समाचारं

लण्डन्-नगरस्य प्रमुखस्य अग्नि-अनुसन्धानस्य प्रतिवेदनस्य प्रकाशनानन्तरं ब्रिटिश-प्रधानमन्त्री स्टारमरः क्षमायाचनां करोति!

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचारसेवा, सितम्बर ५.रायटर्स् तथा ब्रिटिश "गार्जियन" इत्येतयोः चतुर्थे स्थानीयसमये प्राप्तानां समाचारानुसारं, ४ दिनाङ्के लण्डन्नगरे ग्रेन्फेल् टॉवरस्य अग्निपरीक्षादलेन प्रकाशितस्य अन्तिमजागृतिप्रतिवेदनस्य अनुसारं ब्रिटिशसर्वकारः, उद्यमाः, अस्य प्रमुखस्य अग्निना नियामकसंस्थाः इत्यादयः उत्तरदायित्वं साझां कृतवन्तः । ब्रिटिशप्रधानमन्त्री स्टारमरः सर्वकारस्य पक्षतः अग्निपीडितानां, जीवितानां च परिवारेभ्यः क्षमायाचनां कृतवान् ।

सञ्चिकाचित्रम् : ब्रिटिशप्रधानमन्त्री स्टारमरः ।

समाचारानुसारं २०१७ तमस्य वर्षस्य जूनमासस्य १४ दिनाङ्के लण्डन्-नगरस्य केन्सिङ्गटन्-नगरस्य ग्रेन्फेल्-गोपुरे अग्निः प्रज्वलितः, अन्ततः ७२ जनाः मृताः । द्वितीयविश्वयुद्धात् परं यूके-देशे एषः एव गम्भीरतमः अग्निः इति समाचाराः सूचितवन्तः ।

प्रतिवेदनानुसारं अन्तिम-अनुसन्धान-प्रतिवेदने, यत् प्रायः १७०० पृष्ठानि दीर्घं भवति, तत्र निष्कर्षः कृतः यत् अग्निः "निर्माण-उद्योगे सर्वकारेण अन्यैः च उत्तरदायी-संस्थाभिः दशकैः ज्वलनशील-सामग्रीणां उपयोगस्य खतराणां गम्भीरतापूर्वकं अन्वेषणं कर्तुं दशकशः असफलतायाः परिणामः आसीत् उच्च-उच्च-आवास-भवनानां बाह्य-भित्तिषु, तेषां समीपे यत् सूचना अस्ति तदनुसारं कार्यं कुर्वन्ति च।"

दुर्घटनायां सम्बद्धा निर्माणकम्पनी, तत्सम्बद्धानि नियामकसंस्थाः च अग्निप्रकोपस्य उत्तरदायी इति प्रतिवेदने उक्तम्।

अग्नयः "दशकविफलतायाः" परिणामः इति अपि प्रतिवेदने उक्तं यत् "सर्वकारः जनानां पुरतः लाभं स्थापयति" इति ।

केषाञ्चन जीवितानां पीडितानां च परिवारानां प्रतिनिधित्वं कुर्वन्तः प्रासंगिकाः संस्थाः अवदन् यत् "सरकारस्य दायित्वं जनानां जीवनस्य सुरक्षां सुनिश्चितं कर्तुं, जनानां निगमलोभात् रक्षणं च भवितुम् अर्हति। परन्तु दीर्घकालं यावत् ते कम्पनीनां लाभं प्राप्तुं साहाय्यं कुर्वन्ति।

प्रतिवेदनस्य प्रकाशनानन्तरं ब्रिटिशप्रधानमन्त्री स्टारमरः सर्वकारस्य पक्षतः पीडितानां परिवारेभ्यः जीवितेभ्यः च क्षमायाचनां कृतवान् यत् सर्वकारः बहुवर्षेभ्यः स्वदायित्वं न निर्वहति इति स्टारमरः अपि अवदत् यत् – “अद्य बहुप्रतीक्षितः सत्यस्य दिवसः अस्ति, अधुना न्यायस्य दिवसः भवितुमर्हति” इति ।

ब्रिटिशपुलिसः अवदत् यत् सम्प्रति ५८ व्यक्तिः १९ कम्पनयः, संस्थाः च अन्वेषणं कुर्वन्ति। परन्तु कोऽपि अभियोजनं - निगमस्य निष्प्रदानहत्या, धोखाधड़ी च सहितम् - अद्यापि प्रकरणस्य जटिलतायाः, अन्वेषणप्रतिवेदनानां विचारस्य आवश्यकतायाः च कारणेन वर्षाणि यावत् समयः स्यात्