समाचारं

"साइकिलचालकबालकः धावित्वा मृतः" इति प्रकरणस्य अनुसरणम्: तत्र सम्बद्धः चालकः प्रमादेन मृत्युकारणस्य शङ्केन गृहीतः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के “हेबेई-बालकः सवारीं कुर्वन् पतितः, विपक्षीयकारेन आहतः, मृतः” इति घटना सम्पूर्णस्य अन्तर्जालस्य ध्यानं आकर्षितवती । तस्मिन् समये प्रवृत्तस्य कारस्य चालकः बालस्य परिवारः च सम्झौतां न कृतवन्तः, यातायातपुलिसः च दायित्वनिर्धारणपत्रं न निर्गतवान् इति अवगम्यते सेप्टेम्बर्-मासस्य ३ दिनाङ्के रेडस्टार-न्यूज-पत्रिकायाः ​​संवाददाता कारचालकस्य ज्ञातिभ्यः ज्ञातवान् यत् कारचालकः जियाङ्ग-मौमौ-इत्यस्य प्रमादस्य कारणेन मृत्युः इति शङ्कायाः ​​कारणेन गृहीतः अस्ति

रेडस्टार न्यूज इत्यस्य पूर्वप्रतिवेदनानुसारं अगस्तमासस्य ११ दिनाङ्के हेबेईप्रान्ते रोङ्गचेङ्ग्-नगरे सवारीं कुर्वन् पतितः ततः विपक्षीयवाहनेन धावितः इति भिडियो सामाजिकमञ्चेषु प्रसारितः

ऑनलाइन-वाहन-रिकार्डर्-इत्यनेन ज्ञातं यत् अगस्त-मासस्य ११ दिनाङ्के प्रातः ६:१२ वादने कारस्य वामभागे स्थितात् लेनतः अनेके सायकलयात्रिकाः आगताः । सहसा सायकलदलस्य एकः व्यक्तिः वाहनागमनमार्गे पतित्वा कारेन आहतः इति शङ्का अभवत् । तत्र सम्बद्धः कारः तत्क्षणमेव मार्गस्य पार्श्वे गत्वा स्थगितवान्... अन्यस्मिन् भिडियायां सायकलवस्त्रधारी बालकः भूमौ निश्चलः शयितः, तस्य उपरि एकः पुरुषः शयनं कृत्वा उद्घोषितवान् यत् "धारयतु..." इति।

▲ड्राइविंग रिकॉर्डर स्क्रीन के ऑनलाइन संचरण

हेबेई-प्रान्तस्य रोङ्गचेङ्ग-मण्डलस्य जिन्तन्-उद्याने मार्गस्य एकस्मिन् खण्डे एषा घटना अभवत् इति संवाददाता ज्ञातवान् । अगस्तमासस्य १३ दिनाङ्के क्षियोङ्गन् न्यू एरिया प्रचार-अन्तर्जाल-सूचना-ब्यूरो-संस्थायाः कर्मचारिभिः रेड-स्टार-न्यूज्-पत्रिकाणां समीपे उक्तं यत्, तत्र सम्बद्धः बालकः मृतः इति । दुर्घटनायाः विशिष्टकारणं दायित्वविभाजनं च विषये सम्प्रति जनसुरक्षाविभागः अन्वेषणं कुर्वन् अस्ति।

▲रोंगचेङ्ग काउण्टी जनसुरक्षा ब्यूरोतः निरोधसूचना

▲rongcheng काउण्टी लोक सुरक्षा ब्यूरो गिरफ्तारी सूचना

सितम्बर्-मासस्य ३ दिनाङ्के जियांग् मौमौ इत्यस्य ज्ञातिः सनमहोदयः रोङ्गचेङ्ग् काउण्टी जनसुरक्षाब्यूरोतः जियांग् मौमू इत्यस्य निरोधसूचना, गिरफ्तारीसूचना च संवाददातृभ्यः प्रदत्तवान् एतयोः दस्तावेजयोः अनुसारं अगस्तमासस्य ११ दिनाङ्के जियांग् मौमोउ इत्यस्य लापरवाहीयाः शङ्कायाः ​​कारणेन मृत्युः अभवत् जियांग मौमौउ गिरफ्तार।

"घटनादिने जियांग् मौमौ अतिरिक्तसमयं कार्यं कृत्वा निर्माणस्थलात् गृहम् आगतः। अप्रत्याशितरूपेण मार्गे एकः दुर्घटना अभवत्।" from leukemia, the family relied entirely on his brother-in-law to earn money , "घटनायाः पूर्वदिने वर्षा अभवत् अतः वयं निर्माणस्थले कार्यं कर्तुं न शक्तवन्तः। यतः मम भगिनी रोगी आसीत्, मम श्वशुरः।" यथाशक्ति अतिरिक्तसमयं कार्यं कर्तुम् इच्छति स्म” इति ।

▲सम्बद्धस्य मार्गखण्डस्य छायाचित्रम्

तदतिरिक्तं सूर्यमहोदयेन एतदपि उक्तं यत् यद्यपि यत्र घटना अभवत् तत् मार्गखण्डं प्रयोगे न स्थापितं तथापि घटनायाः पूर्वं बहुकालं यावत् तस्मात् वाहनानि गच्छन्ति स्म। कीवर्ड-अन्वेषणेन रेड-स्टार-न्यूज-सञ्चारकर्तृभिः ज्ञातं यत् बहवः नेटिजनाः वास्तवमेव तत्र सम्बद्धस्य मार्गखण्डस्य विडियो स्थापितवन्तः, येन दर्शितं यत् अस्मिन् मार्गखण्डे २०२४ तमस्य वर्षस्य एप्रिल-मासस्य पूर्वमेव वाहनानि चालयन्ति स्म

अन्ते सनमहोदयेन पत्रकारैः उक्तं यत् अस्मिन् काले स्थानीयाधिकारिणः मध्यस्थतायाः आयोजनं कृतवन्तः, तस्य परिवारेण मृतस्य परिवारस्य क्षतिपूर्तिः इति आशायां द्विलक्षं युआन्-रूप्यकाणि संग्रहीतुं यथाशक्ति प्रयत्नः कृतः, परन्तु अन्ते धनं प्रत्यागतम् कदापि मृतं परिवारस्य सदस्यान् द्रष्टुं न शक्तवन्तः, अतः वयं व्यक्तिगतरूपेण क्षमायाचनां कुर्मः, तस्य क्षमायाचनां च यथाशक्ति प्रयत्नशीलाः भवेम” इति ।