समाचारं

व्याजदरेषु कटौती शीघ्रमेव आगन्तुं शक्नोति! ४ सितम्बर् दिनाङ्के विलम्बेन रात्रौ त्रीणि प्रमुखाणि वार्तानि आधिकारिकतया आगतानि!

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रस्तावना

व्याजदरेषु कटौती शीघ्रमेव आगन्तुं शक्नोति! यद्यपि अमेरिकी महङ्गानि न्यूनीकृतानि तथापि फेडरल् रिजर्व् तत्क्षणमेव आमूलकव्याजदरे कटौतीं न करिष्यति, सेप्टेम्बरमासः व्याजदरे कटौतीयाः खिडकी भवितुम् अर्हति

यद्यपि व्याजदरेषु कटौती पूर्वनिर्णयः अस्ति तथापि दरकटाहस्य विस्तारः अद्यापि अनिश्चितः अस्ति यत् व्याजदराणि अत्यधिकानि सन्ति तथा च क्रमेण सामान्यपरिधिं प्रति आगमिष्यन्ति लाओस् तथा अमेरिकी अर्थव्यवस्था मूलतः स्थापिता अस्ति ।

व्याजदरे कटौतीचक्रस्य आरम्भे बहवः जनाः मन्यन्ते स्म यत् एषा व्याजदरे कटौती अमेरिकी-शेयर-बजारस्य अपि अवनतिं करिष्यति इति प्रतीक्ष्यताम् ।

वार्तायां

1. वर्षस्य प्रथमार्धे मद्यउद्योगस्य रिपोर्ट् कार्डं प्रकाशितम् अस्ति 21 सूचीकृतानां कम्पनीनां कुलराजस्वं 247.7 अरब युआन् अतिक्रान्तम्, उद्योगस्य भेदः अपि अधिकं तीव्रः अभवत्।

ए-शेयर-एच-शेयर-विपण्येषु २१ सूचीकृताः मद्यकम्पनयः प्रथमार्धस्य वित्तीयप्रतिवेदनानि घोषितवन्तः। एतेषां प्रतिवेदनानां अनुसारं एतेषां कम्पनीनां कुलराजस्वं २४७.७२७ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १३.१४% वृद्धिः अभवत्; १३.०७% ।