समाचारं

जियाङ्गक्सी ४०तमं शिक्षकदिवसम् एवं आचरति!

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dajiang.com/dajiang news client वानमिंगचुआनप्रशिक्षुःहुआंग मेइचेंग सर्वमाध्यम संवाददाताहुआंग युलोंगप्रतिवेदनम् : ३ सितम्बर् दिनाङ्के प्रातःकाले प्रान्तीयसर्वकारसूचनाकार्यालयेन २०२४ तमस्य वर्षस्य शिक्षकदिवसस्य पत्रकारसम्मेलनं कृतम्, प्रान्तीयदलसमितेः शिक्षाकार्यसमितेः सदस्यः प्रान्तीयशिक्षाविभागस्य उपनिदेशकः च 2024 शिक्षकदिवसस्य शिक्षक-सम्मान-क्रियाकलापानाम् एकः श्रृङ्खला प्रान्तीय-दल-समित्याः प्रचार-उपमन्त्री गोङ्ग-जियानफेइ-इत्यनेन प्राथमिक-माध्यमिक-विद्यालयेषु "सर्वतोऽपि सुन्दर-शिक्षकाणां" तथा च महाविद्यालयेषु "अत्यन्त-सुन्दर-परामर्शदातृणां" 2024 तमे वर्षे चयनस्य परिणामाः प्रकाशिताः जियांग्क्सी प्रान्ते विश्वविद्यालयाः।
संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे सितम्बरमासस्य १० दिनाङ्कः ४०तमः शिक्षकदिवसः अस्ति, यस्य विषयः अस्ति यत् “शिक्षकाणां भावनां प्रबलतया प्रवर्धयितुं शैक्षिकशक्तिनिर्माणं च त्वरयितुं प्रान्तीयदलसमितिः शिक्षाकार्यसमितिः प्रान्तीयशिक्षाविभागः च करिष्यन्ति शिक्षकदिवसस्य प्रचार-उत्सव-क्रियाकलापानाम् एकां श्रृङ्खलां निर्वहन्ति , निम्नलिखित-क्रियाकलापानाम् अङ्गीकारं कर्तुं योजनां कुर्वन्ति ।
प्रथमं प्रान्तीयनेतारः उत्कृष्टशिक्षकप्रतिनिधिभिः सह मिलितवन्तः। शिक्षकदिवसस्य पूर्वसंध्यायां प्रान्तीयदलसमितेः प्रान्तीयसर्वकारस्य च नेतारः नान्चाङ्गनगरे प्रान्तस्य उत्कृष्टशिक्षकाणां प्रतिनिधिभिः सह मिलित्वा सर्वेषु स्तरेषु, सर्वेषु प्रकारेषु च उन्नतशिक्षकमाडलानाम् अवकाशदिवसस्य अभिवादनं प्रसारयिष्यन्ति। तस्मिन् एव काले विभिन्नस्थानेषु विद्यालयाः शिक्षायाः अग्रपङ्क्तौ परिश्रमं कुर्वतां सर्वेषां शिक्षकाणां प्रति शोकं प्रकटयितुं विविधपद्धतीनां उपयोगं करिष्यन्ति, उत्कृष्टपक्षसदस्यशिक्षकाणां, ग्रामीण अग्रपङ्क्तिशिक्षकाणां, सेवानिवृत्तशिक्षकाणां, शिक्षकाणां च भ्रमणं कर्तुं केन्द्रीकृत्य येषां... परिवारेषु आर्थिककष्टानि भवन्ति।
द्वितीयं जियांग्क्सी प्रान्ते ४०तमं शिक्षकदिवसम् आयोजयितुं सांस्कृतिकप्रदर्शनं करणीयम्। ६ सितम्बर् दिनाङ्के सायं प्रान्तीयदलसमित्याः शिक्षाकार्यसमितिः प्रान्तीयशिक्षाविभागः च जियांगसीप्रान्तस्य २०२४ तमे वर्षे राष्ट्रियशिक्षाव्यवस्था उन्नतसामूहिकैः व्यक्तिभिः च ४०तमं शिक्षकदिवसम् आयोजयितुं सांस्कृतिकप्रदर्शनं करिष्यति प्राथमिक-माध्यमिकविद्यालयेषु प्रान्तस्य “सुन्दरतमाः शिक्षकाः” तथा च महाविद्यालयेषु विश्वविद्यालयेषु च "सुन्दरतमाः परामर्शदातारः" तथा च उत्कृष्टाः शिक्षकप्रतिनिधिः ये राष्ट्रियशिक्षणशिक्षणप्रतिमानानाम् सम्मानं प्राप्तवन्तः, देशस्य सुन्दरतमाः शिक्षकाः, तथा च देशस्य सुन्दरतमाः महाविद्यालयपरामर्शदातारः, प्रथमवारं सामूहिकरूपेण उपस्थिताः भविष्यन्ति।
