समाचारं

झेङ्गगुआन कुआइशौ : विद्यालयस्य वर्णानि दुग्धं च क्रेतुं वा, "मातापितरौ स्वयंसेवकाः" इति केवलं शब्दानां विषयः नास्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द पेपर इत्यस्य अनुसारं १ सितम्बर् दिनाङ्के केचन अभिभावकाः अवदन् यत् क्षियाङ्गझौ क्रमाङ्कस्य ९ मध्यविद्यालये सप्तमश्रेणीयाः नवीनशिक्षकाणां कृते विद्यालयस्य वर्णा, दुग्धं, बीमा च क्रेतुं आवश्यकं भवति यद्यपि एतत् अनिवार्यं नास्ति तथापि तेषां प्रवेशः क्रयणं विना न भविष्यति अभिलेखाः । अस्य प्रतिक्रियारूपेण विद्यालयेन उक्तं यत् सर्वाणि कार्याणि स्वैच्छिकानि सन्ति, परन्तु क्रियाकलापस्य समये विद्यालयस्य वर्णानि अवश्यं धारयितव्यानि, ये मातापितरः बीमा, दुग्धं च क्रीतवन्तः ते च एतत् लाभप्रदं इति वदन्ति।

स्वैच्छिकस्य अर्थः स्वैच्छिकः यदि स्वैच्छिकः विविधपूर्वशर्तानाम् अधीनः भवति तर्हि तस्मिन् वेषधारी बाध्यता अपि भवितुम् अर्हति । अस्मिन् प्रसङ्गे यद्यपि विद्यालयेन उक्तं यत् विद्यालयस्य वर्णानां, दुग्धस्य, बीमायाः च क्रयणं मातापितृणां इच्छायाः आधारेण भवति तथापि "क्रियाकलापानाम् समये विद्यालयस्य वर्णानां धारणस्य आवश्यकता" "स्वैच्छिकं" किञ्चित् निरस्वादं करोति बीमायाः दुग्धस्य च क्रयणं लाभप्रदं भवति बालकानां स्वास्थ्यं सुरक्षां च, तेषु अधिकांशं च अवश्यं मातापितरः न अङ्गीकुर्वन्ति।

परन्तु अस्माभिः पृष्टव्यं यत्, किं मातापितरः छात्राः च विद्यालयस्य आवश्यकतानां सम्मुखे वास्तवमेव "स्वयंसेवकाः" भवितुम् अर्हन्ति? यदि अहं विद्यालयस्य वर्णानि न क्रीणामि तर्हि केचन छात्राः स्थानात् बहिः दृश्यन्ते वा? मातापितरः विद्यालये सहकार्यं न कुर्वन्ति इति दुर्व्याख्या भवति वा ? विभिन्नचिन्तानां कारणात् अभिभावकाः सामान्यतया विद्यालयस्य नियमानाम् आवश्यकतानां च अनुपालनं करिष्यन्ति, ते सामान्यतया तान् पूर्णतया अपि स्वीकुर्वन्ति। परन्तु स्पष्टतया, विद्यालयः सर्वदा "स्वयंसेवकस्य" उपयोगं कवचरूपेण कर्तुं न शक्नोति। प्रश्ने वयं समये सकारात्मकं प्रतिक्रियां ददामः, तत्सहकालं च गभीरं चिन्तनीयं यत् अस्माभिः मातापितृभ्यः छात्रेभ्यः च यथार्थतया चयनस्य अधिकारः दत्तः वा, तेषां स्पष्टः अन्तःकरणः अस्ति वा इति।

सर्वथा "स्वैच्छिकता" मौखिकसिद्धान्ते न न्यूनीकर्तव्या, अपितु मातापितृणां हृदयेषु गभीरं जडं भवितुमर्हति तथा च हृदयस्पर्शी विश्वासः समर्थनं च यत् मातापितरौ भुक्तिं कर्तुं प्रवर्तयितुं प्रेरयति तत् उच्चगुणवत्तायुक्ता परिसरसेवाव्यवस्था अपि भवितुमर्हति , न श्रमानन्तरं सः अनिच्छया सम्झौतां कृतवान्।

