवितुम् अर्हति स्म, येन ट्रूडो इत्यस्य नेतृत्वे उदारमतस्य अल्पसंख्यकसर्वकारः निरन्तरं सत्तायां भवितुं शक्नोति इति सुनिश्चितं भवति स्म ।

सीबीसी इत्यनेन उक्तं यत् सम्झौतेः अनुसारं लिबरल् पार्टी इत्यनेन न्यूनावस्थायाः किरायेदारेभ्यः दन्तस्वास्थ्यलाभेषु एकवारं किरायानुदानं च दत्तम् परन्तु सम्झौतेः समाप्तेः पूर्वं लिबरलसर्वकारस्य केचन प्रतिज्ञाः पूर्णतया न पूर्णाः। यथा, औषधबीमायोजना अद्यापि सिनेट्-समित्याम् पारितः नास्ति, दीर्घकालीन-सुरक्षित-परिचर्या-विधेयकं च अद्यापि न प्रवर्तितम् ।

न्यू डेमोक्रेटिक पार्टी इत्यनेन कृतस्य निर्णयस्य विषये ट्रुडो कनाडादेशस्य न्यूफाउण्ड्लैण्ड्-लैब्राडोर-प्रान्ते भाषणे अवदत् यत् लिबरल-सर्वकारः किफायती-संकटस्य जलवायुपरिवर्तनस्य विषयेषु च समाधानं कर्तुं केन्द्रीक्रियते इति, "एतानि वस्तूनि सन्ति येषां विषये अस्माकं चिन्ता वर्तते, तथा च अहं अन्येषां जनानां कृते राजनीतिषु ध्यानं दातुं ददामि अहं वास्तवम् आशासे यत् एनडीपी राजनीतिषु ध्यानं न दत्त्वा कनाडादेशवासिनां सेवां प्रदातुं निरन्तरं केन्द्रीक्रियते।”.

ट्रुडो इत्यनेन उक्तं यत् सः आशास्ति यत् आगामिपतनस्य पूर्वं अग्रिमनिर्वाचनं न भविष्यति, येन उदारवादीसर्वकाराय औषधकवरेजं, दन्तचिकित्सा, विद्यालयभोजनकार्यक्रमं च अग्रे सारयितुं अधिकं समयः प्राप्यते।

कनाडा-संसदस्य बृहत्तमस्य विपक्षस्य दलस्य कन्जर्वटिव-पक्षस्य नेता पोलियेवः सिंहस्य वक्तव्यं "प्रचारः" इति मन्यते स्म, तस्य उपरि आरोपं कृतवान् यत् सः अविश्वासमतं न दास्यति वा इति न सूचयति इति सः सिंहं शीघ्रनिर्वाचनस्य समर्थनं कर्तुं आह्वानं कृतवान् यत् "सिंहस्य एतत् वक्तव्यं कृत्वा ट्रुडो इत्यस्य महतीं सर्वकारं सत्तायां स्थापयितव्यम् वा इति विषये मतदानं कर्तव्यं भविष्यति" इति ।

सीबीसी इत्यनेन दर्शितं यत् ट्रूडो इत्यस्य नेतृत्वे उदारपक्षः कनाडादेशस्य प्रतिनिधिसभायाः ३३८ आसनानां मध्ये १५४ आसनानि नियन्त्रयति यदि सः १६९ आसनानां बहुमतसमर्थनं सुनिश्चितं कर्तुम् इच्छति तर्हि लिबरलपक्षस्य न्यू डेमोक्रेटिकपक्षेण सह सहकार्यस्य आवश्यकता वर्तते, यस्य २४ आसनानि सन्ति आसनानि, अथवा ब्लॉक् क्युबेकोइस्, यस्य ३२ आसनानि सन्ति । अतः एनडीपी-पक्षस्य निर्णयेन उदारपक्षस्य सर्वकारः "अनिश्चितः" भविष्यति ।

समाचारानुसारं "आपूर्ति-विश्वास-सम्झौतेन" केवलं अल्पसंख्यक-आसन-युक्तं उदार-सर्वकारं बहुमत-सर्वकारवत् शासनं कर्तुं शक्नोति, परन्तु सम्झौतेः समाप्तेः अनन्तरं कदापि अविश्वास-मतदानेन उदार-सर्वकारस्य पतनं कर्तुं शक्यते . यद्यपि उदारवादीसर्वकारः तत्क्षणं न पतति तथापि ट्रुडो सत्तायां स्थातुम् इच्छति चेत् न्यूनातिन्यूनम् एकस्य प्रमुखस्य विपक्षदलस्य समर्थनं अवश्यं जितुम् अर्हति।

कनाडादेशस्य संसदीयव्यवस्थायाः अनुसारं प्रधानमन्त्री तस्य सर्वकारस्य च बहुमतस्य सदस्यानां विश्वासः भवितुमर्हति यत् सर्वकारः कस्यापि मतदानस्य विश्वासमतरूपेण निर्दिष्टुं शक्नोति सदस्याः कदापि मतदानं न कर्तुं प्रस्तावितुं शक्नुवन्ति।

अस्मिन् वर्षे मार्चमासे कन्जर्वटिव-नेता पोलियेवः ट्रूडो-सर्वकारस्य पतनस्य प्रयासे अविश्वास-प्रस्तावस्य प्रस्तावम् अयच्छत् कनाडा-संसदेन ११६ मतैः, विपक्षे २०४ मतैः च प्रस्तावः अङ्गीकृतः

एनडीपी-सङ्घस्य घोषणायाः कारणात् कनाडादेशस्य राजनैतिकमण्डलेषु शीघ्रनिर्वाचनविषये पूर्वमेव अटकाः उत्पन्नाः सन्ति । कनाडादेशे मूलतः २०२५ तमस्य वर्षस्य अक्टोबर्-मासे निर्वाचनं भवितुं निश्चितम् आसीत्, परन्तु सीबीसी-संस्थायाः कथनमस्ति यत् यदि बहुमतेन सांसदाः कनाडादेशस्य गवर्नर् जनरल् इत्यस्मै लिबरल्-पक्षस्य अथवा ट्रूडो-महोदयस्य अनुरोधस्य विरोधं कुर्वन्ति तर्हि कनाडादेशः शीघ्रनिर्वाचनं कर्तुं शक्नोति

अन्तिमेषु वर्षेषु कनाडादेशस्य मतदातारः उच्चमहङ्गानि, आवासस्य किफायतीत्वसंकटः इत्यादिषु विषयेषु अधिकाधिकं असन्तुष्टाः अभवन्, ट्रुडो-सर्वकारे च वर्धमानाः संशयाः सम्मुखीभवन्ति ब्रिटिश-"वित्तीय-समयः" इत्यनेन सूचितं यत् यथा यथा आवासमूल्यानां उच्छ्रितत्वेन महङ्गानि च जीवनव्यय-संकटं प्रेरयन्ति स्म, तथैव लिबरल्-पक्षस्य समर्थन-दरः कतिपयान् मासान् यावत् न्यूनीकृतः अस्ति, सम्पूर्णे कनाडा-देशे तस्य समर्थन-दरः च कन्जर्वटिव-पक्षतः १७ प्रतिशतं पृष्ठतः अस्ति बिन्दु।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।