तृतीयः उत्कृष्टानि शिक्षकचयनकार्याणि कर्तुं। २०२४ तमे वर्षे राष्ट्रिय-प्रान्तीय-शिक्षा-व्यवस्थायाः चयनस्य, प्रशंसायाः, चयनस्य, प्रचारस्य च कार्यव्यवस्थायाः अनुसारं जियांग्सी-प्रान्ते राष्ट्रिय-शिक्षण-शिक्षण-प्रतिमानानाम् अनुशंसाम् अपि च देशस्य सर्वाधिक-सुन्दर-शिक्षक-अभ्यर्थीनां कार्यं कृतम् अस्ति तदतिरिक्तं प्रान्तीयदलसमितेः शिक्षाकार्यसमित्या प्रान्तीयशिक्षाविभागेन च प्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागेन सह मिलित्वा राष्ट्रियशिक्षाव्यवस्थायां उन्नतसामूहिकानाम् उन्नतव्यक्तिनां च चयनं अनुशंसनं च कृतम् the most beautiful counselor" प्रचार अभियान।
चतुर्थं शिक्षाविदां भावनायां प्रचारं कर्तुं। जियांग्क्सी प्रान्तः शिक्षकदिवसात् पूर्वं पश्चात् च प्रान्तीयमुख्यस्य विशेषतायुक्तानां मार्क्सवादीमहाविद्यालयानाम् उत्कृष्टशिक्षकाणां डीनानां च विशिष्टप्रतिनिधिनां आयोजनं करिष्यति यत् ते दलस्य कृते "शिक्षकस्य भावनां प्रवर्धयितुं नवीनयुगे महान् शिक्षकः भवितुम् प्रयत्नः च" इति विषये विशेषप्रचारक्रियाकलापं करिष्यन्ति सदस्यान्, कार्यकर्तारः, शिक्षकाः, छात्राः च प्रान्तस्य शिक्षाव्यवस्थायां , सूक्ष्मप्रचारकार्यस्य श्रृङ्खलां च प्रदर्शितवन्तः ।
पञ्चमः "मम च ४०तमः शिक्षकदिवसः" इति विषये निबन्ध-आग्रह-कार्यक्रमस्य आरम्भः । शिक्षामन्त्रालयस्य चीनशिक्षकवृत्तपत्रस्य प्रान्तीयदलसमितेः समकालीनजिआङ्गक्सीपत्रिकायाः ​​च सह मिलित्वा वयं "मम च ४०तमः शिक्षकदिवसः" इति विषये निबन्धसङ्ग्रहक्रियाकलापस्य आरम्भं कृतवन्तः।
षष्ठं, "संगीतपाठः" इति चलच्चित्रस्य जियाङ्गक्सी-प्रीमियरः अभवत् । शिक्षकदिवसस्य पूर्वसंध्यायां "संगीतपाठः" इति नाट्यचलच्चित्रस्य प्रीमियरं जियाङ्गक्सीनगरे भविष्यति। इदं चलच्चित्रं जिआन्-नगरस्य ताइहे-मण्डलस्य शुइचा-नगरस्य केन्द्रीयप्राथमिकविद्यालये ९०-दशकस्य अनन्तरं सङ्गीतशिक्षकस्य क्षियाओ हुइवेन्-इत्यस्य कृत्यात् रूपान्तरितम् अस्ति समिति प्रचार विभाग, गुआंगडोंग qunxing फिल्म मीडिया समूह एवं अन्य इकाइयों।
