समाचारं

वयं वास्तवतः दुष्टयुद्धाय पुटिन् इत्यस्य उपरि अवलम्बितुं न शक्नुमः! रूस-युक्रेन-युद्धक्षेत्रम् अतीव भयङ्करम् अस्ति : भारतीयसेनायाः ८ सैनिकाः पराजिताः सन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि वयं वर्षत्रयेषु विजयं न प्राप्तवन्तः तर्हि वयं पुटिन् इत्यस्य दोषं दातुं न शक्नुमः! रूसी-युक्रेन-युद्धक्षेत्रं कियत् भयानकम् अस्ति ? भारतीयसेनायाः ८ एककाः पराजिताः अभवन्

रूस-युक्रेन-सङ्घर्षस्य विगतत्रिषु वर्षेषु रूसीसेनायाः कार्यप्रदर्शनस्य आलोचना अभवत् यथा प्रारम्भिकपदे शत्रुस्य अवमूल्यनं कृत्वा सर्वदिशि अग्रे गता असफलः अभवत्, तस्य अग्रपङ्क्तिं संकुचितं कृत्वा प्रमुखाक्रमणानि कर्तव्यानि आसन्, क्रमेण युक्रेनदेशे अतिक्रमणं कर्तुं क्षययुद्धस्य उपरि अवलम्ब्य यदि सैन्यस्थानं समग्रराष्ट्रीयबलस्य दृष्ट्या प्रबलं न स्यात् तर्हि मम भयम् अस्ति यत् पुटिन् वास्तवमेव "पलटति" इति नालिकायां” इति । अपरपक्षे यद्यपि युक्रेनसेना रूसीसेना इव शक्तिशालिनी नास्ति तथा च स्थितियुद्धेषु निवृत्ता भवति तथापि खार्कोवविजया इत्यादीनि आश्चर्यजनकयुद्धानि कर्तुं अवसरं गृहीत्वा रूसीसेनायाः निवृत्त्यर्थं बाध्यं कर्तुं शक्नोति right bank of the dnieper river.

अतः, किं रूसीसेना वास्तवमेव दुर्युद्धं कृतवती ? भवन्तः केन कोणात् पश्यन्ति, केन सह तुलनां कुर्वन्ति इति अवलम्बते । यथा, प्रदर्शनात् न्याय्यं चेत्, रूसीसेनायाः प्रदर्शनं "दुष्टम्" नास्ति बहुविधनियतपक्षविमानानि, प्रायः ३०० हेलिकॉप्टराणि, ३०,००० ड्रोन्, १७,००० तः अधिकाः टङ्काः बख्रिष्टवाहनानि च, विविधप्रकारस्य १४,००० तः अधिकाः तोपखण्डाः च सन्ति एतेभ्यः परिणामेभ्यः अभिलेखेभ्यः च न्याय्य अहं भयभीतः अस्मि यत् वयं वक्तुं न शक्नुमः यत् रूसीसेनायाः प्रदर्शनं अतीव दुष्टम्, अतीव दुष्टम् अस्ति।