समाचारं

openai इत्यस्य प्रथमं स्वविकसितं चिप् उजागरितम्! एप्पल् इत्यनेन अपि आदेशः कृतः अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

openai इत्यस्य प्रथमस्य आन्तरिकस्य ai चिप् इत्यस्य विषये पुनः नूतना वार्ता आगच्छति।

ताइवान आर्थिक दैनिकस्य अनुसारं,tsmc openai sora विडियो मॉडलस्य कृते अनुकूलितं a16 angstrom-स्तरीयं प्रक्रियाचिप् विकसितं करिष्यति, यस्य उद्देश्यं sora इत्यस्य विडियो जनरेशन क्षमतां सुधारयितुम् अस्ति ।

सरलतया वक्तुं शक्यते यत् १ एङ्गस्ट्रॉम् १ नैनोमीटर् इत्यस्य दशमांशस्य बराबरम् अस्ति ।

"a16" इत्यस्य नामकरणस्य एप्पल् इत्यस्य a16 चिप् इत्यनेन सह किमपि सम्बन्धः नास्ति a16 इति नामकरणं 16 एङ्गस्ट्रॉम् इत्यस्य निर्माणप्रक्रियायाः प्रतिनिधित्वं करोति, यत् 1.6 नैनोमीटर् अस्ति ।

एषः एव उन्नततमः प्रक्रियानोड् अस्ति यः tsmc इत्यनेन अद्यावधि प्रकटितः, अपि च एतत् tsmc इत्यस्य प्रथमं amy प्रक्रियायां प्रवेशः अपि अस्ति ।२०२६ तमस्य वर्षस्य उत्तरार्धे सामूहिकं उत्पादनं आरभ्यते इति अपेक्षा अस्ति ।

ए१६ अग्रिम-पीढीयाः नैनोशीट्-ट्रांजिस्टर-प्रौद्योगिकीम् अङ्गीकुर्वति, सुपर-पावर-रेल्-प्रौद्योगिकीम् (spr) च स्वीकुर्यात् इति सूचना अस्ति । एसपीआर एकं मौलिकं उद्योगस्य अग्रणीं च पृष्ठभागे विद्युत् आपूर्तिसमाधानम् अस्ति तथा च उद्योगे प्रथमा प्रौद्योगिकी अस्ति।

सुपर रेल-प्रौद्योगिकी विद्युत्-आपूर्ति-जालं वेफरस्य पृष्ठभागे स्थानान्तरयितुं शक्नोति, वेफरस्य अग्रे अधिकं स्थानं मुक्तं करोति, अतः तर्क-घनत्वं कार्यक्षमतां च बहुधा सुधारयति, येन a16 उच्च-प्रदर्शन-गणनायाः कृते उपयुक्तः भवति यस्य जटिल-संकेत-मार्गस्य आवश्यकता भवति तथा च सघनविद्युत् आपूर्तिजालम् ( hpc) उत्पादाः।

एन 2 पी प्रक्रियायाः तुलने ए १६ इत्यस्य चिप् घनत्वं १.१० गुणान् वर्धितम् अस्ति, तथा च तस्मिन् एव वेगे गतिः ८-१०% वर्धिता अस्ति, विद्युत् उपभोगः १५-२०% न्यूनीकृतः अस्ति

यद्यपि tsmc इत्यस्य a16 प्रक्रिया अद्यापि सामूहिकरूपेण न निर्मितवती तथापि आदेशं दत्तवन्तः ग्राहकानाम् प्रथमः समूहः उजागरितः अस्ति ।

समाचारानुसारं एप्पल् इत्यनेन tsmc इत्यस्मात् प्रथमः उत्पादनक्षमतायाः समूहः बुकः कृतः, तथा च openai इत्यनेन स्वविकसितानां ai चिप्स् इत्यस्य निर्माणस्य आवश्यकतायाः कारणात् a16 उत्पादनक्षमता अपि बुक कृता अस्ति

वस्तुतः जननात्मक-एआइ-इत्यस्य निरन्तरं माङ्गल्याः कारणात् एआइ-चिप्स्-इत्येतत् अग्रिम-विशालकायस्य कृते युद्धक्षेत्रं जातम्, यत् सः विपण्यं ग्रहीतुं शक्नोति, तथा च ओपनए-आइ-इत्यनेन स्वविकसित-एआइ-चिप्स्-विकासः कदापि न त्यक्तः

ताइवानस्य मीडिया इत्यनेन ज्ञापितं यत् ओपनएआई इत्यनेन मूलतः tsmc इत्यनेन सह समर्पितं वेफर-फैब् निर्मातुं सक्रियरूपेण वार्ता कृता, परन्तु लाभप्रदतासहितानाम् विभिन्नकारकाणां सावधानीपूर्वकं मूल्याङ्कनानन्तरं योजना अन्ततः रद्दीकृता

