समाचारं

रूसदेशेन ४८ घण्टापर्यन्तं बमप्रहारः कृतः, युक्रेनदेशस्य शक्तिः प्रत्यक्षतया लकवाग्रस्ता अभवत् : अद्यापि शान्तिवार्तायाः आवश्यकता वर्तते

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-देशयोः द्वन्द्वः अधुना अधिकाधिकं भयंकरः भवति! यतः युक्रेनदेशः रूसीभूमौ वन्यः धावति स्म, तस्मात् पुटिन् कुर्स्क्, बेल्गोरोड्, ब्रायनस्क् च प्रदेशान् आतङ्कवादविरोधी स्तरं प्रति उन्नतवान् । सु-२५ आक्रमणविमानानि, का-५२ हेलिकॉप्टराणि, एफएबी-५०० बम्बानि, बहूनां ड्रोन्विरोधी उपकरणानि च समर्थनार्थं अग्रपङ्क्तौ प्रेषितानि सन्ति रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः अपि बहुवारं उक्तवान् यत् युक्रेनदेशेन सह वर्तमानवार्तालापेषु lost their practical significance इति गहनतरः अर्थः अस्ति यत् युद्धं विना कार्यं न करिष्यति । पुटिन् अपि स्वस्य अद्यतननिरीक्षणकाले कठोरवचनानि उक्तवान् यत् डोन्बास्-कुर्स्क-प्रदेशेषु नवनाजी-युद्धस्य लक्ष्यं आतङ्कवादिभिः सह युद्धं च समानम् अस्ति इति एतत् उक्त्वा कुर्स्कः अवश्यमेव अग्निना अधः आसीत् ।

तथा च यतः युक्रेनदेशः रूसीमुखभूमिं प्राप्तवान् अस्ति, तस्मात् रूसदेशः स्वाभाविकतया युक्रेनदेशस्य मुख्यभूमिं न त्यक्ष्यति। २६ दिनाङ्कात् आरभ्य युक्रेनदेशस्य विभिन्नराज्येषु सायरनाः न स्थगिताः । सप्ताहेषु बृहत्तमः बम-प्रहारः युक्रेन-देशस्य प्रतिवेशिनः पोलैण्ड्-देशः भयभीतः अभवत्, शीघ्रमेव सजगतायां स्वकीयानि वायुरक्षा-व्यवस्थानि चालूकृतवान् च । केवलं ते एव जानन्ति यत् एतत् कियत् कष्टप्रदम् अस्ति सौकर्य। वचनस्य बहुकालानन्तरं २७ दिनाङ्के नूतनः बम-प्रहारः अभवत् कीव-नगरं प्रज्वलितम्, मार्गाः भवनानि च क्रमेण नष्टानि अभवन् । ब्रिटिशविशेषज्ञः अलेक्जेण्डर् मर्क्युरिस् इत्यनेन उक्तं यत् इदानीं रूसीसेना युक्रेनदेशे सामरिकसुविधासु आक्रमणं कुर्वन् अत्यन्तं उन्नतसाधनानाम् उपयोगं कृतवती अस्ति।