सप्तमः प्राथमिकमाध्यमिकविद्यालयानां नेतारणाम् शिक्षकनीतिनीतिविषये राष्ट्रियप्रदर्शनप्रशिक्षणपाठ्यक्रमं कर्तुं भवति। शिक्षामन्त्रालयस्य व्यवस्थानुसारं प्रान्तीयशिक्षाविभागः शिक्षककार्यविभागः च जिंगगङ्गशानशिक्षकप्रशिक्षणकेन्द्रे (शिक्षामन्त्रालयस्य शिक्षकनीतिशास्त्रस्य नैतिकतानिर्माणस्य आधारः) सितम्बरमासस्य अन्ते।
अष्टमः "शिक्षकाणां कृते प्रकाशप्रकाशनम्" इति जनकल्याणकार्यक्रमस्य आरम्भः अस्ति। शिक्षकदिवसस्य सायं ८ वादनतः १० वादनपर्यन्तं "शिक्षकाणां कृते प्रकाशप्रकाशनम्" इति दानकार्यक्रमस्य प्रारम्भः सम्पूर्णे प्रान्ते विद्यालयेषु एकत्रैव भविष्यति। सम्पूर्णे प्रान्ते नगरेषु, काउण्टीषु (जिल्हेषु), शैक्षिकप्रशासनिकविभागेषु, विश्वविद्यालयेषु, मध्यविद्यालयेषु, प्राथमिकविद्यालयेषु च परिसरेषु स्थलचिह्नभवनेषु इत्यादिषु प्रमुखस्थानेषु एलईडी-बृहत्-पर्देषु, इलेक्ट्रॉनिक-प्रदर्शनेषु इत्यादिषु लघु-वीडियो-प्रसारणं भवति एकं लूप्, उपशीर्षकाणि स्क्रॉल भवन्ति इत्यादयः, शिक्षकाणां कृते " प्रकाशं प्रज्वलयन्तु" इति प्रदातुं ।
नवमं दीर्घकालीनशिक्षकाणां मानदप्रमाणपत्राणि निर्गन्तुं भवति। जियांग्सी प्रान्तः 16,000 शिक्षकाणां कृते "दीर्घकालीनशिक्षणमानदप्रमाणपत्राणि" निर्गन्तुं निरन्तरं करिष्यति ये 20 वर्षाणि यावत् सम्पूर्णे प्रान्ते ग्रामीणविद्यालयेषु अध्यापयन्ति ये च 30 वर्षाणि यावत् विभिन्नविद्यालयेषु अध्यापयन्ति येन शिक्षकानां उत्तरदायित्वस्य, मिशनस्य,... जनान् अध्यापनं शिक्षणं च कर्तुं सम्मानः .
तदतिरिक्तं, jiangxi शिक्षकदिवसस्य पूर्वं पश्चात् च प्रथमस्य "shuren cup" संकायस्य तथा कर्मचारीणां क्रीडाकार्यक्रमस्य श्रृङ्खलायाः आयोजनं करिष्यति तथा च निर्वहति, द्वितीयं "युवा गायन्ति" कोरस इवेण्ट्, प्रथमं "चीनी पात्राणि सम्यक् लिखन्तु" सुलेखप्रदर्शनकार्यक्रमं, चीनी प्राथमिकविद्यालयस्य सुलेख-चित्रकला-प्रतियोगिताः इत्यादयः शिक्षकानां शिक्षण-शिक्षण-क्षमतासु सुधारं कुर्वन्ति, शिक्षकानां सांस्कृतिक-क्रीडा-जीवनं च समृद्धयन्ति |.
पत्रकारसम्मेलने प्रान्तीयदलसमित्याः शिक्षाकार्यसमितेः सदस्यः प्रान्तीयशिक्षाविभागस्य उपनिदेशकः वाङ्गलिक्सिया, प्रान्तीयदलसमितेः प्रचारविभागस्य उपनिदेशकः गोङ्गजियानफेई,सदस्यः चेङ्गयुकिउ च प्रान्तीयदलसमितेः शिक्षाकार्यसमितिः प्रान्तीयशिक्षाविभागस्य उपनिदेशकः च, अस्मिन् वर्षे शिक्षकदिवसस्य क्रियाकलापश्रृङ्खलायां पूर्ववर्षेभ्यः किं भिन्नम्, आदर्शप्रशिक्षणार्थं शिक्षकानां चयनं, स्थितिः च इत्यादिभिः प्रश्नैः सह चर्चां कृतवन्तः शिक्षकदिवससम्बद्धानां सांस्कृतिकप्रदर्शनानां उत्तरं संवाददातृभिः दत्तम्।
प्रतिवेदन/प्रतिक्रिया