घण्टां जुलैमासं प्रति परिवर्त्य द इन्फॉर्मेशन इत्यनेन विषये परिचितानाम् त्रयाणां जनानां उद्धृत्य उक्तं यत् ओपनएआइ अद्यैव पूर्वकर्मचारिणः सक्रियरूपेण नियुक्तिं कुर्वन् आसीत् ये गूगल एआइ चिप् टीपीयू इत्यस्य निर्माणे भागं गृहीतवन्तः एआइ सर्वर चिप्स् विकसितुं च प्रयतन्ते स्म

पूर्ववार्ता सहितं यत् openai प्रतिवर्षं एतेभ्यः शिकारेभ्यः वरिष्ठेभ्यः गूगल-इञ्जिनीयरेभ्यः कोटि-कोटि-डॉलर्-मूल्यकं इक्विटी-प्रदानं करिष्यति | कथ्यते यत् openai इत्यस्य चिप्-संशोधन-विकास-दलस्य नेतृत्वं रिचर्ड हो-इत्यनेन भविष्यति, यः एकदा गूगल-संस्थायां tpu-निर्माण-परियोजने भागं गृहीतवान् ।

तदतिरिक्तं openai इत्येतत् नूतनचिप् इत्यस्य विकासे सहायतार्थं अमेरिकनकम्पनीया सह कार्यं कर्तुं अपि विचारयति ।

यथा, गूगलस्य tpu निर्माणसाझेदारानाम् एकः इति नाम्ना ब्रॉडकॉम् इत्यनेन openai इत्यस्य चिप् अनुसन्धानविकासदलेन सह चिप्स् निर्माणविषये चर्चा कृता अस्ति ।

परन्तु इदं प्रतीयते यत् openai-दलेन अद्यापि चिप्-निर्माणं न आरब्धम्, तथा च शीघ्रमेव २०२६ तमवर्षपर्यन्तं उत्पादनं न भविष्यति । चिप् कार्यक्षमतां अधिकतमं कर्तुं प्रयत्नरूपेण दलं विविधचिप् संकुलानाम् स्मृतिघटकानाम् मूल्याङ्कनं कुर्वन् अस्ति ।

अस्मिन् वर्षे पूर्वं वालस्ट्रीट् जर्नल् इत्यनेन अपि ज्ञापितं यत् ओपनएआइ-सङ्घस्य मुख्यकार्यकारी सैम आल्टमैन् निवेशकैः सह चिप् संयुक्त उद्यमस्य धनसङ्ग्रहार्थं वार्तालापं कुर्वन् अस्ति, एतदर्थं ७ खरब डॉलरपर्यन्तं धनसङ्ग्रहस्य आवश्यकता भवितुम् अर्हति इति टिप्पणीं कृतवान्

पश्चात् आल्ट्मैन् इत्यनेन अफवाहस्य खण्डनं कृत्वा उक्तं यत् एषः आकङ्कः एतादृशे संयुक्तोद्यमे प्रतिभागिभिः कतिपयवर्षेभ्यः आवश्यकस्य कुलनिवेशस्य प्रतिनिधित्वं करोति, यत्र रियल एस्टेट्, डाटा सेण्टर पावरतः आरभ्य चिप् निर्माणपर्यन्तं सर्वं समाविष्टम् अस्ति

openai इत्यनेन ai चिप्स् निर्मास्यति इति संभावनायाः विषये सर्वेषां पक्षानाम् मनोवृत्तयः अपि किञ्चित् अस्पष्टाः सन्ति ।

एकतः एनवीडिया ओपनएआइ इत्यस्य मुख्यः चिप् आपूर्तिकर्ता अस्ति एनवीडिया इत्यस्य मुख्यकार्यकारी जेन्सेन् हुआङ्ग् इत्यनेन अपि व्यक्तिगतरूपेण ओपनएआइ इत्यस्मै प्रथमं dgx h200 चिप् वितरितम् । अतः openai इत्यस्य स्वकीयानि ai चिप्स् विकसितुं विकल्पः nvidia इत्यस्य विषये असन्तुष्टिं जनयितुं शक्नोति ।

अपरपक्षे, यद्यपि nvidia इत्यनेन सह तुलनीयस्य नूतनस्य सर्वरचिपस्य विकासः असम्भाव्यः अस्ति तथा च प्राप्तुं कतिपयवर्षेभ्यः समयः स्यात् तथापि स्वविकसिताः ai चिप्स् openai इत्यनेन सह भविष्ये मूल्यनिर्धारणवार्तालापेषु सम्भाव्यं लाभं प्रदातुं शक्नुवन्ति

ऊर्जाप्रौद्योगिक्याः प्रमुखाः सफलताः विना कृत्रिमबुद्धिः अग्रिमपदं प्राप्तुं न शक्नोति इति आल्ट्मैन् इत्यनेन उक्तम् ।

अतः बहवः जनाः मन्यन्ते यत् एआइ-चिप्स-निर्माणे समयं व्ययितुं स्थाने ओपनए-आइ-संस्थायाः एआइ-विकासस्य ऊर्जा-संकटस्य विषये अधिकं ध्यानं दातव्यम्

प्रेससमयपर्यन्तं tsmc इत्यनेन उपर्युक्तेषु प्रतिवेदनेषु टिप्पणी न कृता, openai इत्यनेन च अद्यापि विषये प्रतिक्रिया न दत्ता ।