समाचारं

गंसुनगरे गन्धकरहितस्य धूमकेतुमृगस्य संचालकैः सह संवादः : उत्तमं वृकबेरीं क्रेतुं सुलभं नास्ति पर्यवेक्षणं दण्डं च वर्धयितुं अनुशंसितम्।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य प्रथमे दिने सीसीटीवी-वित्तेन किङ्घाई-गान्सु-नगरयोः "सल्फर-मानकान् अतिक्रम्य" वुल्फबेरी-प्रक्रियाकरणस्य छायायुक्ता कथा उजागरिता । गांसुनगरस्य झाङ्गमहोदयः २० वर्षाणि यावत् वुल्फबेरी-उत्पादनं कुर्वन् अस्ति, सम्प्रति सः सल्फर-रहितं धूमकेतु-वल्फबेरी-ब्राण्ड्-संचालयति । सेप्टेम्बर्-मासस्य द्वितीये दिने उक्तं यत् अस्मिन् वर्षे वृकबेरी-वृक्षस्य स्वरूपं प्रभावितं जातम्, शोषणकक्षस्य निर्माणस्य व्ययः अपि अधिकः अस्ति झाङ्गमहोदयः अवदत् यत् सामान्यतया यदि कृषकाः स्वस्य उत्पादानाम् उत्तममूल्येन विक्रयणं कर्तुम् इच्छन्ति तर्हि तेषां व्यापारिणां क्रयणस्य आवश्यकताः पूर्यन्ते: वर्णः, रूपं च उत्तमः भवेत्। सः अवदत् यत् सः यत् वृकबेरी विक्रयति तत् ५५.८ युआन्/कैटी इत्येव न्यूनम् अस्ति, “किन्तु लाभः २० तः ४० युआन्/कैटी यावत् वृकबेरी इव उत्तमः न भवेत् उत्तमं वुल्फबेरी क्रीणीत, मूल्यं न्यूनातिन्यूनं ६० तः ६० युआन्/कैटी ७० युआन्/जिन् यावत् भवति।

सः अपि अवदत् यत् देशे सर्वेषु वृकबेरी उत्पादकक्षेत्रेषु गन्धकस्य धूमकेतुः, उपसोडियमस्य योजनं च सामान्यघटना अस्ति “ग्राहकाः उत्तमगुणवत्तायाः वृकबेरीं क्रेतुं इच्छन्ति, व्यापारिणः च यत् इच्छन्ति तत् कुर्वन्ति, कृषकाणां कृते उत्तमगुणवत्तायाः वृकबेरीं शुल्कं गृह्णन्ति च कृषकान् गन्धकस्य धूमपानं योजयितुं बाध्यं करिष्यति” इति सः अवदत् यदि व्यापारिणः औसतगुणवत्तायुक्तानि, किफायतीमूल्यानि च वृकबेरीं क्रेतुं शक्नुवन्ति तर्हि कृषकाः स्वाभाविकतया तान् न योजयिष्यन्ति। मुख्या समस्या कृषकाणां न, अपितु वृकबेरीविक्रेतृणां सह अस्ति । "अत्यन्तं महत्त्वपूर्णं वस्तु अस्ति यत् नीतिनिरीक्षणं कठोरतरं भवेत्, अधिकाधिकं अन्वेषणं दण्डं च भवितव्यम्। तदतिरिक्तं शुष्ककक्षनिर्माणे वृकबेरी उत्पादकानां समर्थनार्थं नीतिसहायतां वर्धनीया वृकबेरी शुष्कं कर्तुं न शक्यते, , यदि कृषकाणां शोषणकक्षाः सन्ति तर्हि तेषां गन्धकस्य धूमपानस्य आवश्यकता नास्ति। परन्तु शोषणकक्षस्य निर्माणे दशसहस्राणि व्ययः भवितुमर्हति, कृषकाः च एकं एकरं वृकबेरीं वर्धयित्वा कतिपयानि सहस्राणि युआन्-रूप्यकाणि एव अर्जयितुं शक्नुवन्ति ।