अन्तिमेषु वर्षेषु विद्यालयेषु वेषधारी बाध्यता, मनमाना शुल्कं च बहुधा भवति । यथा, दुग्धशुल्कं, विद्यालयवर्दीशुल्कं, वातानुकूलनशुल्कं, मुखपरिचयशुल्कं च इत्यादीनि विविधानि शुल्कानि न केवलं शिक्षाप्रबन्धनस्य नियमानाम् उल्लङ्घनं कुर्वन्ति, अपितु मातापितृणां उपरि आर्थिकभारं वर्धयन्ति, स्वतन्त्रविकल्पस्य अधिकारस्य उल्लङ्घनं च कुर्वन्ति

वस्तुतः "बद्धस्य" अराजकतायाः पृष्ठतः हितैः सह किमपि सम्बन्धः अस्ति । अधुना बहवः विद्यालयाः सेवाप्रदानाय बाह्यसंस्थाभिः सह भागीदारी कुर्वन्ति, एतत् प्रोत्साहितं भवति चेदपि अद्यापि सतर्कतायाः आवश्यकता वर्तते । अस्य आवश्यकता अस्ति यत् एकतः विद्यालयाः शुल्काधारितसेवावस्तूनाम् निर्माणे संग्रहे च सावधानाः भवेयुः, आवश्यकतायाः युक्तियुक्ततायाः च सिद्धान्तानां सख्यं पालनम् कुर्वन्तु, अपरतः अनावश्यकशुल्कवस्तूनि न्यूनीकर्तुं प्रयतन्ते, मुक्ततां सुनिश्चितं कुर्वन्तु तथा च transparency of all aspects of chargeing , सुनिश्चितं कुर्वन्तु यत् विद्यालयस्य तृतीयपक्षसहकार्यस्य च मध्ये लाभहस्तांतरणसम्बन्धः नास्ति, भ्रष्टाचारात् च सावधानाः भवन्तु। शिक्षा शुद्धा अस्ति, "स्वैच्छिकता" अपि शुद्धा एव तिष्ठति, परीक्षां च स्थातव्यम्।

शिक्षा रुचिभिः सह न बद्धा भवेत्। जनकल्याणं विद्यालयशिक्षायाः प्राथमिकगुणः अस्ति विद्यालयैः सक्रियरूपेण कार्यं कर्तव्यं, सेवाकवरेजस्य विस्तारार्थं स्वैच्छिकसिद्धान्तस्य पालनं कर्तव्यं, छात्राणां अभिभावकानां च इच्छानां विकल्पानां च पूर्णतया सम्मानः करणीयः। प्रासंगिकविभागाः अपि स्वकर्तव्यं निर्वहन्ति, शिक्षाशुल्कस्य पर्यवेक्षणं मानकीकरणं च सुदृढां कर्तुं, गुप्तसंकटानाम् उन्मूलनं, जनान् उत्तरदायीत्वं, "स्वयंसेविकस्य" ग्रे क्षेत्रं च समाप्तुं च अवश्यं कुर्वन्ति मातापितरः स्वस्य वैधाधिकारस्य हितस्य च रक्षणार्थं सक्रियरूपेण शिकायतां, प्रतिवेदनं च दातुं शक्नुवन्ति।

"मातृपितृस्वैच्छिकम्" इति न किमपि यत् भवन्तः शब्दैः वदन्ति, अपितु विद्यालयः कथं करोति, सिद्धान्तान् कार्यान्वितुं व्यवहारे स्थापयितुं च शक्नोति वा इति विषये निर्भरं भवति। (झेङ्गगुआन टीकाकार हान जिंग)

(पीत नदी टिप्पणी ईमेल: [email protected])

प्रतिलिपि अधिकार कथन

अस्य लेखस्य प्रतिलिपिधर्मः (पाठः, चित्राणि, संगीतं, विडियो इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) zhengguan media technology (henan) co., ltd. इत्यस्य अस्ति of zhengguan media technology (henan) co., ltd. , अंश, प्रतिलिपि या दर्पण. यदि भवान् अस्य लेखस्य पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि प्राधिकरणं प्राप्तुं पृष्ठभागेन सह सम्पर्कं कुर्वन्तु, तथा च प्राधिकरणस्य व्याप्तेः अन्तः तस्य उपयोगः करणीयः तस्मिन् एव काले स्रोतः zhengguan news तथा मूललेखकः टिप्पणीं कर्तव्यः, अयं लेखः च न भवितुमर्हति कस्मैचित् तृतीयपक्षाय प्रदत्तम्।

zhengguan media technology (henan) co., ltd. उल्लङ्घकानां कानूनी दायित्वं अनुसरणस्य अधिकारं सुरक्षितं कुर्वन् अस्ति

प्रतिवेदन/प्रतिक्रिया