समाचारं

चीनदेशः अन्ततः मुञ्चति, फिलिपिन्सदेशः भूतवत् रोदिति! यदि कश्चन पोतः आगच्छति तर्हि सः भवन्तं प्रत्यक्षतया प्रहारं करिष्यति यदि विमानम् आगच्छति तर्हि तत् अग्निम् आदाय करिष्यति।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव दक्षिणचीनसागरे चीनदेशयोः फिलिपिन्स्-देशयोः च सङ्घर्षाः अभवन् । यथा, अगस्तमासस्य २५ दिनाङ्के फिलिपिन्स्-देशः चीनस्य आक्षेपाणां अवहेलनां कृत्वा फिलिपिन्स्-तट-रक्षक-जहाजं क्रमाङ्कं ९७०१ इत्यस्मै आपूर्तिं कृतवान् यत् अवैधरूपेण क्षियान्बिन्-रीफ्-नगरे अटत्, तथा च चीनीय-तट-रक्षक-जहाजं निर्ममरूपेण प्रहारं कृतवान् अपर्याप्तटनभारस्य कारणेन पर्याप्तं टनभारं वहितुं न शक्तवान् सः महतीं हानिम् अनुभवति स्म, परन्तु चीनीयतटरक्षकजहाजेन आहतः, महत् छिद्रं च अभवत्, केचन चालकदलस्य सदस्याः जले पतिताः मानवतावादस्य भावनायां चीनदेशः "यथाशीघ्रं" जले पतितानां फिलिपिन्स्-जनानाम् उपचारं कृतवान्, अन्ते च फिलिपिन्स्-देशस्य जहाजं निष्कासितवान्

ततः पूर्वं अगस्तमासस्य २२ दिनाङ्के फिलिपिन्स्-देशः "स्वसैनिकानाम् समूहद्वये विभज्य चीनस्य टिएक्सियन-रीफ्-इत्यत्र प्रवेशं कर्तुं प्रयत्नरूपेण त्रयः आधिकारिकाः जहाजाः प्रस्थिताः off to act as a deterrent.चीनी तट रक्षकजहाजाः तत्सम्बद्धाः मत्स्यनौकाः अपि फिलिपिन्स्-देशस्य जहाजान् परितः कृतवन्तः, येन प्रत्यक्षतया फिलिपिन्स्-देशस्य बलात् आक्रमण-कार्यक्रमस्य विफलता अभवत् अपरपक्षे चीनस्य सुबी-रीफस्य उपरि द्वौ स्थिरपक्षीयौ विमानौ उड्डीय तस्य निकटतः छायाचित्रं गृहीतवन्तः द्वीपे स्थिताः अधिकारिणः सैनिकाः च तत्क्षणमेव फिलिपिन्स्-देशस्य सैन्यविमानस्य उपरि ज्वालामुखीनां प्रयोगं कृतवन्तः ज्वालाः आकाशं प्रकाशितवन्तः, फिलिपिन्स्-देशस्य सैन्यविमानं च तत्क्षणमेव परिवृत्तम् , समीपं गन्तुं प्रयत्नः त्यक्तवान् ।

अतः अद्यतनकाले चीन-फिलिपीन्सयोः समुद्रीयसङ्घर्षेण "बहुबिन्दुपुष्प" प्रवृत्तिः दर्शिता अस्ति, न केवलं सङ्घर्षक्षेत्राणि वर्धितानि, अपितु सम्मुखीकरणस्य पद्धतयः समुद्रे एव सीमिताः न सन्ति यथा वयं सर्वे जानीमः, अस्मिन् वर्षे जूनमासस्य मध्यभागे चीन-देशस्य फिलिपिन्स्-देशयोः समुद्रे घोरः संघर्षः अभवत्, तस्मिन् संघर्षे फिलिपिन्स्-देशस्य चालकदलस्य अङ्गुलीः च्छिन्नाः आसन् इति वक्तुं शक्यते यत् एषा प्रथमा "रक्तयुक्ता घटना" आसीत् । दक्षिणचीनसागरे चीनदेशस्य फिलिपिन्स्-देशस्य च सङ्घर्षात् आरभ्य । यतः अमेरिकादेशः एकस्मिन् महत्त्वपूर्णे क्षणे "हारं दत्त्वा" स्वस्य द्वयविमानवाहकवाहकबेडान् स्थानान्तरितवान्, तस्मात् फिलिपिन्स्-देशस्य पराजयं स्वीकुर्वितुं अन्यः विकल्पः नासीत्, अस्माभिः सह चीन-फिलिपीन्स-दक्षिण-चीन-सागर-परामर्शस्य ९-तम-समागमः कृतः, तस्य पालनस्य च प्रतिज्ञा कृता चीनस्य नियमैः ।